Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 04
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
.....१७
१६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तथा स्वपल्या मदनमञ्जकाख्यायास्तेनाऽपुत्रेण पुत्रत्वेन सोऽर्पितश्च । ताभ्यां पृष्टश्च स वीरभद्रः सर्वमात्मनः सकलत्रस्य वृत्तान्तमाख्यत् । ततः स विद्याधर आभोगिन्या विद्यया सर्वं ज्ञात्वा तव वल्लभे अनङ्गसुन्दरी-प्रियदर्शने पद्मिनीखण्डे पत्तने सुव्रतायाः प्रतिश्रये धर्मानुष्ठाननिरते भगिन्याविव तिष्ठत इत्युक्तवान् । तयोः पत्न्योश्च कल्याणवार्त्तया सुधया सिक्त इव स श्वसिति स्म । तथा सोऽब्धेरुत्तीर्णमात्र एव श्यामिकाकरी गुटिकामपनीय सहजं गौरं वर्णमाददे । रतिवल्लभश्च वज्रवेगवतीकुक्षिभवां निजां कन्यां रत्नप्रभाख्यां तेनोदवाहयत् । स वीरभद्रश्च तत्राऽऽत्मीयं बुद्धदासेति नाम कथयस्तया रत्नप्रभया सह वैषयिकं सुखमन्वभूत् ।
अन्यदा च सम्भूय गच्छतो विद्याधरान् दृष्ट्वा क्वैते वेगेन गच्छन्तीति पृष्टया रत्नप्रभयाऽत्राऽद्रौ शाश्वतार्हतां यात्रां कर्तुमेते प्रयान्तीत्युक्तस्सः । ततस्स तया सह वैताढ्यशिखरमारुह्य चैत्यानि भक्त्या वन्दित्वा तया सह विचित्रक्रीडाभिः क्रीडन् रतिसागरमग्न: कियन्तं कालं गमयामास । एकदा च निशाशेषेऽद्य दक्षिणे भरतार्धे क्रीडितुं गच्छाम इति प्रियामुक्त्वा तया सह विद्यया पद्मिनीखण्डे सुव्रतायाः प्रतिश्रयं जग्मतुः । तत्र द्वारि स्थित्वा यावदाचम्याऽऽयामि, तावदत्रैव तिष्ठे'ति रत्नप्रभामुक्त्वाऽल्पां भुवं गत्वा तद्रक्षणकृते तत्रैव निलीय तस्थौ । सा च रत्नप्रभा क्षणादूर्ध्वमेकाकिनी तारं रोदितुमारेभे । तत्छ्रुत्वा च गणिनी स्वयं द्वारमुद्घाटयामास, तां ददर्श च । तया च-वत्से ! का त्वं, कुत आगाः, कथमेकाकिन्यसि, कुतश्च हेतो रोदिषी'ति पृष्टा सा 'वैताढ्यात् पत्या सहेहाऽऽगम, स चाऽऽचमनाय गतश्चिरयत्येव । स च मुहूर्तमपि मां विना स्थातुं न सहते, तेन सुमहत्कारणमाशङ्के' इत्युवाच ।
षष्ठं पर्व - द्वितीयः सर्गः
ततः सानुकम्पं सुव्रतोवाच-'मा स्म भैषीः, यावत् ते पतिरायाति, तावदत्रैव प्रतिश्रये स्वस्था तिष्ठ' । तया चेत्थं बोधिता सा प्रतिश्रयं प्रविवेश । वीरभद्रोऽपि च जायां स्थाने गतां दृष्ट्वा ततोऽपासरत् । ततः स्वेच्छावामनरूपः पुरे पर्यटन् विचित्राः कला दर्शयन् पौराणां मनो जहार । तत्रत्यं राजानमीशानचन्द्रमप्यत्यरजयत् । रत्नप्रभा चाऽनङ्गसुन्दर्या प्रियदर्शनया च पृष्टा सर्वं स्वपतिवृत्तान्तमकथयत् । ततः प्रियदर्शनयोचे- 'त्वदुक्तं सर्वं मत्पतिलक्षणं, केवलं सिंहलवासित्वं बुद्धिदासाभिधा च विसम्वदति' । अनङ्गसुन्दर्या चोचे- 'वर्णः सिंहलवासिता बुद्धिदासाभिधा च मत्पतेविसम्वदति' । ततस्तास्तिस्रोऽपि भगिन्य इव तप:स्वाध्यायतत्परास्तत्प्रतिश्रये तिष्ठन्ति स्म । स च मायावामनस्तिस्रोऽपि प्रेयसीस्तत्राऽन्वहं निरीक्षते मोदते च ।
अन्यदेशानचन्द्रस्य पर्षदि कथा जाता यत्, सुव्रतायाः प्रतिश्रये रूपवत्यस्तिस्रो युवतयः सन्ति । ताश्च कोऽपि पुमान् भाषितुं नाऽलम्भूष्णुः । ततः स मायावामन ऊचे- 'अहं क्रमाद् भाषयिष्यामि, मम सामर्थ्यं पश्यत ' । ततः स प्रधानैः कपितयै राजपुरुषैश्च पौरैश्चाऽन्वीयमानो गणिन्याः प्रतिश्रयं प्राप्य द्वारे स्थित्वा सहचरानशाद्-यद् युष्माभिः कामपि कथां कथयेति प्रष्टव्यम्' । ततः स एकाक्येव प्रतिश्रयं प्रविश्य गणिनीर्वन्दित्वा निर्गत्य द्वारमण्डप उपाविशत् । तत्र च तदर्शनकौतुकात् तास्तिस्रोऽपि सव्रतिन्यः समाययुः ।
ततः स वामन ऊचे-'यावद् राज्ञो नाऽवसरस्तावदत्रैव स्थास्यामि' । ततो राजपुरुषेण कामपि सकौतुकां कथां शंसेति पृष्टः स्वस्य प्रियदर्शनासङ्गमादि रत्नप्रभया सह तत्प्रतिश्रयप्राप्तिपर्यन्तं

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129