Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[ ७६ ]
मातृका पदास्तिकव्याख्या प्रयोजनानि व्यवहारनयमतञ्च ।
[ तवार्थत्रिसूत्री [भाष्यम्--] मातृकापदास्तिकस्यापि मातृकापदं वा मातृकापदे वा मातृकापदानि वा सत् । अमातृकापदं वा अमातृकापदे वा अमातृकापदानि वाऽसत् । मातृका पदास्तिकस्यापीत्यादि । धर्मास्तिकायादीनामुद्देशमात्रं मातृकापदास्तिकलक्षणम्, एवं मन्यते व्यवहारः - न द्रव्यमात्रमभेदं सत् संज्ञाखालक्षण्यादिशून्यं व्यवहर्तॄणां लौकिकपरीक्षकाणां धियं धिनोति, व्यवहारार्थश्च वस्त्वभ्युपगमः, स च भेदेन प्रायः साध्यते त्वयाऽपि च भेद एवं प्रदर्शितो द्रव्यं वा द्रव्ये वा द्रव्याणि बेति, एकस्मिन्नर्थे एकवचनं द्वयोरर्थयोर्द्विवचनं बहुष्वर्थेषु बहुवचनमित्येवं सतो भेदिका सङ्ख्या, न च द्रव्यसतोर्भेदस्ते द्रव्यमेव सत्सदेव द्रव्यम्, यच्चैकसङ्ख्याछिन्नं सत् तत्र द्वित्वादिसङ्ख्ययाऽऽश्रयितुं शक्यम्, न ह्येको द्वौ द्वौ वा एक इत्येवं लोकव्यवहार - प्रवणेन भेदोऽभ्युपेयः, किं तद् द्रव्यं ? धर्माधर्माकाशपुद्गलजीवभेदं गत्तिस्थित्यवगाहशरीरादिपरस्परोपग्रहणाद्युपकर, संज्ञास्वलक्षणादिविविक्तं संव्यवहारप्रापणप्रत्यलं भवति ?, निर्भेदं पुनर्वस्तु न काचिद् व्यवहारमात्रामभिमुखीकरोति, भेदप्रधानतायां तु धर्मादीनामन्यतमै कविवक्षायां सत् मातृकापदम्, द्वित्वविवक्षायां सती मातृकापदे, त्रित्वादिविवक्षायां सन्ति मातृकापदानीति प्रतिविशिष्टव्यवहारप्रसिद्धिः, अतो धर्मादयः परस्परव्यावृत्तसत्त्वस्वभावार्पणयैव सन्ति, नान्यथा । धर्मास्तिकाय स्वलक्षणं य (तू त )न जातुविदधर्मास्तिकायलक्षणं भवति, अतो यदस्ति तन्मातृकापदं वेत्यादिना विकल्पत्रयेण सङ्गृहीतं
थ्यतामाविष्करोति-एवं मन्यत इत्यादिना । न द्रव्यमात्रमिति, धियं धिनोतीत्यनेन सम्बन्धः, बुद्धिमादधातीति, बुद्धिविषयो भवतीति यावत् । द्रव्यमात्रस्य सत्त्वे विभिन्नप्रवृत्तिनिमित्तिका संज्ञाप्यर्थभेदभिन्ना नास्ति, खलक्षणस्य भावः स्वालक्षण्यं स्वखाधारणधर्मः प्रवर्त्तकनिवर्त्तकतावच्छेदको नास्ति, तथा च लोकयात्राविलोप एवेतन्मत इत्याह-व्यवहारार्थश्वेति । स च व्यवहारश्च । त्वयापि द्रव्यास्तिकनयाभ्युपगन्त्राऽपि । इत्येवम् अमुना प्रकारेण । सतो भेदिके ति, एकत्वमेकस्मिन् वर्त्तते द्वित्वश्च नैकस्मिन् किन्तु द्वयोरेव, बहुत्वं