Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
षष्ठं पर्व - प्रथम: सर्गः वैताढ्यमुपेत्य तच्छेणिद्वयवत्तिनां विद्याधरेन्द्राणामुपायनानि पूजाश्च स्वीकृत्य स्वयं गङ्गादेवी नाट्यमालं च सेनान्या म्लेच्छसङ्कुलं गङ्गानिष्कुटं चाऽसाधयत् । सेनान्योद्घाटितद्वारां खण्डप्रपातागुहां प्रविश्य ततो निर्गत्य च सपरिच्छदो वैताढ्याद् निर्गच्छन् गङ्गामुखनिवासिनः स्वयं सिद्धान् नैसर्पप्रमुखान् नवनिधीन् धारयत् । तत: सेनान्या द्वितीयं गङ्गानिष्कुटं साधयित्वा सम्पूर्णचक्रभृद् नरा-ऽमरनिषेवितो हस्तिनापुरमाययौ। तत्र च प्रभोर्देवैर्नरेन्द्रश्च चक्रवर्तित्वाभिषेकश्चक्रे । तदानीं च द्वादशाब्दी यावत् तस्मिन् पुरे महोत्सवः समजायत। तदेवं कुन्थुप्रभोश्चक्रित्वेऽपि वर्षाणां त्रयोविंशतिसहस्राणि सार्धाष्टमशतानि व्यतीयुः।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः श्रीनाम्नी पल्यभूत् । तस्याश्च कुक्षौ सर्वार्थसिद्धतस्त्रयस्त्रिंशत्सागरोपममायुः पूरयित्वा सिंहावहजीवस्ततश्च्युत्वा श्रावणकृष्णनवम्यां कृत्तिकास्थे चन्द्रेऽवातरत् । तदानीं च निशाशेषे सुखसुप्ता श्रीदेवी गजादींश्चतुर्दश महास्वप्नानपश्यत् । तया च प्रमुदितया कथितस्य स्वप्नस्य 'तव पुत्रश्चक्री तीर्थकृच्च भावी'ति फलं नृपोऽकथयत् । तत: पूर्णे समये सा देवी शुभे लग्ने वैशाखकृष्णचतुर्दश्यां कृत्तिकास्थे चन्द्रे सर्वलक्षणसम्पूर्ण छागावं काञ्चनवर्णं सुतं सुषुवे।
ततः षट्पञ्चाशद्दिक्कुमार्य्यस्तदानीं सूतिकागृहमेत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्च समेत्य प्रभुं मेरुं नीत्वा तत्र सर्वैरिन्द्रैर्देवादिभिश्च समं स्नात्रं विधाय भक्त्या स्तुत्वा च पुनः प्रभुमादाय हस्तिनापुरमेत्य श्रीदेव्या: पार्श्वतोऽमुञ्चत् । शूरनृपश्च प्रभाते पुत्रजन्मोत्सवं चकार । अस्मिन् गर्भस्थे जनन्या 'कुन्थ्वाख्यो रत्नसञ्चयो दृष्ट' इति स्वामिन: कुन्थुरित्याख्यां चकार । प्रभुश्च शक्रसंक्रमितामृताङ्गष्ठं पिबन् वर्धमानः पञ्चत्रिंशद्धनून्नतो यौवनं प्रपेदे। काले च पित्राज्ञया कर्मफलस्याऽवश्यभोक्तव्यतया राजकन्यका: परिणिन्ये । जन्मतश्चाऽब्दानां त्रयोविंशतिसहस्रेषु सार्धाष्टमशतेषु गतेषु पित्राज्ञया राज्यमग्रहीत् ।
__माण्डलिकस्थितौ तावत्सु सहस्रेषु गतेषु च भर्तुरस्त्रागारे चक्ररत्नं समुदपद्यत । ततः प्रभुश्चक्रपूजां विधिवद् विधाय चक्रानुगो मागधेशं वरदाम-प्रभासेशौ च क्रमेण साधयित्वा सिन्धुदेवीं वैताढ्याद्रिकुमारं कृतमालदेवं च स्वयं सेनान्या च सिन्धुनिष्कुटं च साधयित्वा सेनान्योद्घाटितद्वारां तमिस्त्रागुहां प्राविशत् । ततो निर्गत्य चाऽऽपाताख्यम्लेच्छान साधयित्वा सेनान्या च द्वितीयं सिन्धुनिष्कुटं साधयित्वा तत: स्थानाद् ववले चक्रानुगः । ततो
ततो लोकान्तिकामरैस्तीर्थप्रवर्त्तनाय प्रार्थितो राज्यं पुत्राय दत्त्वा वार्षिकदानं प्रददौ । देवैर्नृपैश्च कृतनिष्क्रमणोत्सवो विभुविजयाख्यां शिबिकामारूढः सहस्राम्रवणमुपेत्य शिबिकायाः समुत्तीर्य त्यक्तालङ्कारादिवैशाखकृष्णपञ्चम्यां कृत्तिकास्थे चन्द्रेऽपराह्ने कृतषष्ठो नृपसहस्रेण समं प्रवव्राज । तदानीमेव च प्रभोश्चतुर्थज्ञानमुत्पेदे । द्वितीयेऽह्नि च चक्रपुरे व्याघ्रसिंहनृपगृहे परमान्नेन पारणं व्यधात् । तत्र च देवैर्वसुधारादिपञ्चकं व्याघ्रसिंहनृपेण च प्रभुपादस्थाने रत्नपीठं च विदधे। प्रभुश्च निःसङ्गश्छद्मस्थः षोडश वर्षाणि वसुन्धरां विजहार । ___अथैकदा प्रभुर्विहरन् सहस्राम्रवणमागत्य कृतषष्ठस्तिलकद्रौ प्रतिमाधरस्तस्थौ । ततः प्रभोश्चैत्रशुक्लतृतीयायां कृत्तिकास्थे चन्द्रे घातिकर्मक्षयात् केवलं सञ्जज्ञे । सेन्ट्रैश्च देवैस्तदानीमागत्य तत्क्षणं कृते प्राकारादिसमन्विते समवसरणे पूर्वद्वारेण प्रविश्य प्रभुविंशत्यग्र

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 129