Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[७२] एवम्भूतनये प्रवृत्तिनिमित्तभूतक्रियाकाल एव तत्तद्वस्तुता नान्यत्र। [तत्त्वार्थत्रिसूत्री च, तत्र पारिभाषिकी नार्थतत्त्वं ब्रवीति, यदृच्छामात्रप्रवृत्तत्वात् , नैमित्तिकी तु सर्वैव संज्ञा युक्ता, यथाऽऽह___ "नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम् । यन्न विशेषपदार्थसमुत्, प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ १॥" [वार्तिकम् ]
एवं च सर्वे क्रियानिमित्ताः शब्दा धातुजत्वात् , निमित्तभेदाचार्थभेदो दृष्टश्छत्रिदण्ड्यादिवत् , अतो यां यां संज्ञामभिधत्ते तां तां समभिरोहतीति समभिरूढस्तामेवैकामारोहति, द्वितीयां निमित्तान्तरवृत्तां न क्षमते, तस्माद् वर्तमानेनाभिन्नलिङ्गादिनाऽप्येकेनैव ध्वनिनाभिधीयमानोऽर्थः सम्यगुक्तो भवति, नान्यथेति ॥
क्रियाभेदादित्थं समभिरूढनयेन प्रतिपादित वस्तुन्येवंभूतनयः तद्वस्तु सूक्ष्मतरभेदं प्रतिपादयितुमुपक्रमते-यदि घटत इति घटः क्रियानिमित्तशब्दवाच्योऽभ्युपेतस्त्वया ततो यत् तन्निमित्तं सा क्रिया यदैव वर्तमाना तदैव नैमित्तिकः शब्दो युक्तश्चित्रकरादिवत् , तस्माद् यदैव घटते-चेष्टते सदैव घटः, तन्निमित्ताभावे पटादिवदेवासौ न घटः, न चातीतानागतनिमित्तसम्बन्धः, तयोरभावात् , न ह्यतीतं भावि वा छत्रदण्डादि छत्रिदण्ड्यादीनां निमित्तं युज्यते, यदि स्यात् , त्रैलोक्यस्य छत्रिदण्डित्वप्रसङ्गः, अतो घटमान एव घटः, क्रियाविशिष्टस्यैव घटता, ततश्च घटशब्देनापि नैवासौ सर्वदा वाच्य इति, एवमेष पर्यायनयः सूक्ष्मतरभेदस्तावदाधावति यावज्ज्ञानमात्रमवशिष्यते शून्यता वा, म त्विह सकलक्रमभेदाख्यानं क्रियतेऽन्यत्र प्रपञ्चितत्वात् । एवमेतयोर्द्रव्यास्तिकपर्यायास्तिकयोतयोर्मध्य इत्यर्थः । उत्तराया अर्थतत्त्वावबोधकत्वेन युक्तत्वमित्याह-नैमित्तिकी त्विति । उक्तमर्थ संवादयति-यथाहेति । नाम चेति, निरुक्ते व्युत्पत्तिप्रतिपादकग्रन्थे व्युत्पत्तिकारः, व्याकरणे तु शकटस्य तोकमपत्यं शाकटायनः, धातुजं नाम आह । तत्र परिगणितशब्दानां व्युत्पादनादन्येषु नामसु का गतिरित्याह-यन्नेत्यादि, यद् नाम, पदार्थविशेषसमुत्थं पदार्थविशेषेण प्रकृतिविशेषेण प्रत्ययविशेषेण च उत्थं जातं व्युत्पादितं न, तद् नाम, प्रत्ययतः प्रत्ययविशेषं परिकल्प्य, प्रकृतेःप्रकृति विशेष परिकल्प्य च ऊह्यं तय॑म् , व्युत्पायं साधनीयमिति यावत् , सर्वेषां शब्दानां व्युत्पत्तिनिमित्तभेदावश्यम्भावेऽर्थभेद आवश्यक इत्याह-एवं चेति, सर्वनाम्नां धातुजन्यत्वे सतीत्यर्थः । अस्य नयस्य समभिरूढसंज्ञाप्यन्वर्थत्याह-अतो यां यामिति।तामेवेत्येवकारव्यवच्छेद्यामाह-द्वितीयामिति । उपसंहरति-तस्मादिति। वर्तमानेनेत्यनेन ऋजुसूत्रार्थस्यैव अभिन्नलिङ्गादिनेत्यनेन साम्प्रतनयार्थस्यैव एकेनैवेत्यनेन विशेषिततरभावेनैवार्थोऽस्येति ख्यापितम् । समभिरूढनयरूपपर्यायनयविटपिप्रशाखां निरूप्यैवम्भूतंरूपतत्प्रशाखां निरूपयति-क्रियामेदादित्थमिति । त्वया समभिरूढनयेन । चित्रकरादिवदिति, आदिपदात्कुम्भकारादेः परिग्रहः, चित्रकरणवेलायां चित्रकारव्यपदेशः कुम्भकरणवेलायामेव कुम्भकार.. व्यपदेश इत्यस्याभिमानः । न च कदाचिदसौ चेष्टां कृतवान् करिष्यतीति वेति कृत्वोपलक्षणभूतया चेष्टया घटपदवाच्योऽचेष्टमानोऽपि किं न स्यादित्याशङ्कायामाह-नचातीतेति । तयोः, अतीतानागतयोः । एतदेवोपपादयति-न ह्यतीतमिति, उत्तानार्थोऽयं ग्रन्थः । पर्यायनयमूलकावेव विज्ञानवादशून्यवादौ योगाचार-माध्यमिक प्रवर्तितावित्येतस्य माहा. त्म्यख्यापनायाह-एवमेष पर्यायनय इति । यथा यदैव क्रिया तदैव तन्निमित्तकशब्दवाच्योर्थस्तथा यदैव ज्ञानं तदैवार्थसिद्धिः, न ज्ञानादृतेऽर्थसत्तायां मानमस्ति, एवं निष्पीड्यमानोऽर्थो ज्ञानाकारस्वरूप एव प्रविशति, आकारोऽपि विचार्यमाणो न ज्ञानाद्विभिन्नखरूपतामुपढौकते, ज्ञानमपि ग्राह्यग्राहकाकारविकलं निरूच्यमानं न कथञ्चिव्यवतिष्ठत इति शून्यतायामेव विश्राम्यतीत्यभिसन्धिः । ननु पर्यायनयस्य केन क्रमेण विज्ञानमात्रे शून्यतायां च पर्यवसानं ? वाड्मात्रेण पर्यवसानं तु पूर्णतायामप्यस्त्यतो वक्तव्य एव तदुपपादकक्रम इत्यत आह-न त्विहेति, अपूर्वार्थप्ररूपणे हि शास्त्रव्यापारः साफल्यमञ्चति, अन्यत्र प्ररूपितस्यार्थस्य प्ररूपणं त्वनुवादकतामात्रेण ग्रन्थगौरवापादकं नादरणीयम् , दिड्यात्रप्रदर्शनमेव तु न्याय्यम्, तत्तु कृतमेवेति भावः । एषामित्याद्यनन्तर भाष्यमवतारयति-एवमेतयोरिति । वचनचतुष्टयेति, द्रव्यास्तिकं मातृका

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150