Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 21
________________ तत्त्वात्रिसूत्री। २८ विषयः पृष्ठम् पङ्कि: विषयः पृष्ठम् पतिः १९. टीकायामुत्पादादित्रयव्यतिरिषदव्याभा- | २०६ उक्तप्रश्नप्रतिविधाने पर्यायनयस्योत्पादव्यवात् तैर्युक्त इत्यस्यासम्भव इत्याक्षेपस्य ___ ययोः स्वातन्त्र्यस्य प्रतिक्षेपः। २७ ३ समाधानानन्तरम् । २४ १.२०७ तत्रोत्पादस्य प्रायोगिकवैनसिकमेदे आद्य१९१ उत्पादादित्रययोगस्यानादिसादित्वे ध्रौव्यस्य स्वाभिसन्धिकृतानभिसन्धिकृतभेदद्वैविध्ये - पृथक्करणे प्रयोजनस्योपदर्शनम् । तत्राद्यस्य पञ्चदशभेदे तत्र समुदायस्या१९२ ध्रौव्यस्य पृथक्कयोपादानप्रयोजनान्तरोपद सत्त्वादुत्पादासम्भवसमर्थनम् । र्शकमतान्तरोपदर्शनम् । | २०८ वृत्तावनुपाख्यस्यासच्छब्दवाच्यत्वाभाव१९३ वृत्तावुत्पादादियोगे प्रकारचतुष्टयविकल्पे समर्थनम् । भाष्योक्तपक्षादरणीयत्वे युक्तिः। २०९ द्रव्यपर्यायनयौ खविषयोपमर्द न सहेते १९४ त्रैलक्षण्ये सतः सादिरित्यादिपद्यपञ्चकस्य इत्यस्योपदर्शनम् । विवरणम्। २१० द्रव्यनयाङ्कुशितत्वस्य खरूपप्रदर्शनम्। , १९५ टीकायां त्रैलक्षण्ये सतः सादिरित्यादिपद्यप २११ अनभिसन्धिकृतत्वस्य व्यावर्णनम्। २७ श्वकस्य संक्षेपतोऽर्थकथनम्। २५ १२१२ टीकायां समुदायखरूपकायादावुत्पादा१९६ वृत्तौ त्रैलक्षण्यस्य धर्मास्तिकायादिघूत्पाद सम्भवप्रतिपादनम् । व्यययोध्रौव्यस्य चोपचारत परमार्थतश्च २१३ अभिसन्धिकृतोत्पादस्य प्रयोगजस्वरूपस्याविभज्य सङ्गमनम् । न्वयनिरपेक्षस्य समूहेऽसम्भवसमर्थनम्। , १९७ किञ्चिदेव स्थूलकुशूलतयेतिवृत्तिखारस्यं | २१४ वैससिकोत्पादासम्भवप्रतिपादनम् । दर्शितम् । २१५ द्रव्यनयनिरपेक्षपर्यायनये उत्पादासम्भवस्य निगमनम् । १९८ टीकायां समुर्दिता एव बस्तुतत्त्वमित्यभि २१६ उत्पादस्यास्तित्वनास्त्रित्वे निगमिते। प्रायकस्य यदुत्पद्यत इत्यादिभाष्यस्य सङ्ग | २१७ आकाशादिषूत्पादाभावादुत्पादानेकान्ता- . मनम् । १९९ अत्रैव द्रव्यनये औपचारिकावुत्पादविना सम्भवाशङ्का। शौ तत्स्वरूपदर्शनम्, पर्यायनये वास्त २१८ आकाशादिषु समुदायजैकत्विकभेदेन द्विबिविको तावावेदितखरूपौ। धस्यापि खाभाविकोत्पादस्य भजनया सम२०. द्रव्यनये ध्रौव्यखरूपस्य पर्यायनये तत्व र्थनेनोक्ताशङ्काप्रतिविधानम् । २१९ वृत्तौ वृत्त्युक्तधर्मादिखाभाविकोत्पादासम्भ रूपस्य प्रपञ्चनम् । २०१ यदुत्पद्यत इत्यादि भाष्यनिगमनं नयद्वय वस्यावतरणेन विशदीकरणम् । सङ्गतितः। | २२० वृत्ताववगाहादीनामुत्पादे खाभाविकत्वे स्थाद्वादः समर्थितः। २०२ अतोऽन्यदसदिति भाष्याभिप्रेतार्थसङ्गमनम् ,, २२१ अवगाहादीनां समुदायकृतोत्पादे एकत्वि२०३ तत्रोत्पादादिसमुदितादन्यस्य षट्प्रकार कोत्पादे च स्याद्वादः स्पष्टीकृतः। । स्थासद्विषयत्वादिष्यवस्थापनेनानुपाख्यस्या २२२ वृत्ताववतरणेन वृत्त्युक्तावगाहादिगतपरिसच्छब्दवाच्यताप्रतिषेधः। णामत्वादेः समर्थनम्। २०४ वृत्तौ पर्यायनये ध्रौव्यस्य सन्तानरूपत्वेऽपि | २२३ टीकायामवगाहादीनां संयोगखभावत्वेनाप्रत्यभिज्ञानादेर्यथा प्रामाण्यं तथा नित्यत्वव्यवस्थापनत उत्पादादिखभाव- दर्शितम्। , २२ त्वव्यवस्थितिः। ३. १ २०५ टीकायां द्रव्यपर्यायनययोः खतन्त्रत्वान्न २२४ द्रव्यस्यैकान्तनित्यत्वापाकरणेनाङ्गुलिदृष्टातद्वयसमस्या समुदितवस्तुतस्वव्यवस्थिति न्तेन कथञ्चिदुत्पादादित्रिखभावव्यवस्थारिति प्रश्नः। ... २७ १ . पनम् । " ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150