Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
normat
भाष्यटीकाविवृतियुता] . धर्मादीनां मातृकापदामातृकापदवाच्यत्वोपपत्तिः । [७] धर्मादि पञ्चविधम् , सकलभेदजालप्रसूतिहेतुत्वान्मातृकापदं मातृकास्थानीयमुच्यते धर्मादि, मातोऽन्यदस्तीति, अमातृकापदं वेत्यादिना तामेव परस्परव्यावृत्तिमभिव्यनक्ति, यदि धर्मादिपञ्चकव्यतिरेकि किञ्चिद् भवेत् ततस्तत्रामातृकापदं वेत्यादिव्यपदेशो युज्येत, संज्ञास्वालक्षण्याद्यभावात् तच्चासत् , तस्मात् धर्म एवाधर्मलक्षणाद् व्यावर्तमानस्तेनाधर्मस्खलक्षणरूपेणासन्नित्युच्यते । एवं शेषेष्वपि भावना विधेया॥
सर्वसद्गतिविशेषाणां प्रसवहेतुत्वाद् धर्मास्तिकायो मातृकापदम् , स एव च सर्वसस्थितिविशेपप्रसवव्यावृत्त्यपेक्षया अमातृकापदम् , एवं द्विवचनबहुवचने विभावनीये। तस्मान्न द्रव्यास्तिकादि किश्चिन्मातृकापदव्यतिरेकि विद्यते, स्वभावासंक्रान्त्या तु परस्परापोहभावतः पदार्थव्यवस्थानम् , स चापोहः सल्लक्षणव्यवच्छेदेनैको यथा-प्रमाणं प्रमेयं च सद्, यन्न प्रमाणं न प्रमेयं तदसदेव, अपरो धर्म्यन्तरस्य धर्म्यन्तरोत्पन्नवैशिष्ट्येनापोहः, तद्यथा-जीवोऽजीवो न भवत्यश्वो गौर्न भवतीति, तथाऽनपोहश्वेतनाचेतनयोर्द्रव्यादेशात् , परस्परापोहे च द्रव्यादेशात् सर्वेषां धर्मादीनामनपोह इत्येवं मित्यपेक्षायामाह-सकलभेदेति । यथा सकलवर्णपदवाक्यप्रकरणग्रन्थादिप्रपञ्चमूलत्वादकारादिहकारान्ताक्षरमाला मातृकेति व्यपदिश्यते तथा धर्मादिपञ्चकमपि सकलभेदजालप्रसूतिहेतुत्वान्मातृकापदमित्युच्यते। मातृकापदमित्यस्य मातृकास्थानीयमिति विवरणम् । सत्त्वं धर्मादिपञ्चकान्यतमत्वव्याप्यमित्यावेदयितुमाह-नातोऽन्यदस्तीति, अतो धर्मादिपञ्चकादन्यद्भिनं नास्ति न सदित्यर्थः। धर्मादिपञ्चकादन्यस्यासत्त्वव्याख्यापनपरमेव अमातृकापदं वेत्यादि भाष्यमित्याह-अमातृकापर्द वेत्यादिनेति, धर्मास्तिकाय एव अधर्मास्तिकायरूपमातृकापदखलक्षणव्यावृत्तत्वादमातृकापदम्, एवमधर्मास्तिकाय एव धर्मास्तिकायरूपमातृकापदखलक्षणव्यावृत्तत्वादमातृकापदम्, एवमाकाशास्तिकायादिष्वपि . योज्यम्, धर्मास्तिकाय एव च अधर्मास्तिकायखलक्षणव्यावृत्तत्वात्तद्रूपेणासदित्युच्यत इत्याद्यपि बोध्यम् । धर्मास्तिकायादिभ्यो व्यतिरिक्तमेष किश्चिदमातृकापदव्यपदेश्यमसत्पदवाच्यं च किन्न स्यादित्याशङ्कायामाह-यदीत्यादि । ततः, तदा । तत्र धर्मादिपञ्चकव्यतिरिक्ते । धर्मादिपश्चकव्यतिरिक्तस्य तु नास्ति