Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 89
________________ [४८] उत्पादव्ययलक्षणाभिधायकसूत्रस्य नापेक्षेतिज्ञापकसूत्रभाष्यव्याख्या । [तत्त्वार्थत्रिसूत्री द्वितीयसूत्रोक्तमुभयमप्येतदर्पणानर्पणाभ्यां सिद्धमव्याहतम् । अनेकधर्मा धर्मी, तत्र प्रयोजनवशात् कदाचित् कश्चित् धर्मो वचनेनार्यते-विवक्ष्यते, सन्नपि च कश्चिन्न विवक्ष्यते प्रयोजनाभावात् , न पुनः स धर्मी विवक्षितधर्ममात्र एव; इत्यतः सत्पर्यायविवक्षायां सदुत्पादादि स्थित्यंशविवक्षायां नित्यम् , असदप्युत्पादाद्यनित्यं च, सत्त्वासत्त्वविशिष्टग्रहणात् सर्वदा वस्तुनः, येन प्रमाणेन यद् वस्तु सद्धिशिष्टं गृह्यते, तेनैव प्रमाणेन तदेव तदैवाऽसद्विशिष्टमपि गृह्यते, अन्यथा त्वविविक्तग्रहणमेव स्यात् , विविक्ताश्च चक्षुरादिबुद्धयोऽनुभूयन्ते; यथैव हि स्वास्तित्वात् सद्विशेषणोल्लेखेन सद्बुद्धिरभिधावति, एवमसद्विशेषणावष्टम्भजनिताऽपीति; न चोपहतेन्द्रियस्याव्यापृतेन्द्रियस्य वा वस्त्वन्तराभावविशिष्टं ग्रहणमुपजायते तत इन्द्रियव्यापारे सति भावादसद्विशिष्टस्य ग्रहणस्य नापह्नवो युज्यते, यथा प्रकाशकाः कृशानुभास्करादयः प्राकाश्यं वस्त्वन्तराभावविशिष्टमेव प्रकाशयन्ति; एवं प्रमाणमपि वस्तुपरिच्छेदहेतुत्वेन व्याप्रियमाणं वस्त्वन्तराभावविशिष्टमेव प्रकाशयति । प्रमाणं च यथावस्थितवस्तुस्वभावग्राहि, ततः प्रमाणपरिच्छिन्नेनार्थेन यथाप्रयोजनमर्पणादिव्यवहारः । तस्मात् सञ्चासञ्चैकधर्मात्मकत्वेऽपि एकैकधर्मवत्तया तव्यवहृतौ हेतुमाह-तत्रेति । यो धर्मो न विवक्षितस्स धर्मस्तत्र नास्तीति मैवं मंस्था इत्याह-न पुनरिति । सदुत्पादादीत्यत्र छेदः, नित्यमित्यत्रापि । सत्पर्यायविवक्षायामुत्पादादेस्सत्त्वेऽप्यसत्त्वमस्त्येवेत्याहअसदप्युत्पादादीति । स्थित्यंशविवक्षायां नित्यमप्युत्पादाद्यनित्यमपीत्याह-अनित्यं चेति । अत्र हेतुः-सत्त्वासस्नेति. वस्तुनः सर्वदा सत्त्वासत्त्वविशिष्टग्रहणादित्यन्वयः, यदा सत्त्वप्रकारेण वस्तु गृह्यते तदाऽप्यसत्त्वविशिष्टन्तद्गृह्यत एव, वस्तुनोऽनन्तधर्मात्मकत्वेनैकधर्मविशिष्टतयैव ग्रहणे तद्रहणस्य वस्तुविषयकत्वाभावेन प्रमाणत्वमेव न स्यादित्यभिसन्धिः । यदि च सद्विशिष्टतथैव प्रमाणेन ग्रहणं तदा खद्रव्यादिनेव परद्रव्यादिनाऽपि सद्विशिष्टतयैव ग्रहणमिति घटस्य घटत्वादिवत्पटवादिकमप्यापन्न मिति सर्व वस्तु सर्वसङ्कीर्णमेवावभासेत न तु विविक्तमिति महदसमञ्जसमापद्यतेत्याह-येन प्रमाणेनेति, अभिमतेन प्रत्यक्षादिप्रमाणेनेत्यर्थः । यद्वस्तु विवक्षितघटादिकम् । सद्विशिष्टं गृह्यते