Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
पृष्ठम् पतिः
२७
"
११
, १५
विषयानुक्रमः। विषयः
पृष्ठम् पतिः ।
विषयः ७२ पर्यायनयेऽन्यपरिवर्जनेनार्थप्रतिपादकत्व
९२ उत्पादव्ययातिरिक्तध्रौव्यांशाभाव इत्युपप्रकारोपदर्शनम् । ९ २२ संहारः।
११ १० ७३ पर्यायनये द्रव्यानङ्गीकारस्य घटत्वादिविधि
९३ अवयवातिरिक्तस्यावयविनः सद्भावाशङ्काऽरूपसामान्यमात्रानङ्गीकारपरत्वं भावितम् ।
पाकृता। ७४ प्रतिज्ञात्वोपदर्शनं पर्यायनयेऽनुगतमतेवि
९४ वृत्तौ कल्पनाविषयस्य बन्धुमत्यादेर्नानुभव. कल्पमात्रत्वेन न वस्तुनिर्णायकत्वम् । ३१
सम्भव इति दर्शितम् । ७५ इन्द्रियद्वयवेद्यत्वमनुगामिनो द्रव्यस्यैवेत्यनु
९५ द्रव्यरूपादिभेदसाधकानुमानोपन्यासः। १९ गामि द्रव्यं चाक्षुषस्पार्शनाभ्यामित्यभि
९६ सदसतो रूपादिद्रव्ययोनैकसाध्यवत्त्वसम्भव सन्धिरावेदितः।
____इति पर्यायवादिनो भावो दर्शितः। , २४ ७६ टीकायाममेदप्रत्ययस्याभ्रान्तत्वसाधनम् १०
९७ मेदसाधकहेतोर्व्यभिचारः सङ्गमितः। , ३० ७७ उक्तप्रश्नस्य पर्यायवादिनोऽभेदप्रत्ययस्य
९८ अवयवातिरिक्तावयव्यभावसाधनलक्षणप्रति.
विधानमाशयोपदर्शनपुरस्सरं पर्यायवादिस्मार्सत्वमाश्रित्य प्रतिविधानम् ।
नोऽवतारितम् । ७४ तद्दार्थ स्मार्तत्वोपपादनम् ।
९९ टीकायां तुलानतिविशेषाग्रहणादवयवातिरि७९ पर्यायवाद्युक्तस्मातत्वसाधकहेतोरनैकान्तिकत्वमाशङ्कय परिहृतम्।
तावयविप्रतिक्षेपः।
१२ १
१०. वृत्तिविकल्पतोऽवयविनिरासः। ८. पुनरननुभूतार्थे स्मृत्यसम्भवाशङ्कायाः
१.१ पर्यायवादिनः स्वमतनिगमनम्। प्रतिक्षेपः। ८१ वृत्तावमेदप्रत्ययस्य विशेषदर्शनजत्वान्न
१०२ कार्यकारणभावस्य कल्पनामात्रत्वेन कार्य
कारणभावस्य द्रव्यसत्त्वस्य निरासः । भ्रान्तत्वमिति भावो दर्शितः ।
१०३ वृत्ताववयविन एकावयवमात्रसमवेतत्वाभावे ८२ पर्यायवादिनः समाधानमवतारितम् ।
हेतूपदर्शनम् । ८३ अभेदज्ञानस्य स्मार्तत्वोक्तेरभिप्रायोपदर्शनम्।
१०४ खस्यैव खनिरूपितवृत्ताववच्छेदकत्वाभावे ८४ अभेदज्ञानत्वेनाभिमतस्य रूपाद्यनन्यविषयकत्वसाधकपर्यायवाद्यभिमतानुमानो
हेतूपदर्शनम्।
१०५ अवयविनः सावयवत्वापादनस्य सङ्गमनम् ।, पदर्शनम् ।
१०६ अवतरणेन पर्यायवादिनः कारणप्रकृतिख८५ द्रव्यवाद्याशङ्कितव्यभिचारस्य सङ्गमनं तत्परिहारश्च। .
ण्डनाभिप्रेतो दर्शितः।
३४ ८६ द्रव्यवादिनोऽननुभूते स्मरणासम्भवाशङ्काड
१०७ कार्यकारणभावकाल्पनिकत्वसाधकप्रतीत्यवतारिता।
प्रत्ययमात्रवृत्तित्वहेतोरुपपादनम् । १२ २९ ४७ ज्ञातस्य स्मरणमिति नियमतः स्मरणसम्भ
१०८ दीर्घत्वहस्खत्वादिदृष्टान्ते साध्यहेत्वोरुपपादनं । वत उक्तार्थशङ्कासमाधानमित्यवतारितम् । ,
- दार्शन्तिके च। १८ अनुभवत्वेन स्मरणत्वेन कार्यकारणभावो-..-
ठीकायां तन्तुपटादीनां कार्यकारणभावस्य ___न सम्भवतीति दर्शितम्। , ३७
न खाभाविकत्वमिति। ८९ टीकायां विकल्पात् स्मार्तज्ञानसम्भवेन रूपा
११. अवयवावयविभावप्रत्ययस्यासदर्थविषयकत्वं दिव्यतिरिक्तद्रव्याभाव इति निगमनम् । ११ . १
पर्यायनयामिप्रेतमुपसंहृतम्। ९. बुद्धिमेदाद् रूपादिव्यतिरिक्तं द्रव्यमस्तीति
१११ स्याद्वादसिद्धान्तस्य स्थित्युत्पत्तिविनाशख. द्रव्यवादिनः पूर्वपक्षः।
भावस्य सल्लक्षणत्वं न त्वन्योऽन्यानपेक्षयो११ उक्तपूर्वपक्षप्रति विधानम्, तत्र द्रव्ये रूपा
तत्त्वमित्युपदर्शितम् । दिभिनत्वसाधनस्याश्रयासिब्यादिदोषकव
| ११२ एकान्तयोर्द्रव्यांशपर्यायांशयोर्न सत्त्वं किन्तु लितत्वप्रतिपादनम् ।..
.५ जात्यन्तरस्येत्यत्र वृद्धवचनसंवादः। .. ८

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150