________________
Shri Mahavir Jain Aradhana Kendra
1,000000000
www.kobatirth.org
प्रवरावसथेष्वावासितः सोऽपि सगौरवम् । क्रमेण सर्वराजन्यकुमारेष्वागतेष्वथ || ३६ || सायमा घोषणाकारि सर्वतोऽपि नृपेण यत् । सर्वैः प्रातः समागम्यं स्वयंवरणमण्डपे ॥ ३७ ॥ दध्यौ देवरथः किन्नु भूषाद्याडम्बरेण चेत् । भाग्यं मे तद् वृणीते मां कन्या सामान्यमप्यहो ? ॥ ३८ ॥ ध्यात्वेति स्ववयस्यं स्वासनि संस्थाप्य स स्वयम् । किश्चित्कुरूपो भूत्वा तत्पुरो वीणामवादयत् ॥ ३९ ॥ आगादत्रान्तरे तत्र कन्याऽऽरु सुखासनम् । तद्रूपदर्शनात् सर्वे चुक्षुभुः क्ष्माभृदङ्गजाः ॥ ४० ॥ दृष्टिर्नास्या निविष्टा तु कस्मिन्नपि नृपाङ्गजे । अरज्यत्प्राग्भवप्रेम्णा सा वीणावादके परम् ॥ ४१ ॥ सा बाला वरमालां चाक्षैप्सीत् तत्कण्ठकन्दले । जनोक्तिरिति तत्राभूद् धिग् गन्धर्वो वृतोऽनया ॥ ४२ ॥ रवितेजा निशम्येति जनवाचं विषादभाक् । दध्यौ ध्रुवं नितम्बिन्यो निम्नगा इव निम्नगाः || ४३ ॥ कृतरूपपरावर्त्ती यद्वा कोऽपि महानसौ । भावी रत्नावली स्वप्ने यन्मात्राऽस्यास्तदेक्षिता || ४४ ॥ तोsनयाऽयं गन्धर्व इत्यमर्षवशंवदाः । सर्वेऽपि भूभुजो गर्वात् समराय समुत्थिताः ॥ ४५ ॥ रवितेजा नृपस्तानित्यूचे भोः ! कोऽयमञ्जसा । अकाण्डे समरारम्भो नृपाः ! शृणुत मद्वचः ॥ यदि राज्ये पञ्चदिव्यैः प्राकृतोऽपि निवेश्यते । यदिवेष्टं वरं कन्या वृणुते च स्वयंवरा ॥ तदन्येषां हि को मानभङ्गः का वा त्रपा मता ? | यदि चेर्ष्या विधास्यध्वे तदा विपदमाप्स्यथ ॥
४६ ॥
४७ ॥
४८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥२८