Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
६४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः खेचरं निगृहीतवन्तः । ततश्च लङ्कायां माली किष्किन्धायां च किष्किन्धिगिराऽऽदित्यरजा नृपो बभूव ।। ____ इतश्च वैताढ्ये रथनूपुरे पुरेऽशनिवेगपुत्रस्य सहस्रारस्य चित्रसुन्दर्या भार्याया गर्ने प्रच्युत्य कश्चित् सुरोत्तमोऽवातरत् । तया च सुस्वप्नमङ्गले दृष्टे । काले च तस्याः शक्रसम्भोगरूपो दुष्पूरो दुर्वचश्च देहदौर्बल्यकारणं दोहदो जज्ञे । आग्रहेण च पृष्टा सा लज्जानम्रमुखी पत्ये कथञ्चित् तं दोहदं कथयामास । सहस्त्रारश्च विद्यया सहस्राक्षरूपं निर्माय तया शक्र इति ज्ञातो दोहदं पूरयामास। पूणे स समये सा पराक्रमिणमिन्द्रसम्भोगदोहदादिन्द्रनामानं सुतं सुखमसूत । सहस्रारश्च सम्प्राप्तयौवनाय तस्मै राज्यं दत्वा स्वयं धर्मरतोऽभवत् । स चेन्द्र इन्द्रम्मन्यः सर्वान् विद्याधरनृपान् साधयामास । स चतुरो दिक्पालान्, सप्ताऽनीकानि, सप्तानीक पान्, तिस्रः परिषदो, वज्रमस्त्रमैरावणं द्विपं, रम्भादिका वारवधूवृहस्पति मन्त्रिणं नैगमेषिनामानां पत्त्यनीकनायकं च चक्रे । एवं विद्याधरैरिन्द्रपरिवारनामधेयैरिन्द्रोऽहमेवेति धिया सोऽखण्डं राज्यमन्वशात् ।
मकरध्वजस्य पुत्र आदित्यकीर्तिकुक्षिजन्मा ज्योतिःपुरेश्वरः सोमः प्राच्यां, वरुणा-मेघरथयो: पुत्रो मेघपुरेश्वरो विद्याधरो वारुणः पश्चिमदिशि, सूर-कनकावल्योस्तनयः काञ्चनपुरेश्वरः कुबेर उत्तरस्यां, कालाग्नि-श्रीप्रभापुत्रः किष्किन्धनगराधिपो यमनामा दक्षिणस्यां दिक्पालोऽभवत् । तमिन्द्राभिमानिनमिन्द्रं गन्धगजोऽन्यगजमिव मालिभूपतिर्न सेहे । ततः स भ्रातृभिर्मन्त्रिभिश्च मित्रैश्च सहेन्द्रयुद्धाय चचाल । सिंहादियानैरन्येऽपि सवानरा रक्षोवीराः
सप्तमं पर्व - प्रथमः सर्गः प्रचेलुः । तदानीं च खरादयो दक्षिणस्था ववाशिरे । अन्यान्यपशकुनानि दुर्निमित्तानि चाऽभवन् ।
ततः सुमाली तं मालिनं प्रयाणादवारयत् । माली च तद्वचो दोर्बलगवितोऽवज्ञाय वैताढ्यमप्येन्द्रं युद्धायाऽऽह्वास्त । इन्द्रोऽपि चैरावणारूढो वगं पाणिनोल्लालयन्, नैगमेषिप्रभृतैश्चमपतिभिः परिवारितः, सोमाद्यैर्लोकपालैरन्यैश्च विद्याधरभटैः सहितो रणक्षेत्रमुपाययौ। तयोः सैन्यानां तुमुले दारुणे युद्धे प्रवृत्ते चेन्द्रसैन्येन मालिसैन्यमभज्यत । ततो माली सुमालिप्रमुखैर्वृतः ससंरम्भोऽभ्यधावत । इन्द्रोऽपि लोकपालादिसहित ऐरावणारूढो रणाय डुढौके । ततश्चिरं युद्धे प्रवृत्ते मालीन्द्रेण वज्रेण हतः । मालिनि हते च राक्षसा वानराश्च वित्रस्य सुमाल्यधिष्ठिता: पाताललङ्कामीयुः । इन्द्रश्च कौशिकाकुक्षिजन्मने विश्रवःपुत्राय वैश्रमणाय लङ्कां दत्वा निजं पुरं ययौ ।
पाताललङ्कायां पुर्यां तिष्ठतः सुमालिनश्च प्रीतिमत्यां पत्न्यां रत्नश्रवा नाम पुत्रो जज्ञे । सम्प्राप्तयौवनश्च रत्नश्रवा विद्यासाधनाय रम्यं कुसुमोद्यानं ययौ । तत्रैकत्र विजने स्थाने सोऽक्षमालाधरो नासाग्रन्यस्तदृग् जपन्नालेखित इव स्थिरस्तस्थौ । तत्समीपे च कुमारी रूपवती काऽपि विद्याधरी पित्राज्ञया तस्थौ । तदानीं च नाम्ना मानवसुन्दरी महाविद्या 'तव सिद्धाऽस्मी'ति रत्नश्रवसमुच्चैरभ्यधात् । रत्नश्रवाश्च सिद्धविद्यो जपमालां मुक्त्वा तां पुरःस्थां विद्याधरकुमारिकां दृष्ट्वा 'काऽसि, कस्य सुताऽसि, केन हेतुनेहाऽऽगा' इति पप्रच्छ । तत: साऽप्यूचे कौतुकमङ्गले पुरे व्योमबिन्दु म विश्रुतो विद्याधरपतिरस्ति, तस्य ज्यायसी पुत्री मम स्वसा कौशिका यक्षपुरेशेन विश्रवसोढा । तस्या वैश्रवणो

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129