Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[७८] ऋजुसूत्रमुखेन उत्पन्नास्तिकस्य द्रव्यास्तिकमातृकापदास्तिकनिरसनम् । [ तत्त्वार्थत्रिसूत्री सामान्यविशेषानेकधर्मत्वाद् धर्मादयोऽपोहानपोहरूपाः सर्वे मातृकापदास्तिकम् , एवं द्रव्यार्थनयाभिप्रायो द्रव्यास्तिकमातृकापदास्तिकाभ्यामाख्याप्तः । पर्यायार्थनयावसरे त्विदमुच्यते
[भाष्यम्-] उत्पन्नास्तिकस्य उत्पन्नं वा उत्पन्ने वा उत्पन्नानि वा सत् । अनुत्पन्न वाऽनुत्पन्ने वाऽनुत्पन्नानि वाऽसत् ॥
उत्पन्नास्तिकस्येत्यादि । पर्यायार्थस्य मूलमृजुसूत्रः, स च प्रत्युत्पन्नं वर्तमानलक्षणमात्रं सर्वमेव धर्मादिद्रव्यं प्रतिजानीते, क्षणं क्षणं प्रत्युत्पन्नं पूर्वपूर्वक्षणविलक्षणम् , इदमेव च सतो लक्षणंयदुत्पद्यते प्रतिक्षणम् , उत्पादो हि वस्तुनो लक्षणम् , अनुत्पादाश्च व्योमोत्पलादयो न कथञ्चिल्लक्ष्यन्ते, तत्रात्मनां तावत् प्रतिक्षणमपरापरज्ञानदर्शनक्रियाद्युत्पादो लक्षणम् , पुद्गला वर्ण-गन्ध-रस-स्पर्श-शब्दसंस्थान-तम-श्छायाद्युत्पादलक्षणाः,धर्माधर्माकाशास्तु गन्तृस्थात्रवगाहमानगतिस्थित्यवगाहाकारोत्पादतः, प्रतिक्षणमन्ये चान्ये च भवन्तीति, एषां च बर्तमानक्षण एव सत्यः, तस्मादेकमभिन्नं सकलभेदहेतुमातृकापदं नाम किञ्चिन्नास्ति व्यवहारनयपुरस्कृतम् । अपि च-व्यवहारोऽपि लौकिकः प्रत्युत्पन्नक्षणसाध्य एव, सतोऽर्थक्रियासामर्थ्यात् , सँश्च वर्तमानक्षणः, क्रान्तानागतक्षणयोरसत्त्वान्नार्थक्रियासामर्थ्य सम्भाव्यते, तस्मादुत्पन्न एवास्ति क्षणः, तस्मिँश्च नान्वयि किञ्चिद् द्रव्यत्वादि विद्यते, ततश्च भूतान्वेषिणो न द्रव्यास्तिकं न मातृकापदास्तिकं किञ्चिदस्ति, उत्पन्नास्तिकमेव तु सत् सन्तत्या द्रव्यं वा धर्मादि वाऽभिधीयते, न भूततस्तदस्ति, सन्तानस्त्र सांवृतत्वात् , ते च वर्तमानक्षणा भूयांसः, तत्रैक
न्यविशेषानेकधर्मत्वादिति, द्रव्यत्वादि सामान्यं धर्मत्वादिविशेषस्तद्रूपानेकधर्मवत्त्वादित्यर्थः। अपोहानपोहरूपा इति. विशेषात्मनाऽपोहरूपाः सामान्यात्मनाऽनपोहरूपा इत्यर्थः । द्रव्यनयेनार्पितसिद्धिनिरूपणमुपसंहरति-एवमिति । एवमित्यस्यैव विशिष्यार्थावेदनम्-द्रव्यास्तिकमातृकापदास्तिकाभ्यामिति । उत्पन्नास्तिकस्येत्याद्युत्तरभाष्यमवतारयति-पर्यायार्थनयाघसर इति, अवसरसङ्गतिरनेनावेदिता। पर्यायार्थस्य पर्यायार्थिकनयस्य ऋजुसूत्रशब्दसमभिरूद्वैषम्भूतनयचतुष्टयस्य । मूलं प्रधानम्, ऋजुसूत्रनयविषयं वर्तमानक्षणमुपादायैव सर्वेषां पर्यायार्थिकनयानां प्रवृत्तेरित्याशयः। ऋजुसूत्रनयवक्तव्यमाविष्करोति-सचेत्यादिना, स च ऋजुसूत्रश्च, अस्य प्रतिजानीते इत्यनेन सम्बन्धः । वर्तमानलक्षणमात्रमित्यत्र वर्तमानक्षणमात्रमिति पाठो युक्तः, प्रत्युत्पन्नमित्यस्य वर्तमानक्षणमात्रमिति खरूपं व्यावर्णितं तदेव स्पष्टयति-क्षणं क्षणमिति । इदमेवेति, प्रतिक्षणं यदुत्पद्यते इदमेव च सतो लक्षणमित्यन्वयः, प्रतिक्षणमित्यस्य देहलीदीपन्यायेन पूर्वोत्तरान्वयित्वं बोध्यम् । प्रतिक्षणमुत्पादस्य सल्लक्षणत्वं व्यवस्थापयति-प्रतिक्षणमुत्पादी हीति, आत्मनो वस्तुत्वोपपत्तये तल्लक्षणमुत्पादस्वरूपं तत्र सङ्गमयति-तत्रात्मनामिति । पुद्गलेषु तत्सङ्गमयति-पुद्गलास्त्विति । धर्माधर्माकाशानां तदुपपादयति-धर्माधर्माकाशास्त्विति । एषां जीवादीनाम् । विषयाभावान्मातृकापदं न युक्तिपथमुपैतीत्याह-तस्मादेकमभिन्न मिति, जीवपर्यायेष्वनुगतं जीवद्रव्यं मातृकापदम् , एवं पुद्गलादिपर्यायेष्वनुगतं पुद्गलादिद्रव्यं मातृकापदं सकलस्वखपर्यायकलापहेतुभूतं व्यवहारनयाकलितं नास्तीत्यर्थः। ननु व्यवहारनयापवादे तन्मूलिका सकललोकयात्रोत्सन्ना स्यादित्यत आह-अपि चेति । प्रत्युत्पन्नेति, वर्तमानेत्यर्थः। लौकिकव्यवहारस्य वर्तमानक्षणसाध्यत्वोपपादनायाह-सत इति । क्रान्तेति, अतीतेत्यर्थः। तस्मादिति, यतः प्रत्युत्पन्नक्षणसाध्य एव सकललोकयाव्रात्मको लौकिको व्यवहारस्तस्मादित्यर्थः। तस्मिन् प्रत्युत्पनक्षणे । भूतान्वेषिणो यथार्थवस्तुतत्त्वगवेषणधिषणस्य । द्रव्यास्तिकं सङ्ग्रहनैगमनयविषयः । मातृकापदास्तिकं व्यवहारनयविषयः । तर्हि द्रव्यमिति किमुच्यते ? धर्मादिपदेन वा किमभिधीयते? इत्यपेक्षायामाह-उत्पन्नास्तिकमेव विति। सन्तत्या सन्तानस्वरूपतया। भूततः परमार्थतः । न तदस्ति द्रव्यं वा धर्मादि वा नास्तीत्यर्थः । अत्र हेतुः-संतानस्य सांवृतत्वादिति, सन्तानात्मनाऽभ्युपगम्यमानस्य

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150