Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
कठिनशब्दार्थः
२२७
२२६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रस्थितो गङ्गां जित्वा विद्याधरेन्द्रान् खण्डप्रपातद्वारस्थं नाट्यमालं चाऽजयत् सः। ततो वैताढ्याद् निर्गत्य सेनान्या गाङ्गं पश्चिमनिष्कुटं साधयित्वा गङ्गायामावासं विधाय नवाऽपि निधीन् वशगान् विधाय वलितश्चक्री निजं पुरं प्राप्तवान् । देवैर्नृपैश्च तस्य समहोत्सव चक्रित्वाभिषेकश्चक्रे । षट्खण्डां पृथिवीं भुक्त्वा च क्रमेण भवविरक्त: परिव्रज्यां प्रतिपन्नवान् ।
तस्य चक्रिणो जयस्य कौमारे वर्षाणां शतत्रयी, मण्डलित्वेऽपि च तावदेव, दिग्जये शतं, चक्रित्वे चैकोनविंशतिशती, व्रते च चत्वारि शतानि व्यतीतानि । तदेवं वर्षत्रयसहस्रायुः स व्रतं परिपाल्य क्षीणकर्मोत्पन्नकेवलः परमं पदमियाय ।। १३ ॥
इति श्रीजयचक्रिचरितवर्णनात्मकः त्रयोदशः सर्गः ॥१३॥ रामलक्ष्मणदशानना नमिस्तीर्थकृच्च हरिषेणचक्रभृत् । चक्रभृच्च जय इत्यमुत्र षट् वर्णिताः श्रुतिसुखाय सन्तु वः ॥ १ ॥
વર્ષ
कठिनशब्दार्थः
षष्ठं पर्व प्रथमः सर्गः
अपराह्नः छागः
બોકડો सञ्चयः ઢગલો
सहकारतरुः
परायत्तम् उन्नत: ઊંચું
मिषम् अब्द:
व्याधः शिबिका પાલખી
वर्त्म वसुन्धरा પૃથ્વી
मुद्गरः पादपः ઝાડ, વૃક્ષ
पाशः કારણ
नकुलः વાહન
शूलम् दीपिका हावडी, नानो हीवो | अक्षसूत्रम् वात्या વાયુનો સમૂહ
वामनः मातुलिङ्गः બીજોરું
जन्ययात्रा केकी મયૂર
कूपमण्डूकः
शिरोतिः बीजपुरः બીજોરું मुषण्डी એક જાતનું શસ્ત્ર |
वेश्म प्रतिपत्तिथि: એકમતિથિ, પડવો
फलकम् दंष्ट्रा
आपणम् द्वितीयः सर्गः
तन्त्री परिखा
अनुस्यूतः આગેવાન
वलकी
બપોર પછીનો માંગ આંબાનું વૃક્ષ પરાધીન બહાને, છળ શિકારી માર્ગ હથોડો એક શસ્ત્ર નોળીયો ભાલો જપમાલાની દોરી હીંગુજી લગ્નની જાન કૂવાનો દેડકો માથાની પીડા સ્વેચ્છાએ
निबन्धनम् यानम्
इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य
तपोगच्छाधिपति-शासनसम्राट-बालब्रह्मचारि-श्रीकदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्न-श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न
श्रीविजयशुभङ्करसूरीश्वरकृते
गद्यात्मकसारोद्धारे सप्तमे पर्वणि समाप्तं रामादिषट्शलाकापुरुषचरितप्रतिबद्धं सप्तमं पर्व ॥७॥
स्वैरम्
ઘર
દાઢા
પાટીયું દુકાન વીણા પરોવાયેલ વીણા
ખાઈ

Page Navigation
1 ... 123 124 125 126 127 128 129