Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 44
________________ ६६ सप्तमं पर्व - प्रथमः सर्गः तातेन सुमालिना कोऽपि मुनिः पृष्ट उवाच-'त्वद्वंशे यो नवमाणिक्यहारं वोढा सोऽर्धचक्री भविष्यति' । एवं कैकसी भानुस्वप्नेन सूचितं कुम्भकर्णापराभिधं सुतमपि सुषुवे । कियत्यपि काले गते च पुनः सा कैकसी चन्द्रस्वप्नसूचितं विभीषणं नाम सुतमसूत । ते त्रयोऽपि सहोदरा: सार्धषोडशधनुःसमुन्नता निर्भयाः शिशवोऽनुरूपया क्रीडया यथासुखं रेमिरे ॥ १ ॥ इति रक्षसवंश-वानरवंशोत्पत्ति-रावणजन्मवर्णनात्मकः प्रथमः सर्गः ॥१॥ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नाम तनयोऽधुना लङ्कायां शक्राज्ञया राज्यं करोति। कौशिकायाः कनीयसी कैकसी चाऽहं नैमित्तिकगिरा तुभ्यं दत्तेहाऽऽगमम् । तत: सुमालिपुत्रो बन्धुमाहूय तत्रैव तां परिणीय पुष्पान्तकं पुरं स्थापयित्वा तया सह क्रीडन्नस्थात् । अन्यदा च कैकसी निशि स्वप्ने स्वमुखे विशन्तं गजकुम्भविदारणप्रसक्तं सिंहमैक्षत । प्रभाते तज्ज्ञात्वा च 'विश्वपराक्रमी ते पुत्रो भविष्यती'ति रत्नश्रवा उवाच । ततः सा स्वप्नादनन्तरं चैत्यपूजां च चकार । महासारं गर्भं च बभार । तद्गर्भसम्भवादारभ्य च कैकस्या वाणी नितान्तनिष्ठुराऽङ्गं च श्रमाश्रान्तं बभूव । दर्पणे विद्यमानेऽपि च सा खड्गे स्वमुखमपश्यत् । सुरराज्येऽप्याज्ञां दातुमैच्छत् । विनाऽपि हेतुं तस्या मुखं हुङ्कारमुखरमभूत् । गुरुष्वपि मूर्धानं न नमयति स्म । शत्रुमूर्धसु पादं दातुमियेष । एवं प्रभृति दारुणान् भावान् सा गर्भप्रभावतो दधे । पूणे च समये सा साधिकद्वादशवर्षसहस्रायुष्कं सुतमसूत । स जातकश्च सूतिकातल्पेऽनल्पौजा उद्दामपादकमलो भीमेन्द्रेण पुरा दत्तं नवभिर्माणिक्यैर्निर्मितहारं पार्श्वस्थकरण्डकात् पाणिना चकर्ष । सहजचापलाच्च तं हारं स्वकण्ठे चिक्षेप । तेन कैकसी सपरिच्छदा विस्मयं प्राप्ता । रत्नश्रवसे च साऽऽचख्यौ'पुरा राक्षसेन्द्रेण तव पूर्वजाय मेघवाहनराजाय यो दत्तः, योऽद्य यावद् देवतावदपूजि, योऽन्यैर्वोढुमशक्यः, यश्च नागसहस्रेण निधानमिवं रक्ष्यते, स हारस्तव शिशुनाऽऽकृष्य कण्ठेऽक्षेपि । रत्नश्रवाश्च नवमाणिक्यसङ्क्रान्तमुखत्वात् तस्य तत्क्षणं दशमुख इति नामाऽकरोत् । तथा जगाद च-'मेरौ चैत्यवन्दनार्थं गतेन

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129