Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्य टीका विवृतियुता ].
. द्रव्यास्ति मते सर्वेषां द्रव्ये समवतारः ।
[ ७५ ]
द्रव्ये वा द्रव्याणि वेति, न तु कदाचिद् वचनत्रयप्रतिपाद्यद्रव्यव्यतिरेकेणान्यत् किञ्चित् सदस्ति, यतो द्रव्यमित्यपदिष्टे सत् प्रतीयते, द्रव्ये इत्यपि सती, द्रव्याणि च सन्तीत्येवं व्यस्तेषु समस्तेषु च प्रतीयते द्रव्येष्वेव सत्, द्रव्यमात्रे नियतवृत्तित्वात्, द्रव्यव्यतिरिक्तपदार्थाभावाच्चान्यत्र नोपलभ्यते, यदि स्यादद्रव्यं किञ्चिद् गुणः कर्मादि वा तत्राप्याशङ्केत सतो वृत्तिः, तत् तु नैवास्तीत्ययमर्थोऽनेन भाष्यवचनेन प्रत्याय्यते - असन्नाम नास्ति, असदिति यस्य नाम संज्ञिनस्तत्संज्ञिरूपमसन्नामकं नास्ति, संज्ञिरूपाभावाद् वा संज्ञा नास्ति, परस्परापेक्षत्वात् संज्ञासंज्ञिनोः, एवं चासच्छब्देन गुणाद्यभाव एवोच्यते, स च गुणाद्यभावो द्रव्यमात्रमेव, द्रव्यास्तिकस्येत्युक्तेन प्रकारेण द्रव्यार्थिकस्यार्थपदभावना । अन्ये भाष्यमेवं पठन्ति — असन्नाम नास्त्येव सावधारणोऽसतः प्रतिषेधः, सर्वं द्रव्यमिति सञ्जिघृक्षतो द्रव्यास्तिकस्य हि मातृका पदास्तिकाद्यपि सर्वमन्तर्वसतीति, तस्मात् सदित्युक्ते एषामेकत्वद्वित्वबहुत्यानामन्यतमोक्तौ तदवरोधः सन्मात्रत्वादिति । एवं सङ्ग्रहनयेन स्वाभिप्राये द्रव्यास्तिकमात्रतया प्रकाशिते व्यवहारनयः स्वाभिप्रायमाविष्करोति मातृका पदास्तिकोपन्यासेन -
यामाह - सच्च त्रिविधमुत्पादादीति । तच्चोत्पादादित्रयश्च । उत्पादव्ययावेकीकृत्यैकं धौव्यञ्चैकमिति कृत्वा द्रव्ये इति, उत्पादश्चैको व्ययश्चैको धौव्यं चैकमिति कृत्वा द्रव्याणीति, समुदितस्यैवैक्यं विवक्षित्वा द्रव्यमिति । तथा चैवंभूतद्रव्यार्थिकनयार्पणया त्रीण्यप्यर्थपदानि सिद्ध्यन्तीत्याह - द्रव्येणेति । वचनत्रयप्रतिपाद्यद्रव्यतिरेकेण सन्नास्तीत्यत्र हेतुमाहयत इति । अपदिष्टे प्रयुज्यमाने । द्रव्ये इत्यपीति, अपदिष्टे इत्यस्यानुकर्षः । सती प्रतीयेते इति वचनविपरिणामेनातनस्य प्रतीयते इत्यस्य सम्बन्धः । द्रव्याणि चेति चकारादपदिष्ट इत्यस्यानुकर्षः । सन्तीत्येव मिति, सम्तीत्येवं रूपेणेत्यर्थः । द्रव्येष्वेव सत्, प्रतीयते इत्यनेन सम्बन्धः । द्रव्येषु कथम्भूतेष्वित्यपेक्षायामाह - व्यस्तेषु समस्तेषु चेति, व्यस्तेषु द्रव्येषु उत्पादव्यययोरैक्यं द्रव्यस्य चैक्यमि विवक्षायांति द्रव्ये इति, त्रयाणां प्रत्येकमैक्यविवक्षायां बहुरूपत्वसम्पत्तौ द्रव्याणीति, समस्तेषूत्पादव्ययघ्रौव्येषु