Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
सप्तमं पर्व - षष्ठः सर्गः
amannamanna
तद्वाचा क्रुद्धो दशानन उवाच-'नूनं मर्तुकामोऽसि त्वं, किन्तु दूतत्वादवध्योऽसि, सम्प्रति रासभे समारोप्य पञ्चशिखो नगरे प्रतिपथं भ्राम्यसे' । तदुक्त्या क्रुद्धः पावनिर्नागपाशं भक्त्वोत्पत्य रावणस्य किरीटं पदाघातेन कणशश्चूर्णयामास । हन्यतां गृह्यतामेष इति वदति रावणे च स पादैस्तत्पुरीं भङ्क्त्वोत्पत्य राममुपेत्य चूडामणि समार्पयत् । रामश्च सीतामिव तच्चूडामणि मुहुर्मुहुर्हदि स्पृशन्नारोपयामास । हनूमांश्च रामेणाऽऽलिङ्गितः सर्वं रावणस्य सीतायाश्च वृत्तान्तं शशंस ॥ ६ ॥
इति सीताप्रवृत्यानयनो वर्णनात्मकः षष्ठः सर्गः ॥६॥
१६४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो हनूमान् विहस्य कृताञ्जलिर्जगाद-'राम-लक्ष्मणयोः पत्तिरह, ममाऽग्रतो रावणः कः? त्वामपि स्कन्धमारोप्य रावणं मथित्वा स्वामिनोऽन्तिकं नयामि' । ततो हसित्वा सीताऽप्युवाच'त्वयि सर्वं सम्भवति । किन्तु मे परपुरुषस्पर्शो न योग्यः । ततो गच्छ, यतस्त्वयि गते रामो युद्धोद्योगं करिष्यति' । ततो हनूमानुवाच-'अहं यामि, किन्तु रक्षसां किञ्चित् स्वपराक्रमं दर्शयिष्यामि' ।
तत ओम् इत्युक्त्वा सीता तस्य निजं चूडामणि ददौ । सोऽपि नत्वा तत: प्रस्थाय तदेव देवरमणोद्यानं भक्तुं प्रचक्रमे । ततो रक्ताशोकादिकं विनाशयन्तं हनूमन्तं हन्तुं तदुद्याने द्वारचतुष्टयारक्षा अधावन् । किन्तु हनूमति तेषामस्त्राणि न प्रसरन्ति स्म । हनूमांस्तदुद्यानवृक्षरेव तेषां सर्वमस्त्रं सञ्जहार । तानारक्षांश्च ममन्थ । तदा तैरुद्यानारक्षसंहारं ज्ञात्वा दशग्रीवेण प्रेषितं सबलमक्षकुमारं प्रहरन्तं चिरं योधयित्वा पावनिस्तं पशुमिवाऽवधीत् । ततो भ्रातृवधं श्रुत्वाऽऽगतं कुपितमिन्द्रजितं शस्त्राशस्त्रि योधयित्वा हनूमांस्तद्भटान् विनाशयामास । तत: सैन्यं निजास्त्रं च विफलं दृष्ट्वा स रावणिर्हनूमते नागपाशास्त्रं मुमोच । तथा हृष्टेन तेन हनूमन्तं दृढं बद्धवोपरावणमुपनीतवान् ।
ततो रावणो मारुतिमाह-'त्वया किमप्रियं कृतम् । रामलक्ष्मणौ तु तपस्विनावाजन्म मामकीनेनाऽऽश्रितौ तुभ्यं कि दास्यतः? तद्वाचा चेहाऽऽगतमात्रस्त्वं किं प्राणसंशयं प्राप्तोऽसि ? त्वं मम सेवकोऽपि दूतभावादवध्योऽसि, शिक्षार्थं च किञ्चिद् विडम्ब्यसे' । तच्छ्रुत्वा हनूमानुवाच-'न कदाऽपि तवाऽहं सेवकः, प्रत्युत मयैव सङ्कटे रक्षितोऽसि, न कोऽपि तव तादृशो यस्त्वां लक्ष्मणात् त्रास्यते, दूरे रामात्' ।

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129