Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 148
________________ | *प्र*श* स्तिः * [उपजातिवृत्तम् ] श्रीनाभिजातं शुभशान्तिनाथ, सुभव्यराजीनयनामृतं च । प्रकाशिपं श्रीशुभवर्द्धमानं, नमामि नित्यं जिनराजराजम् ॥१॥ [शार्दूलविक्रीडित-वृत्तानि ] लोकालोकविलोकिनो जिनपतेः, दूरीकृताहस्ततेः । - सोल्लासैरमराधिपः कृतनतेः, सूर्यातिगाङ्गद्युतेः ॥ गीरीशस्य च नश्च शासनपतेः, सिद्धार्थसत्सन्ततेः । पढें धर्मधुरन्धरं विजयते, वीरप्रभोः सन्मतेः ॥२॥ तत्र श्रीश्रुतकेवली गणिमणि-शारित्रचूलामणिः । निर्ग्रन्थाभिधमच्छगच्छमतनोत् , स्वामी सुधर्माभिधः ॥ कोटीशः किल सूरिमनकलनात् , कोटीति नाम्नोज्वलं । गच्छञ्चाच्छमतिश्च सुस्थित इति, श्रीसूरिपोऽनु व्यधात् ॥३॥ चन्द्रं चन्द्रकलाकलापधवलं, भूयोयशोमालिनं । गच्छञ्चानुचकार चारुचरणः, श्रीचन्द्रसूरीश्वरः॥ तत्रैवानु च सूरिराद शमनिधिः सामन्तभद्राभिधः । व्यातेने वनवासिगच्छममलं, लीनं गुणानां गणे ॥ ४ ॥ संतापापहरं समाश्रितनृणां, शाखावलीलालितं । दीक्षादानशुभास्पदं सुचरणा-बद्धं विशालोन्नतम् ॥ श्रेयांसं वटगच्छमच्छमतुलं, सत्पुण्यपण्यापणम् । आचार्याधिप आततान तदनु, श्रीसर्वदेवाभिधः ॥५॥ भूपालेन च मेदपाटपतिना दृष्ट्वा तपो दुष्करं । सान्वथं च महातपा इति पदं यस्मै ददे सम्मदाद् । पुण्यात्मा विदधे ततः स च जग-चन्द्राभिधः सूरिगद । षष्ठं प्रष्ठगुणालयं किल तपा-गच्छं सदच्छाशयम् ॥६॥ गच्छेऽभिश्च परम्परागतमहो-वैशद्यलीलालये। श्रद्धाचारचितां कुलालयमये, राद्धान्तमार्गाध्वगे ॥ श्रीहीरेण जिनेन्द्रशासनशिरो-हीरेण धीरेण च । भूपालाकबरप्रबोधनकृता, पुण्यात्मना सूरिणा ॥ ७ ॥ मोहेलापतिपाटने पटुतमे, सद्धर्मसेनाकरे। श्रीसेनेन च सैनिकेन गुणिना, श्रेयोऽर्थिना सूरिणा ॥ श्रीदेवेन च सूरिणा विबुधता-स्फातिं परां बिभ्रता । श्रीसिंहेन च पापनागहरिणा, श्रीसूरिणोल्लासिते ॥८॥

Loading...

Page Navigation
1 ... 146 147 148 149 150