________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वीचन्द्र
चरितम्
9000000000OODGGOODtvo66666
तद्विहाय नृप ! प्रेमसम्बन्धं बन्धुषु स्वयम् । रमय स्वमनो धर्म शमयाति ममत्वजाम् ॥ ३७॥ इति श्रुत्वा कुलपतेगिरं बुद्धो धराधवः । त्यक्त्वा राज्यं सभार्योऽपि सोऽभूद् दीक्षाकृताग्रहः ॥ ३८ ॥ ससत्त्वेति निषिद्धाऽपि सा पित्रोविरहासहा । अनुज्ञया कुलपतेर्गुणमालाऽप्यलाद् व्रतम् ॥ ३९ ॥ कालेन गुणमालाऽथ मुखेन सुषुवे सुताम् । परासुश्चाभवत् मूतिरोगेण विपिने स्थिता ॥ ४० ॥ मातामही पुष्पमाला कियत्कालमपालयत् । वनमालामिमां बालां नामशेषाऽथ साऽप्यभूत् ॥ ४१॥ ततोऽहं कर्मदोषेणाक्षमो मोक्तुमिमां सुताम् । मुनिर्वसन्तराजाख्यः पालयबस्मि मोहतः ॥ ४२ ॥ गुर्वादेशान्मया त्वेषा ढौकिताऽस्ति भवत्पुरः । साधुना नाधुना कार्यों याञ्चाभङ्गस्त्वया ततः ॥ ४३ ॥ तथेत्यभिदधत्यस्मिन् वनमालाद्यलकृताम् । वनमालामदात् तस्मै मुदा तत्र स तापसः ॥ ४४ ॥ विद्यां वेतालिनी नाम्ना वनमालां च तां प्रियाम् । पद्मोत्तरः समादाय प्रतस्थौ मथुरामथ ॥ ४५ ॥ समग्रे राजचक्रे च तत्रायाते क्रमादथ । विवाहमण्डपे तस्मिन्नागातां ते पतिवरे ॥ ४६ ॥ भ्रामं भ्रामं भ्रमरीव कुमारारामगोचरे । पद्मोत्तरकुमारे तु निविष्टा दृष्टिरेतयोः ॥ ४७ ॥ बालाभ्यां वरमालाऽस्य चिक्षिपे कण्ठकन्दले । प्रवर्तितो जयस्तूर्यरवैरापूर्यताम्बरम् ॥ ४८॥ अथान्ये भूभुजः पद्मोत्तरस्य दयिताद्वयम् । मानादसहमानाचावेष्टयस्तं निर्बलैः ॥ ४९ ॥
-
For Private and Personal Use Only