________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम
0000000000000000000000000
तन्मिथ्या दुष्कृतं देहि न वाच्यं पुनरीदृशम् । यन्नयेनार्जिता लक्ष्मीः सौख्यायेह परत्र च ॥ ८७ ॥ नेष्टमस्येदमित्यन्तर्विचिन्त्य धरणोऽवदत् । नेच्छामि मनसाप्येतत् त्वच्चित्तं तु मयेक्षितम् ॥ ८८ ॥ कुर्वो नीवीं समादाय व्यवहृत्या धनार्जनम् । इति प्रत्यायितः प्रेम्णा धनस्तत् प्रतिपन्नवान् ॥ ८९ ॥ अनुक्त्वैव ततो मातृपित्रोस्तो निर्गतौ पुरात् । लङ्घयन्तौ पुरग्रामारामादीन् कापि तस्थतुः ॥ ९० ॥ धरणश्चान्यदा दध्यौ कथं नायात्यसौ गृहे । कुर्वे तत् कञ्चनोपायं लब्धधीश्चाब्रवीद् धनम् ॥ ९१ ॥ किं धर्मेण जयो भ्रातः ! पापेनाथ जने बद । आख्यत् सोऽप्येतदाबालगोपालं ख्यातमीक्ष्यते ॥ ९२ ॥ धर्मादेव जयः संपद् यशः सर्वैरवाप्यते । अधर्माच्चायशो दुःखदौर्गत्यादि भवेद् नृणाम् ॥ ९३ ॥ धरणः प्राह वातूलो वेत्सि तत्त्वं न किञ्चन । पापादेव जयो वाद उभयोरित्यभूत् तदा ॥ ९४ ॥ धरणोऽवददासनग्रामे वादस्य निर्णये । कृते योऽसत्यगीस्तस्य ग्राह्यमन्येन लोचनम् ॥ ९५ ॥ धनोऽवग ननु तथ्यो मे पक्षो नेत्रं तु नाददे । उक्त्वेति तौ गतौ ग्रामं पृष्टाः पर्षद्रता जनाः ॥ ९६ ॥ तेऽवोचन् साम्पतं पापाद् जयो धर्माच्च नेक्ष्यते। श्रुत्वेति धरणो हृष्टः प्राह देयं त्वयाऽक्षि मे ॥ ९७ ॥ द्वितीयस्मिन्नपि दिने विवदन्तौ तथैव तौ। पणीकृत्य द्वितीयाक्षि पुनाम्यानपृच्छताम् ॥ ९८ ॥ ग्राम्यैः पुनस्तथैवोक्तं ततस्तो जग्मतुर्वनम् । उवाच धरणोऽद्यापि प्रतिपद्यस्व मद्वचः ॥ ९९ ॥
0BCCESOOOOTEESOGGEScecom
For Private and Personal Use Only