Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्यकाविवृतियुता ] उत्पन्नास्तिकार्थपदानिं, सप्तभङ्गयाः सकलादेशविकलादेशत्वञ्च । [७९] क्षणविवक्षायामुत्पन्नास्तिकं सदिति विकल्पः द्वित्वविवक्षायामुत्पन्नास्तिके वा सती, त्रित्वादिविवक्षायामुत्पन्नास्तिकानि वेति यत् तत् सदेवं विवक्षया नियम्यते सङ्ख्याभेदेन व्यवहारार्थम् । यच्च परेण द्रव्यास्तिकं मातृकापदास्तिकं वाऽभ्युपेतं तदुत्पन्नमनुत्पन्नं वा स्यात् ?, यदि पूर्वः कल्पः, अस्मत्समीहितसिद्धिः, अथोत्तरस्ततोऽसदेव द्रव्यास्तिकादि, कथञ्चिदप्युत्पादनेनायोगादत आह- अनुत्पन्नं चानुत्पन्ने वाऽनुत्पन्नानि वा सर्वमसत् स्वलक्षणस्योत्पादस्याभावादिति । एवमुक्तेन प्रकारेण धर्मादि द्रव्यं स्यात् सत् स्यादसत् स्यान्नित्यं स्यादनित्यमिति प्रतिपाद्यत्वेन सूचितम् अधुना विपनयते - तत्र द्रव्यार्थनयप्रधानतायां पर्यायनयगुणभावे च प्रथमविकल्पः, प्राधान्यं शब्देन विवक्षितत्वाच्छन्दाधीनम्, शब्दानुपात्तस्यार्थतो गम्यमानस्याप्रधामता १ । पर्यायनयप्रधानतायां द्रव्यनयगुणभावे च द्वितीयः २ । अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वेत्यनेन भाष्यवचनेन तृतीय
द्रव्यादेः कल्पितत्वादित्यर्थः । उत्पन्नास्तिकं सत् उत्पन्नास्तिके सती उत्पन्नास्तिकानि सन्तीति विकल्पत्रयोपपादनायाह-ते चेति । तत्र भूयस्सु वर्त्तमानक्षणेषु । एकक्षणा दिविवक्षाप्रयोजनमाह-यत्तत्सदेवमिति । द्रव्यास्तिक मातृका पदास्तिकयोरुत्पन्नास्तिकस्वरूपत्व एव सत्त्वमन्यथा त्वसत्त्वमेवेत्याह-यच्चेति, अभ्युपेतमित्यनेनान्वयि । परेण द्रव्यार्थिकनयाभ्युपगन्त्रा । पूर्वः कल्पः, द्रव्यास्तिकमातृकापदास्तिकयोस्त्पन्नस्वरूपत्वपक्षः । अस्मत्समीहितसिद्धिः पर्यायार्थिकनया - भ्युपगन्तुमतस्योत्पन्नास्तिकं सदिति पक्षस्य सिद्धिः । उत्तर इति द्रव्यास्तिकं मातृकापदास्तिकमनुत्पन्नमिति पक्षः । असत्त्वे हेतुः - कथञ्चिदप्युत्पा देनायोगादिति, उत्पादेन सह कथञ्चिदपि सबन्धाभावादित्यर्थः । अत आहेति, अस्य स्थाने इत्यादेति पाठो युक्तः । सप्तभङ्गी प्रसिद्धिमूलभङ्गद्वयसूचनमनेन कृतमित्याह - एवमिति । प्रथमद्वितीयभङ्गयोरुपपादनायाह- अधुनेति । विपञ्चयते विविच्य प्रपश्चत उपदर्श्यते । प्रथमविकल्पः स्यात्सदिति स्यान्नित्यमिति च भङ्गः । सत्त्वासत्त्वादीनां सर्वेषामेव धर्मादिषु भावात्कथमेकस्य प्राधान्यमित्यपेक्षायामाह - प्राधान्यमिति, तथा च शब्दोपात्तत्वमेव प्राधान्यमित्यर्थः । एवश्व शब्दानुपात्तस्य धर्मान्तरस्यार्थतो गम्यमानत्वमेवाप्राधान्यमित्याह - शब्दानुपात्तस्येति । द्रव्यार्थ - पर्यायार्थनयप्रधानगुणभावाभ्यां प्रथमभङ्गमुपपाद्य पर्यायार्थद्रव्यार्थ नय प्रधानगुणभावाभ्यां द्वितीयभङ्गमुपपादयति- पर्यायनयप्रधानतायामिति । द्वितीय इति, स्यादसदिति स्यादनित्यमिति च भङ्ग इत्यर्थः । ननु भङ्गद्वयमात्रप्रतिपादने सप्तभङ्गीस्वरूपं न सिद्ध्यति सप्तधर्मप्रतिपादनत एव तस्या निष्पत्तेरतो न्यूनत्वमपरिहार्यमतस्तृतीयभङ्ग प्रतिपादकमुत्तरभाष्यमनुसन्धाय वृत्तिकृदाह- अर्पित इति स्यादवक्तव्यमिति तृतीयविकल्पो वक्ष्यत इत्येवमन्वयः । भङ्गत्रयसिद्धौ च धर्मद्वयधर्मत्रयसंयोजनोपनिपातिधर्मान्तर प्रसिद्धिसौकर्यादग्रिम भङ्गचतुष्टय संसिद्धिरयत्नोपनतेति परिपूर्णैव सप्तभङ्गीति न न्यूनत्व - मिति भावः । कालात्मरूपार्थ सम्बन्धोपकारगुणिदेशसंसर्गशब्दैः द्रव्यार्थादेशेन गुणानामनन्तानामप्येकवस्तु गतानामभेदवृत्तिप्राधान्यात्पर्यायार्थादेशेनाभेदोपचाराद्वैक धर्म प्रतिपादनमुखेन सकलधर्मप्रतिपादनतस्तदात्मकवस्तुप्रतिपादकत्वेन प्रत्येकं सप्तामामपि भङ्गानां सकला देशत्वम्, तथा तैरेव कालादिभिरष्टभिः पर्यायार्थादेशेन भेदवृत्तिप्राधान्याद्रव्यार्थादेशेन च भेदोपचाराद्वा सप्तभिरपि भन्नैः प्रत्येकमेकैकस्यैव धर्मस्य प्रतिपादनतो वस्तुभागस्यैव प्रतिपादकत्वं न वस्तुन इति विकलादेशत्वमत. स्सकला देश स्वभावत्वात्सप्तभङ्गीप्रति भङ्गापेक्षया प्रमाणवाक्यं विकलादेशस्वभावत्वान्नयवाक्यमिति परे परिकीर्तयन्ति देवसूरयोऽपि तथैवाभ्युपगच्छन्ति, तेषामयमाशयः - अस्तित्वादिविशिष्ट मघ तव्यत्वादिकमप्यर्थान्तरमेव, न तु विशेषण स्वरूपपरिकलितं विशेष्य स्वरूपमात्रं तथा सति विशेषणविशेष्यभावव्यत्यासेन सप्ताधिकधर्माप्तितस्सप्तभङ्गी स्वरूपव्याहतिः स्यात्, विशिष्टस्य धर्मान्तरत्वे च विशेषणविशेष्यभावव्यत्यासेनाने कि विशिष्ट स्वरूप निष्पत्तावपि समनियतविशिष्टानामैक्यमिति तादृशानेकविशिष्टप्रतिपादन मे केनैव भङ्गेनेति न सप्ताधिकभङ्गप्रसङ्गः तादृशश्च विशिष्टरूपोऽखण्ड एव धर्म इति तदभिव्यञ्जकतयैव विशेषणविशेष्ययोरुपयोग इति धर्मद्वयभेदानुसन्धानस्य न नियमेनापेक्षेति तादृशविशिष्टधर्मस्यापि कालादिभिरभेदवृत्त्यभेदोपचाराश्रयणस्य धर्मान्तरैस्सह कर्त्तुं शक्यत्वादेकधर्मप्रतिपादनमुखेन सकलधर्मात्मकवस्तु प्रतिपादनस्य सप्तभिरपि भङ्गैः

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150