च बहुष्वेव नैकस्मिन्द्वयोर्वेति सतो भेदो यदि न स्यात्तदा धर्मिण उभयस्वरूपस्य बहुखरूपस्याभावाद्धर्मखरूपा द्वित्वादिसङ्ख्या कुत्र वर्त्ततेति तदन्यथानुपपत्त्या सतो भेद आवश्यक इति । ननु सदेवैकं द्रव्यं तु नानाsतो द्रव्ये द्रव्याणीति विकल्पोपपत्तिरित्यत आह-न च द्रव्यसतोर्भेदस्ते इति । ते शुद्धद्रव्यास्तिकाभ्युपगन्तुः, द्रव्यसतोर्द्धर्मिणोर्भेदो नास्त्येवेत्यर्थः । तत्र हेतुः - द्रव्यमेव सत्सदेव द्रव्यमिति, द्रव्यमेव सदित्यनेन द्रव्यव्यतिरिक्तस्य सत्त्वव्यवच्छेदः, सदेव द्रव्यमित्यनेन सद्व्यतिरिक्तस्य द्रव्यत्वव्यवच्छेदः, तथा च सत्त्वद्रव्यत्वयोः समनियतत्वे सत एकत्वे द्रव्यमप्येकमेव स्यात्तथा चैकवचनमेव स्यान्न द्विवचनबहुवचने इति । एकस्मिन्द्रव्ये सति द्विश्वबहुत्वयोरपि पर्याप्तिरस्तु को दोष इत्यत आह-यश्चैकसङ्ख्येति । एकत्वावच्छिन्ने द्वित्वायवृत्तौ तथाप्रतीत्यभाव एव प्रमाणमित्याह - नोक इति । तस्माल्लोकयात्रानिर्वहणाय भेदोऽभ्युपेय इत्याह- एवमिति । भेदः कथमभ्युपेय इति पृच्छति - किन्तव्यमिति । उत्तरयति-धर्माधर्मेति, अनेन पञ्च सङ्ख्या परिच्छिन्नद्रव्य भेदखरूपप्ररूपणम् । किमर्थमेतावतामभ्युपगम इत्यपेक्षायामाह-गतीत्यादि, गत्युपकारो धर्मस्य स्थित्युपकारोऽधर्म स्यावगाहोपकार आकाशस्य शरीराद्युपकारः पुद्गलस्य परस्परोपग्रहणं जीवस्य प्रयोजनम् । धर्माधर्मेत्यादिना द्रव्यभेदानां संज्ञा विविक्ता गतिस्थित्यादिना विविक्तं लक्षणमतस्ते विभिन्नखभावभाज इत्याशयेनाह - संज्ञास्वलक्षणादिविविक्तमिति, आदिपदात्प्रत्ययोपग्रहः । एतादृश• भेदभाजनमेव द्रव्यं लोकयात्राक्षममित्याह - संव्यवहारेति । संग्रहाभिमतस्य तु द्रव्यस्य न लोकयात्रा क्षमत्वमित्याह - निर्भेदमिति । इदानीं मातृकापदास्तिकस्यापीत्यादि भाष्यानुगमना याह-भेदप्रधानतायां त्विति । अत इति, यतो भेदमुपादायैव प्रतिविशिष्टव्यवहारप्रसिद्धिस्तस्मादित्यर्थः । एवकारव्यवच्छेद्यमाह - नान्यथेति, परस्परव्यावृत्तस्वभावानर्पणे तु न सन्ति धर्मादय इत्यर्थः । यतो धर्मादीनां पञ्चानामन्योन्यासङ्क्रमस्वरूपेण व्यवस्थितिरतो मातृकापदानां तेषां सत्त्वमुपादाय मातृकापदमित्यादिविकल्पोपपत्तिरित्याह-धर्मास्तिकायस्वलक्षणमिति । कथं धर्मादिपञ्चकं मातृकापदवाच्य

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150