________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्रा
चरितम्
00000000000000omoeoSERSAR
कलावतीशलभवाद्धरिवेगभवावधि । तारवेगः सुसंवेगः केवल्युक्तं मुदाऽशृणोत् ॥ १२॥ (युग्मम् ). प्रबुद्धस्तारवेगोऽथ दत्वा राज्यं स्वसूनवे । तदङ्घिमूले प्राब्राजील कर्मनिर्मूलनोद्यतः ॥ ६३ ॥ जातजातिस्मृतिश्चान्यः श्राद्धधर्म प्रपेदिवान् । सम्यग्दर्शनपूतात्मा पालयद् द्वादशवतीम् ॥ ६४ ॥ अन्यदाऽवसरं प्राप्य नृपोऽपृच्छन्मुनीश्वरम् । भूरसेनः प्रभो! कुत्रोत्पेदे कि नामभृच्च सः ॥६५॥ सुनापो बोधिरस्यास्ति दुःप्रापो वा विभो ! बद । स जगौ गज्जणेशस्याङ्गभूः पद्मोत्तराभिधः ॥ ६६ ॥
संप्रत्यस्ति सुबोधिश्च न पुनर्धर्ममाप्तवान् । सामग्र्यभावाद् यद् योग्योऽप्याप्नुते न प्रतिक्रियाम् ॥ ६७ ॥ यतः --योग्योऽपि धर्मरत्नस्य प्राणी बोधि न चाप्नुते । विशुद्धधर्मचरितं धर्माचार्यमनाप्नुवन् ॥ ६८ ॥
त्वत्त एवाधिगम्याईन्मतं घोषिं स चैष्यति । श्रुत्वेति तोपमगमद्धरिवेगः स वेगतः ॥ ६९ ॥ क्रमेण श्रेणियुग्मैश्यं प्रपन्नस्तारवेगमः । पद्मोत्तरकुमारस्य दिटक्षोत्कण्ठयाऽभ्यदा ॥ ७० ॥ गज्जणं मण्डलं प्राप्तः स एकाक्यपि खेचरः । ओतुमेकं महाकायं विकृत्याञ्जनसन्निभम् ॥ ७१ ॥ वराटिकालम्भिरलं समलङकृतहृद्गलम् । सुवर्णकिङ्किणीस्फूर्जत्ताररत्नगणाकरम् ।। ७२ ॥ सुवर्णशृङ्खलाबद्धं गृहीत्वाऽगाचतुष्पथम् । कौतुकाम्मिलिता लोकाः पृच्छन्त्येनं किमेष भो। ७३ ॥ विक्रेयः किञ्च मूल्यं सोऽप्याह स्म स्वर्णलक्षकम् । जनोऽवगोतुमात्रस्येयन्मूल्यं किं भवत्यहो॥७४|| (पञ्चभिः कुलकम्।।
Các tin TTTTT
For Private and Personal Use Only