Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 75
________________ सप्तमं पर्व - चतुर्थः सर्गः निदेशाद् राज्यधुरमूरीचक्रे । दशरथोऽपि सत्यभूतिमुनेः पार्श्वे भूयसा परिवारेण सह व्रतं गृहीतवान् । भरतश्च भ्रातृवनवासेन हृदि दुःखितोऽर्हत्पूजापरायणो राज्यं ररक्ष । रामादयश्च मार्गे गच्छन् चित्रकूटगिरिमतीत्य कतिपयैदिनैरवन्तिदेशं प्राप ॥ ४ ॥ इति रामलक्ष्मणोत्पत्ति-परिणय-वनवासगमन वर्णनात्मकश्चतुर्थः सर्गः ॥४॥ १२८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः हृदयं भिद्यते । तद्भरतेन समं गत्वाऽनुनीय तानानेष्यामि मामनुजानीहि' । तत: प्रहृष्टेन राज्ञा समादिष्टा सा भरतामात्यादिभिः सह कृतत्वरा रामं प्रति जगाम । षड्भिदिनैस्तद्वनं प्राप्य वृक्षमूले तान् दृष्ट्वा रथादवतीर्य वत्स ! वत्सेति भाषमाणा प्रणमन्तं रामं मूर्ध्नि चुचुम्ब । सीता-लक्ष्मणावपि च बाहुभ्यामुपरि समाक्रम्य तारतारं रुरोद । भरतोऽपि रामं प्रणम्य मूर्छामापन्नवान् । ततो रामेण बोधितो भरतो जगाद-कथं मां त्यक्त्वाऽत्राऽऽगम: ? राज्यार्थी भरत इति मातृदोषेण यो ममाऽपवादो जातस्तं मां सहैव नयन् हर । यद् वा निवृत्त्याऽयोध्यायां गत्वा राज्यमुद्वह । एवं कुलनाशकं मम शल्यमपयास्यति । लक्ष्मणस्तवाऽमात्योऽहं प्रतीहारः शत्रुघ्नश्च च्छत्रहरो भविष्यति' । तदा कैकेय्युवाच-'त्वं सदा मातृवत्सलोऽसि, तद्भ्रातृवच: प्रतिपालय । अत्र न कस्याऽपि दोषः, किन्तु ममैव । स्वैरित्वं विहाय स्त्रियाः सर्व एव दोषा मयि । मया पत्युः पुत्राणां तन्मातृवर्गस्य च दुःखदं कृतम् । तत् सहस्व, यतः सुतोऽसि । तामेवमुदश्रु जल्पन्तीं रामोऽवोचत्-'कथमहं प्रतिज्ञातं त्यजामि, राज्यं तातेन भरताय दत्तं, मया च तदनुमतम् । तत् तद्वचः कथङ्कारमन्यथा क्रियते । ततो भरतो द्वयोरपि निदेशतो राजाऽस्तु । अस्याऽहं तात इवाऽनुल्लयोऽस्मि' । एवमुक्त्वोत्थाय सीतानीतेन जलेन स्वयं सर्वसामन्तादिसमक्ष भरतं राज्येऽभिषिक्तवान् । ततः कैकेयीं प्रणम्य भरतं च समाश्वास्य विसृज्य दक्षिणां प्रति प्रतस्थे । भरतोऽपि साकेतं गत्वा पितुर्धातुश्च

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129