स्वद्रव्यादिना सद्विशिष्टतया गृह्यते । तेनैव प्रमाणेन सद्विशिष्टतया ग्राहकेण प्रत्यक्षादिप्रमाणेन । तदेव विवक्षितघटादिकमेव । तदैव सद्विशिष्टतया ग्रहणकाल एव । असद्विशिष्टमपि, परद्रव्यादिनाऽसत्त्वविशिष्टमपि । अन्यथा एवमनङ्गीकारे। अविविक्तग्रहणं, परस्परसङ्कीर्णग्रहणम् । एवमभ्युपगमे अनुभवबाधमाह-विविक्ताश्चेति । विविक्ततया चक्षुरादिबुद्धीनामनुभवनमेव द्रढयति-यथैव हीति । स्वास्तित्वात् स्वद्रव्यादिनाऽस्तित्वात् । सद्विशेषणोल्लेखेन, स्वद्रव्यादिनाऽस्त्येव घट इत्येवमाकारेण । सद्ध. द्धिरभिधावति, सन् घट इति बुद्धिः प्रवर्त्तते । एवं तथैव परद्रव्यादिना नास्तित्वात् परद्रव्यादिना नास्त्येव घट इत्युल्लेखेन असन् घट इति बुद्धिरपि प्रवर्तत इत्यर्थः । ननु भवदुपकल्पितस्याद्वादभावनाभावितान्तःकरणप्रभावितमेवैतद्हणन्न तु चक्षुरादीन्द्रियप्रमाणावष्टम्भजनितमतो न लौकिकपरीक्षकाणामादराधानहेतुरयमनुभव इत्यत आह-न चोपहतेन्द्रियस्येति. इन्द्रियान्वयव्यतिरेकानुविधानाद्वस्त्वन्तराभावपर्यवसितपररूपाद्यवच्छिन्नासत्त्वविशिष्टग्रहणमिन्द्रियजन्यमप्युपेयमेवेति, स्याद्वादसंस्कारस्तु तत्र व्यञ्जको भवन निरोद्धं पार्यते, नैतावता तगृहणन्न पारमार्थिकम् , स्याद्वादसंस्कारस्य निमित्तभेदस्य सतोऽभिव्यञ्जन एव व्यापारादित्याशयः । प्रकाशकमात्रस्यैवायं खभावो यदेकं वस्तु प्रकाशयत् वस्त्वन्तराभावविशिष्टमेव प्रकाशयतीति नादृष्टचरकल्पनयाऽप्ययमनुभवोऽभिभूयत इत्याह-यथेति । दीपो हि घटत्वेन प्रकाशनायैवाभिव्यञ्जकतयोपनीतस्तथापि घटं घटत्वेन प्रकाशयति पटत्वाभावविशिष्टतयापि प्रकाशयति, अत्र घटत्वस्य प्रकाश्यतया विवक्षणमर्पणन्तेन सिद्धिः, पटत्वाद्यभावविशिष्टत्वन्तु न तथा विवक्षितमतस्तदनर्पितन्तथापि स्वभावादापतितमेवेत्यनर्पितेन सिद्धिः, एवं ज्ञानमात्रप्रकाश्येऽपि यस्य सप्रयोजनतया विवक्षणं तदेव तस्यार्पणं तेन तत्सिद्धिः, यस्य च न तथा विवक्षणं तदेव तस्यानर्पणमथापि खभावादेव तस्य प्रकाशनमित्यनर्पितसिद्धिरिति विवक्षाविवक्षाभ्यामर्पितानर्पितसिद्धिराकलनीया सर्वत्रेत्याशयेन दान्तिके तत्संघटनामावेदयतिएवमिति, यथावस्थितवस्तुखभावग्राहीत्युक्त्याऽविवक्षितमपि वस्त्वन्तराभावविशिष्टत्वन्तेन गृहीतव्यमेव, अन्यथा वस्त्ववभासकत्वाभावे प्रमाणत्वमेव तस्य न स्यादिति । यथाप्रयोजनमिति, प्रयोजनानुसारेणेत्यर्थः । अर्पणादीति, आदिपदादनर्पणपरिप्रहः । घटस्य जलाहरणं कार्य यदाभिलषितं तदाच्छिद्रत्वमुपकत्वादिगुणविशिष्टघटत्वेनैव तद्बोधोऽभिप्रेत इनि

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150