एकद्रव्यत्वविवक्षायां द्रव्यमितीति विवेकः । द्रव्येष्वेव सत्प्रतीती हेतुमाह - द्रव्यमात्रे नियतवृत्तित्वादिति, यच्च द्रव्यं तत्रैव सत्त्वस्य वृत्तित्वात् यच्च यत्र वर्त्तते तत्रैव तस्यैवोपलम्भः शमा, अन्यत्र तस्य प्रतीतिर्भ्रान्तिरेव न वस्तुसाधिकेत्याशयः । ननु द्रव्यनियतवृत्तित्वाद्द्रव्येष्वेव सदिति प्रतीयते इति तदा स्याद्यदि द्रव्यव्यतिरिक्ते तत्प्रतीतिर्न स्यात्तत्रैव तु किम्मानमित्यत आह- द्रव्यव्यतिरिक्तेति । एतदेवोपपादयन्नाह - यदि स्यादिति । अयं च ग्रन्थोऽसन्नाम नास्तीति भाष्यस्यावतरणरूप इत्यावेदयितुमाह-अयमर्थ इति । असन्नाम नास्तीति भाष्यं व्याचष्टे - असदितीति । यदि किमपि वस्तु असच्छब्दवाच्यं नास्ति नाप्यसच्छन्दः कस्यापि संज्ञा,
तस्य प्रयोगोऽपि दुर्घट इत्यत आह-एवं चेति, द्रव्यव्यतिरिक्तस्य कस्यचिद्वस्तुनोऽसंज्ञकस्याभावे तादृशवस्तुवाचक • तयाऽसदिति शब्दस्य संज्ञात्वाभावे चेत्यर्थः । ननु गुणाद्यभाव एव द्रव्यव्यतिरिक्तो वस्तुभूतोऽसदिति नाम्नः संज्ञी संवृत्तस्तस्य संज्ञाऽसदिति असन्नाम नास्तीति भाष्यमसङ्गतमापतितमित्यत आह-स चेति । तथा च द्रव्यव्यतिरिक्तमसन्नाम नास्तीति युक्तमेवेति । इयं चार्थपदभावना कस्य नयस्येत्यपेक्षायां द्रव्यास्तिकस्येति भाष्यमित्याह- द्रव्यास्तिकस्येत्युक्तेनेति । नास्तीत्यत्र सावधारणपाठं केचिन्मन्यन्ते तदुपदर्शयति - अन्ये इति । द्रव्यास्तिकाभिप्रायमुपवर्णयन्ति - सर्वमिति । संजिवृक्षतः, द्रव्यत्वेन रूपेण सर्वं सङ्गृह्णतः । द्रव्यास्तिकस्येत्यनन्तरं मते इति शेषः । मातृकापदास्तिकाद्यपीति, आदिपदादुत्पन्नास्तिकपर्यायास्तिकयोरपि ग्रहः । सर्वमन्तर्वसति, सर्वान्तर्गतमेव । तेन तेषामपि द्रव्यं द्रव्ये द्रव्याणि बेत्युक्तावुपक्षेपो भवत्येवेत्याह- तस्मादिति, सद्वचनद्रव्यवचनयोः पर्यायत्वे सदित्युक्ते द्रव्यं द्रव्ये द्रव्याणीति वचनान्यतमाभिधानं प्राप्तमेव, ततश्च सर्वपदार्थसङ्ग्रहणम् । असन्नाम नास्त्येव येन तदसङ्ग्रहः सम्भाव्येतापीत्याह- सदित्युक्त इति, सदित्युक्ते एषां द्रव्यं द्रव्ये द्रव्याणीत्यन्यतमानामवरोधः सत्वेन सङ्ग्रहणम्, द्रव्यं द्रव्ये द्रव्याणीत्यन्यतमोकौ च सतोऽवरोधो द्रव्यत्वेन सर्वेषां सतां सङ्ग्रहणम्, सन्मात्रस्य द्रव्यत्वादसतश्चाभावादित्यर्थः । मातृकापदास्तिकस्यापीत्युत्तरभाग्यमवतारयति एवं सङ्घद्दनयेनेति । उद्देशमात्रं सामान्यतो नाम्ना सङ्कीर्त्तनम् । व्यवहारनयक्त

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150