Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 149
________________ प्रशस्तिः । पृथ्वीं पादप्रचारतो विदधतो, ध्वस्तान्धकारां वरां। निर्मातुः शमसागरोदयरमां, सद्वृत्तताशालिनः॥ सत्सौम्याकृतिमालिनः कुवलया-ऽऽनन्दं ददानस्य च । साधोस्तारकपस्य वृद्धिविजया-भिख्यस्य वै सद्गुरोः ॥ ९॥ पादाम्भोजरजोमरन्दमधुपो, विद्याविलासालयो। भूपालावलिमौलिलालितपदा-भोजो जनानन्ददः ॥ उच्चाचारप्रचारप्रोद्यतमना, नानामुनीनां गुरुः । उद्बोढाऽऽगमयोगमुच्चविधिना, प्रस्थानपञ्चत्परः ॥१०॥ स्वं चावं समयं सदा सहृदयं विद्वांश्च दिव्याकृतिः । नित्यं धर्मकथाविधौ विलसता, माधुर्यमाबिभ्रता ॥ गम्भीरध्वनिना घनाघनरवं, हास्यास्पदं कुर्वता। तारेणाखिलभब्यकेकिनिकरा-ऽऽनन्दं ददानः सना ॥ ११ ॥ तीर्थानामवने समुद्धतिकृती, लीनान्तरालः सदा। शीलं शैशवतोऽमलं च कलय-नाचार्यचूलामणिः ॥ सम्राट श्रीजिनशासनस्य वसतिः, प्रौढप्रतापश्रियो । राराजीतितरां जगद्गुरुरयं श्रीनेमिसूरीश्वरः ॥ १२॥ . [वसन्ततिलकावृत्ते ] ईडे सुदर्शनधरं पुरुषोत्तमं तं, मैत्रीयुतं समुदयनियमादधानम् । सन्नन्दनं सुमनसामनुरागचङ्गं, विज्ञानतामरसतामरसाकरं च ॥ १३ ॥ भव्यालिंपङ्कविकलं जडतातिगं च, नित्यं पुनानमखिलं किल साधुपद्मम् । सन्दर्शितामृतपथं वरदेशनातो, लावण्यमन्दिरमुदारमनोऽभिरामम् ॥ १४ ॥ [उपजातिवृत्ते] नम्यं नरेन्द्रः सुजयन्तमार्य-दक्षं सुशीलोचविशुद्धचित्तम् । कल्याणभृत्केवलनामधेय-जिनप्रभोल्लासितभावविज्ञम् ॥ १५॥ सच्चन्दनं सजनतापहारं, प्रौढप्रभावं विबुधार्चितं च । सन्मङ्गलं सच्चरणादिकान्तं, मतीशमान्यं गुणराजिरम्यम् ॥ १६ ॥ [शार्दूलविक्रीडितवृत्तम् ] तस्यानल्यगुणस्य नेमिसुगुरोः, सत्पदृपद्माकरे । लावण्येन कजेन राजनगरे, वर्षास्थितिं कुर्वता ॥ अङ्काकाकुकान्तविक्रमयुगे जैनागमोल्लासभृत्- । तत्त्वार्थस्य प्रकाशिका किल कृता, टीका त्रिसूच्या वरा ॥ १७ ॥ [स्रग्धरावृत्तम् ] उत्पादध्रौव्यनाशा युगपदनुगता नीतिभेदव्यपेक्षाः ।। सत्ता स्याद्वादकान्ताऽखिलविषयगताऽबाधितैकान्ततत्रैः॥ संक्षेपेण त्रिसूत्र्या प्रमितिनयमिलद्भाष्यवृत्युक्तयुक्त्या । वीरोक्क्या च त्रिपद्या गणधरतया भान्त्यतो भातु भूत्यै ॥ १८ ॥

Loading...

Page Navigation
1 ... 147 148 149 150