Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२२४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पूर्वनिष्कुटं साधयित्वोभयश्रेणिवर्तिभिर्विद्याधरैर्दत्तदण्डो नाट्यमालं चाऽसाधयत् । तत: सेनापतिनोद्घाटितां खण्डप्रपातां प्रविश्य पूर्ववत् ततो निर्गत्य च सेनान्या गाङ्गं पश्चिमनिष्कुटं जित्वा गङ्गायां निवासं चकार चक्री । तत्रोत्कृष्टपुण्यप्रभावेण स्वयंसिद्धैर्गङ्गामुखमागधवासिभिर्नवभिनिधिभिः समृद्धः सम्पूर्णचक्रवर्ती षट्खण्डभरतेश्वरः काम्पील्यपुरमाजगाम । देवैनरैश्च तस्य समहोत्सवं चक्रवर्तित्वाभिषेकश्चक्रे । द्वादशवत्सरान् यावत् पुरे महोत्सव: प्रावृतत् । स च नृपैः सेवितो धर्माबाधया भोगान् बुभुजे ।
अथाऽन्यदा भवविरक्तो राज्यं त्यक्त्वा स हरिषेणः प्राव्राजीत् । तस्य च कौमारे वर्षाणां सपादशतत्रयी, मण्डलित्वेऽपि तावदेव, जये च साधू वर्षशतं, चक्रित्वे चाऽष्टौ सहस्राण्यष्टौ शतानि पञ्चाशच्च, व्रते च सार्धं शतत्रयमित्ययुतवर्षाण्यायुः । स तीव्र व्रतं सम्यक् परिपाल्य क्षीणकर्मोत्पन्नकेवलज्ञानः परमं पदं प्राप ॥ १२ ॥
इति हरिषेणचक्रिचरितवर्णनात्मको द्वादशः सर्गः ॥१२॥
त्रयोदशः सर्गः
जयचक्रिचरितम् नमेजिनेश्वरस्यैव काले जातस्य चक्रिणः । जयाख्यस्येह चरितं पुण्यं श्रव्यमथोच्यते ॥१॥
अथाऽस्य जम्बूद्वीपस्यैरवते वर्षे श्रीपुरे नगरे वसुन्धरो नृप आसीत् । स च प्रियायाः पद्मावत्या मृत्युना भवोद्विग्नो विनयन्धरं पुत्र राज्ये निवेश्य मनोहरवने वरधर्ममुनेस्तत्त्वं श्रुत्वा प्रबुद्धः प्रव्रज्य चिरं व्रतं पालयित्वा विपद्य सप्तमे कल्पे देवत्वमाप ।
इतश्च मगधे राजगृहे इक्ष्वाकुवंशे विजयो नाम नृपो बभूव। तस्य वप्राख्याया महिष्याः कुक्षौ शुक्राच्च्युत्वा वसुन्धरजीवोऽवातरत् । पूर्णे समये च सा चतुर्दशमहास्वप्नसूचितं जयं नाम स्वर्णवणं पुत्रं सुषुवे । स च द्वादशधनून्नत: पित्रा राज्ये निवेशितः । तस्य शस्त्रागारे च चक्रिलाञ्छनं चक्ररत्नं समुत्पन्नम् । अन्यानि च त्रयोदशरत्नानि जज्ञिरे । दिग्जयार्थं चक्रमनुसरंश्च स पूर्वस्यां मागधेशं दक्षिणस्यां वरदामेशं पश्चिमायां प्रभासेशं सिन्धुं वैताढ्यकुमार कृतमालदेवं सेनापतिना सिन्धुपश्चिमनिष्कुटं च क्रमशो वशीचक्रे स्वयम् । यथापूर्वं तमिस्रां प्रविश्य ततो निर्गत्य चाऽऽपातान् म्लेच्छान् जित्वा क्षुद्रहिमवत्कुमारं वशगं विदधे । तत: काकिण्या ऋषभकूटे स्वं नाम लिखित्वा सेनान्या गाङ्गं प्रानिष्कुटं विजित्य

Page Navigation
1 ... 122 123 124 125 126 127 128 129