Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाज्यटीकाविवृतियुता] क्रमभुवां पर्यायाणां सहानवस्थानविरोऽपि द्रव्यनयादभेदे स न । [५९] देवमनुष्यादीनां मृत्पिण्डशिवकादीनां च विरोधोऽसहावस्थानलक्षणः, सोऽपि द्रव्यास्तिकनयप्राधान्यादभेदे विवक्षिते पर्यायाणां द्रव्यव्यतिरेकेणानभ्युपगमानास्तीति न कश्चिद् विरोधोऽस्ति स्याद्वादिनः, तमःप्रकाशच्छायातपशीतोष्णविरोधोदाहरणनिरास उक्तविधिनाऽवगम्यः, द्रव्यार्थतो नित्याः पुद्गलाः तमस्तया च क्रमजन्मानः परिणमन्ते पर्यायाः, सामान्यस्याभिन्नत्वादेकरूपा एवेति कः केन विरुध्यते । इत्थमर्थस्य सामान्यविशेषात्मैकरूपत्वेऽन्योन्यापेक्षित्वेऽनेकान्तात्मकत्वे एकान्तवादिपरिकल्पिताज्जात्यन्तरत्वे च न कश्चिद् दोषः, तथा स्थित्यंशस्य नित्यत्वादुत्पादव्ययानित्यत्वादुभयस्याभिन्नस्वभाववस्तुतायां कथमिदं घटते ? नित्यानित्ययोरेकपरिग्रहोऽपरत्यागनान्तरीयकः, एकत्यागश्चापरपरिग्रहाविनाभावीति, प्रत्यक्षादिप्रमाणबाधितत्वादुन्मत्तकप्रलापमात्रमेतदवसीयत इति, तस्मान्न परिकल्पितविषयो विरोधो न परिकल्पितापरिकल्पितविषयो न सकलस्वलक्षणविषयो नापि सामयिकः, किं तर्हि ? पर्यायनयाभिप्रायेण क्रमजन्यपर्यायविषयः, स चैक एवासहावस्थानलक्षणः, सोऽपि द्रव्यार्थनयाभिप्रायेण नैवास्तीति भावितम् । एवं चैकवस्तुविषये सदसती नित्यानित्ये च अर्पितानर्पितसिद्धेरिति व्यवस्थितम् ॥ द्वितीयसम्बन्धाभिधानेऽपि सङ्गतार्थमेव भाष्यमुक्तेन विधिना, एतमेवार्थमधुना भाष्येण प्रपञ्चयति
स्याद्वादिपरिकल्पितस्य वस्तुनो जात्यन्तरत्वमित्यपेक्षायामाह-एकान्तवादीति। ननु युगपदवस्थायिनां पर्यायाणां युगपदेकत्रावस्थानादेवोक्तलक्षणो विरोधो मा भवतु क्रमभाविनां तु पर्यायाणां विरोधः स्यादेवेत्यत आह-स्यात्त्विति, स्यादित्यस्य विरोध इत्यनेनान्वयः । क्रमभाविनामपि पर्यायार्थिकनयाश्रयणेन भेदे विभिन्न कालवृत्तित्वादौ च विवक्षिते विरोधः स्यात् , स्याद्वादे तु द्रव्यार्थिकनयाश्रयणेन तेषां खपरिणामिद्रव्यरूपत्वेन तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेनान्योन्यमेकरूपत्वेन सहावस्थानमेवेति नास्ति विरोध इत्याशयेनाह-सोऽपीति, अस्य नास्तीत्युत्तरेण योगः। उक्तन्यायनान्यत्रापि विरोधः परिहरणीय इत्याह-तमःप्रकाशेति । तमःप्रकाशादीनां विरोधाभावमेव स्पष्टमाचष्टे-द्रव्यार्थत इति। निगमयति-इत्थमित्यादिना, मुक्तप्रकारेणेत्यर्थः । अर्थस्य वस्तुनः, अस्य सप्तम्यन्तचतुष्टयेऽन्वयः, एकस्याप्यर्थस्यान्योन्यापेक्षित्वं सामान्यविशेषात्मकत्वान्न दुर्वचम् । नित्यानित्योभयात्मनि वस्तुनि नित्यत्वांशेऽर्पितेऽनर्पितमपि अनित्यत्वांशं तदविनाभावादेव सियति न त्वेकविधानेऽपरत्यागोऽपरत्यागे वा तदन्यस्य विधानम् , तथा च
"परस्परविरोधे हि न प्रकारान्तरस्थितिः । नैकतापि विरुद्धानामुक्तिमात्रविरोधतः ॥ १॥” इति । परवचनमपि नात्र क्रमते स्याद्वाद्यभिमतजात्यन्तररूपप्रकारान्तरस्य सद्भावादित्याशयेनाह-तथा स्थित्यंशस्येति । उभयस्य नित्यानित्योभयस्य । अभिन्नस्वभावेति, जात्यन्तररूपेत्यर्थः। नित्यानित्ययोरेकपरिग्रह इत्यादि, नित्यपरिग्रहोऽनित्यत्यागनान्तरीयकः, अनित्यपरिग्रहो नित्यत्यागान्तरीयकः, एवं नित्यत्यागोऽनित्यपरिग्रहान्तरीयकः, अनित्यत्यागो नित्यपरिग्रहान्तरीयक इत्यर्थः, इदं कथं घटत इत्यस्यात्र सम्बन्धः, न घटत इति तदर्थः । कुतो न घटत इत्यपेक्षायामाह-प्रत्यक्षादीति, प्रत्यक्षादिप्रमाणेन नित्यानित्ये संवलित एवानुभूयेते इति नित्यपरिग्रहस्यानित्यपरिग्रहाविनाभा वित्वमेव न तु तत्त्यागाविनाभावित्वमित्याशयः। तथा च नित्यानित्ययोरित्यादिवचनमुन्मत्तकवचनवदश्रद्धेयमित्याह-उन्मत्तकेति । उपसंहरतितस्मादिति । परिकल्पितविषयः सामान्यद्वय विषयः। परिकल्पितापरिकल्पितविषयः सामान्यस्खलक्षणविषयः । सामयिक एककालवृत्तित्वलक्षणः । प्रत्येकं नोपादानं विरोधप्रकाराणां सर्वेषामत्यन्तासम्यक्त्वप्रदर्शनार्थम् । तत् किं नास्त्येव कोऽपि विरोधप्रकारः, नैवम् , तर्हि कोऽयं विरोधः कथञ्च स सङ्गत इत्यपेक्षायामाह-किन्तीति । सोऽपि क्रमजन्मपर्यायविषयोऽसहावस्थानलक्षणविरोधोऽपि । विरोधखण्डनमुपसंहृत्य प्रकृतमर्थमुपसंहरति-एवं चेति । यत् साक्षाद्वाचकेन शब्देनाभिधीयमानं सद्व्यवहारपथमृच्छति तदर्पितव्यवहारिकं तत्सिद्धिरर्पितसिद्धिः, यच्च साक्षाच्छब्देन वाचकेन नाभिधीयतेऽपि तु शब्दवाच्यार्थेन सहाविनाभावात्प्रतीयन्नेव व्यवहारपथमनुधावति तदनर्पितव्यवहारिक तत्सिद्धिरनर्पितसिद्धिरित्येवार्पिता

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150