Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सुखसुप्ता पद्मावती देवी च तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् ददर्श । पूर्णे च समये तमालवणं कूर्मचिह्न ज्येष्ठकृष्णाष्टम्यां श्रवणस्थे चन्द्रे सुखं सुतमसूत । ___ दिक्कुमारिकाभिश्चाऽऽगत्य भक्त्या सूतिकर्मणि विहिते प्रभुरिन्द्रेण मेरावुपनीय स्नात्रं विधाय स्तुत्वाऽऽदाय पुन: पद्मावतीपार्वेऽमुच्यत । प्रभाते सुमित्रनृपश्च समहोत्सव'मस्मिन् गर्भस्थे माता मुनिवत् सुव्रता जातेति प्रभोर्मुनिसुव्रतेत्याख्यां विदधे । ज्ञानत्रयपवित्रात्मा च प्रभुः क्रमेण वर्धमानो यौवनं प्रपद्य विंशतिधन्वसमुन्नतिः प्रभावतीप्रभृतिका राजपुत्री: पर्यणैषीत् । प्रभोश्च प्रभावत्यां सुव्रतो नाम पुत्रोऽभवत् ।
अथाऽर्धाष्टमेषु वर्षाणां सहस्रेषु गतेषु पित्राऽध्यारोपितं राज्यभारं गृहीत्वा पञ्चदशसहस्राब्दी मां पालयन् तीर्थं प्रवर्त्तयेति लोकान्तिकामरैः प्रार्थितो वार्षिकदानं प्रददौ । ततः पुत्र सुव्रतं राज्ये निवेश्य देवैः सुव्रतादिभिर्नृपैश्च कृतनिष्क्रमणोत्सवोऽपराजितां शिबिकामध्यारुह्य नीलगुहां नामोद्यानं प्राप प्रभुः । फाल्गुनशुक्लद्वादश्यां श्रवणस्थे चन्द्रेऽपराह्ने कृतषष्ठो नृपसहस्रेण समं प्रव्रज्य द्वितीयेऽह्नि राजगृहे ब्रह्मदत्तनृपगृहे पायसेन पारणं विधाय प्रभुर्मुनिसुव्रत एकादशमासान् छद्मस्थो विजहार ।
ततो विहरन्नीलगुहोद्यानं प्राप्य चम्पकतरोरधः प्रतिमाधरस्तस्थौ । फाल्गुनकृष्णद्वादश्यां श्रवणस्थे चन्द्रे च घातिकर्मक्षयात्प्रभोरमलं केवलमुत्पन्नम् । तदानीं च शक्रादिभिः कृते समवसरणे चत्वारिंशेष्वासशतद्वयोच्चाशोकपादपे यथोपचारं प्रविश्य सिंहासन उपाविशत् । देवेषु सङ्ग्रेषु च यथास्थानं स्थितेषु शक्र-सुव्रताभ्यां स्तुतो मुनिसुव्रतप्रभुर्विश्वविबोधाय देशनां ददौ ।
षष्ठं पर्व - सप्तमः सर्गः
तथाहि-'क्षारसमुद्रात् सद्रत्नमिवाऽसारात् संसाराद् धर्म मतिमानाददीत । स च संयम-सुनृतादिर्दशविधः । निजदेहेऽपि निरीह, आत्मन्यपि निर्ममो, नमस्कुर्वत्यपकुर्वत्यपि समाशय, उपसर्गपरीषहान् सोढुं शक्तो, मैत्र्यादिभावनाभिर्भावितमानसः, क्षमावान्, विनयी, दान्तो, गुरुशासने श्रद्धालुर्जात्यादिगुणसम्पन्नो जनो यतिधर्माय कल्पते ।
गृहमेधिनां च सम्यक्त्वमूलानि पञ्चाऽणुव्रतानि त्रयो गुणाश्चत्वारि शिक्षापदानि च धर्मः । न्यायलब्धविभवः, शिष्टाचारानुरागवान्, कुल-शीलतुल्यैरन्यगोत्रजैः कृतोद्वाहः, पापभीरुः, प्रसिद्ध देशाचार समाचरन्, क्वाऽप्यवर्णवादवजितोऽनतिव्यक्तगुप्ते स्थाने सुप्रातिवेश्मिकेऽनेकनिर्गमद्वारवर्जितगृहः, सदाचारैः कृतसङ्गो, मातापित्रोः पूजक, उपप्लुतं स्थानं त्यजन्, गर्हितेऽप्रवृत्त, आयोचितं व्ययं कुर्वन्, वित्तानुसारिवेशवान्, धीगुणैरष्टभिर्युक्तोऽन्वहं धर्म श्रृण्वानोऽजीणे भोजनत्यागी काले च मितपथ्यभोक्ता, परस्पराबाधया त्रिवर्ग साधयन्, अतिथौ दीने साधौ च यथावत् प्रतिपत्तिकृद्, अनाग्रही, गुणेषु पक्षपाती, बलाबलं जानन्, अदेशकालोचितां चाँ त्यजन्, वृत्तस्थज्ञानवृद्धानां पूजकः, पोष्यपोषको, दीर्घदर्शी, विशेषज्ञः, कृतज्ञो, लोकप्रियः, सलज्जः, सदयः, सौम्यः, परोपकारपरायण, आन्तरविजयप्रवृत्तो, जितेन्द्रियो जनो गृहिधर्माय कल्पते । यतिधर्माक्षमेण तु मनुष्येण जन्मसाफल्यमिच्छता श्रावकधर्मोऽपि सेव्यः' ।
प्रभोरमूं देशनां श्रुत्वा प्रबुद्धा बहवो जनाः प्राव्रजन् । अनेके च श्रावका जाताः । स्वामिनश्च ये इन्द्रादयोऽष्टादश गणधरा आसन्, तेष्विन्द्रः प्रभौ देशनाविरते देशनां चकार । तत्राऽपि देशनाविरते शक्र-सुव्रतादयः प्रभुं प्रणम्य स्वं स्वं स्थानं ययुः ।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129