Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२२
पुरुषतम्-गद्यात्मकसारोद्धारः
प्रथममेव गत्वा राज्ञीनामार्पयत्, ताश्च तत् स्नानजलं ववन्दिरे । सौविदल्लश्च वृद्धत्वाद् मन्दगतिरित्यप्राप्तस्नानसलिला महिषी दध्यौ'राज्ञा सर्वाभ्य एव राज्ञीभ्यः स्नानजलं प्रेषितं किन्तु महिष्यै अपि मह्यं नेति मानभङ्गे मम जीवनेनाऽलम्' ।
त्वया
एवं विमृश्य वस्त्रेणाऽऽत्मानं मरणेच्छयोद्बन्धुमारेभे । तदैव तदगारे समुपस्थितो नृपस्तां तदवस्थां दृष्ट्वा तन्मृत्युभीतस्तां स्वोत्सङ्गे निवेश्योवाच- 'कुतोऽपराधादिदं दुःसाहसं ऽऽचरितम् ?' साऽपि गद्गदकण्ठोवाच- 'मह्यं कुतो न स्नानपयः प्रेषितम् ?' तावदेव तत्र कञ्चुकी समुपेत्य राज्ञाऽर्हत्स्नात्रजलं प्रेषितमिति वदन् तेन जलेन राज्ञीं मूर्ध्नि सिषेच । राज्ञा विलम्बेनाऽऽगमनकारणं पृष्टश्च वार्धक्यादित्युदतरत् । ततस्तं वार्धक्यजर्जरतनुं दृष्ट्वा राजाऽचिन्तयत्- 'यावद् वयमपि नेदृशा जातास्तावदात्मश्रेयसे प्रयतामहे । एवं विचिन्त्य विषयविरक्तो नृपः कियन्तं कालं व्यतीयाय ।
अथाऽन्येद्युस्तस्यामेव नगर्यां ज्ञानचतुष्टयविराजितः सत्यभूतिर्महामुनिः सङ्घसमन्वितः समवासरत् । तच्छ्रुत्वा च दशरथोऽपि सपरिवारस्तत्रोपेत्य वन्दित्वा देशनां शुश्रूषुर्निषसाद । तदानीमेव च सीताप्राप्तिसंतप्तश्चन्द्रगतिर्नृपो भामण्डलसमन्वितो रथावर्त्ताचलेऽर्हतो वन्दित्वा निवृत्तस्तत्रोपेतो नभसि स्थितस्तं मुनिं समवसृतं दृष्ट्वाऽवतीर्य वन्दित्वा धर्मं शुश्रूषुरुपविवेश । सत्यभूतिश्च देशनां प्रक्रम्य भामण्डलस्य सीताभिलाषजं तापं ज्ञात्वा चन्द्रगति-पुष्पवत्योर्भामण्डल - सीतयोश्च तेषां पापाद् निवृत्तये पूर्वभववृत्तान्तं शशंस ।
सप्तमं पर्व चतुर्थः सर्गः
ततो भामण्डलकुमारो जातिस्मरणमाप्य मूच्छितो पपात । लब्धसंज्ञश्च स्वयमपि स्वपूर्वभवं यथायथं शशंस । तेन चन्द्रगत्यादयः परमं वैराग्यं प्रापुः । भामण्डलश्च रामं स्वसेति वदन् सीतां च प्रणनाम । चन्द्रगतिश्च दूतं प्रेष्य विदेहया समं जनकं समाहूय जातमात्र भामण्डलापहारवृत्तान्तं समाख्याय तवाऽसौ पुत्र इति जगाद । तच्छ्रुत्वा जनको विदेहा चाऽत्यन्तं हर्षमाप्तौ । भामण्डलश्च पितरौ नमश्चक्रे । ततश्चन्द्रगतिर्भामण्डलं राज्ये निधाय विरक्तः प्रवव्राज । भामण्डलोऽपि सत्यभूतिं चन्द्रगति पितरावनरण्यजं सीता रामौ च प्रणम्य निजं नगरमगात् ।
*als at
१२३
अथ दशरथः सत्यभूतिं प्रणम्याऽऽत्मनः पूर्वभवानपृच्छत् । ततो महामुनिरुवाच- 'त्वं सेनापुरे भावनस्य वणिजो दीपिकाकुक्षिजोपास्तिर्नाम कन्यकाऽभूः । सा च साधुद्वेषिणी चिरं भवं भ्रान्त्वा चन्द्रपुरे धनस्य सुन्दरीकुक्षिजो वरुणोऽभूः । तत्रोदारप्रकृतिस्त्वं साधुभ्यः श्रद्धया दानं ददत् कालधर्ममासदः । ततो धातकीखण्डे युग्म्युत्तरकुरुषु भूत्वा मृत्वा देवत्वमाप्य ततश्च्युत्वा पुष्कलावत्यां विजये पुष्कलायां पुरि नन्दिघोषनृपस्य पृथ्वीकुक्षिजो नन्दिवर्धनः सुतोऽभूः ।
नन्दिघोषश्च पुत्रं त्वां राज्ये न्यस्य यशोधरमुनेर्गृहीतदीक्षो ग्रैवेयकं प्राप्तवान् । त्वं नन्दिवर्धनश्च श्रावकत्वं पालयित्वा विपद्य ब्रह्मलोकमाप । ततश्च्युत्वा प्राग्विदेहे वैताढ्ये उत्तर श्रेण्यां शशिपुरे नगरे रत्नमालिनो विद्याधरस्य विद्युल्लताकुक्षिजः सूर्यंजय इत्यभिधः सुतोऽभूः ।

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129