काचिदखण्डनामरूपा संज्ञा नापि तस्य किश्चिदसाधारणं लक्षणमतस्तत्र ध्यपदेशकरणोपायाभावादमातृकापदव्यपदेशोऽसम्भव इत्याह-संज्ञेत्यादि । तर्हि अमातृकापदमित्यनेन किमुच्यते? किश्च तथाऽसदित्युच्यते ? इत्यपेक्षायामाह-तस्मादिति । उक्तन्यायमन्यत्राप्यतिदिशति-एवमिति, उक्त प्रकारेणेत्यर्थः, अस्य भावनेत्यनेनान्वयः । शेषेष्वपि, अधर्मादिष्वपि । धर्मे मातृकापदामातृकापदत्यपदेशावुपपादयति-सर्वसद्वतिविशेषाणामिति । स एव च धर्मास्तिकाय एव पुनः । पञ्चानां मध्ये खलक्षणवत्तया द्वयोर्विवक्षायां मातृकापदे इति विकल्पः, त्रयाणां चतुर्णा पञ्चानां च खलक्षणवत्तया विवक्षायां मातृकापदानीति विकल्पः, एवं द्वयोरन्यव्यावत्तत्वेन विवक्षायाममातृकापदे इति, त्रयाणां चतुर्णा पञ्चानां वा परस्परव्यावृत्तया विवक्षायाममातृकापदानीति विकल्प इत्याह-पवामिति । भेदव्यवस्थितौ च निर्भिन्नं द्रव्यं नास्त्येवेत्याह-तस्मादिति । द्रव्यास्तिकादीति, आदिपदादुत्पमास्तिकपर्यायास्तिकयोरुपग्रहः, एतन्मते तयोरपि मातृकापद एवान्तर्भावादिति बोध्यम् । धर्मास्तिकायादीनामपोहानपोहरूपताव्यवस्थापनपूर्वकं तद्रूपाणां मातृकापदास्तिकत्वमुपपादयति-स्वभावासहान्त्या स्विति, खभावसङ्क्रान्तौ तु विरुद्धधर्माध्यासो भेदहेतुरेव ततो व्यावर्तेत, ततश्च परस्परापोहभावोऽपि दुर्घट इति पदार्थव्यवस्थापनमसमञ्जसं स्यादित्यभिसन्धिः । अपोहस्यानुगतत्वाननुगतत्वाभ्यां द्विप्रकारतां मनसि निधाय तन्त्रानुगतमपोहम्प्रथममुपदिशति-स चापोह इति । सल्लक्षणव्यवच्छेदेनेति, सल्लक्षणस्पान्यतो यो व्यवच्छेदस्तेनेत्यर्थः । एकः सर्वानुगतः । तमुदाहरति-यथेति । अन प्रमाणप्रमेययोरुभयोरप्येकेनैवासद्ध्यावृत्तिखरूपसत्त्वलक्षणापोहेन सङ्ग्रहः । अपरः, अननुगतः । धर्म्यन्तरोत्पन्नवैशिष्ट्येनेत्यत्र धर्म्यन्तरात्यन्तवैशिष्ट्येनेति पाठो युक्तः । अस्योदाहरणमाह-तद्यथेति, धर्मादीनां परस्परभेदव्यवस्थापनायापोहलप्तावपि द्रव्याणि पञ्चेति व्यवहारोपपादनाय द्रव्यत्वमपि तनोररीकार्यम् , तच्च धर्मादिसकलसाधारणत्वादनपोह इत्याह-तथानपोह इति । एतदेवोपपादयतिपरस्परापोहे चेति, खखाधारणधर्मलक्षणभेदादन्योन्यं व्यावृत्तत्वे सतीत्यर्थः। द्रव्यादेशात् द्रव्यनयेन सर्वानुगतस्य द्रव्यरूपसामान्यांशस्य विवक्षातः । अनपोहः, द्रव्यत्वेन सर्वेषामव्यावृत्तत्वमैक्यमिति यावत्। एवमुक्तप्रकारेण । सामा

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150