Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
विषयः
राम-शत्रुघ्नादीनां दीक्षा रामस्याऽवधिज्ञानोत्पत्तिः रामस्याऽभिग्रहः ... ................. सीतेन्द्रकृत उपसर्गः ................. रामस्य केवलज्ञानोत्पत्तिः. रामेण रावण-लक्ष्मणयोर्गतिविषयककथनम् ... सीतेन्द्रेण नरकभूमिं गत्वा प्रतिबोधनम् ...................... रामस्य मोक्षः .....................
एकादशः सर्गः नमिनाथभगवतः पूर्वजन्मसम्बन्धः .............. नमिनाथस्य जन्म............... प्रभोर्जन्मोत्सवो नामस्थापनं च ....... भगवतो राज्याभिषेकः भगवतो वार्षिकदानं दीक्षा च ................... प्रभोधर्मदेशना गणधरस्थापना च...................... शासनदेवतयोः प्रभोः परिवारस्य च वर्णनम् .. प्रभोनिर्वाणम् .
द्वादशः सर्गः हरिषेणचक्रिण: पूर्वभवसम्बन्धः ........ चक्रिजन्म .............. चक्ररत्नोत्पत्तिः षटखण्डसाधना च.. चक्रिणो दीक्षा मोक्षश्च .....
त्रयोदशः सर्गः जयचक्रिण: पूर्वभवसम्बन्धः ..... जयचक्रिणो जन्म............. चक्ररत्नोत्पत्ति: षट्खण्डसाधना च.... जयचक्रिणो दीक्षा मोक्षश्च.. कठिनशब्दार्थः.......

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 129