Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
माध्यटीकाविधृतियुता ] अतीतानागतपरिहारेण वर्तमानमात्रावगाहिन ऋजुसूत्रनयस्य वर्णनम् । [६९] ताङ्कुरपत्रपुष्पफलोपशोभितः पर्यायप्रधानत्वादुत्पादविनाशमात्रजलावसेकसंवर्धनीयः प्रतन्यते, तत्रर्जुसूत्रः कुटिलातीतानागतपरिहारेण वर्तमानक्षणावच्छिन्नवस्तुसत्तामात्रमृजें सूत्रयति-अन्यतो व्यवच्छिनत्ति सूत्रपातवत् , न ह्यतीतमनागतं वाऽस्ति, यदि स्यातामतीतानागते न तर्हि मृतपुत्रिका युवतिः पुत्रकमुद्दिश्य रुद्यात् , न च पुत्रार्थिनी योषिदौपयाजिकादि विशिष्टदेवतासन्निधौ विदध्यात्, तद्धि वस्तु वर्तमानक्षणावस्थाय्येव, न जातुचित् ततः परं सत्तामनुभवति, नाप्यतीतकालासादितात्मलाभ किञ्चित् तत्रान्वेति, स्वकारणकलापसामग्रीसन्निधावुत्पद्य स्वरसभङ्गुरतामवलम्बन्ते तत्क्षणमात्रावलम्बिनः सर्वसंस्काराः । एवं च सति य एते कर्तृभूतद्रव्यशब्दसन्निधौ क्रियाशब्दाः प्रयुज्यन्ते यथा देवदत्तः पचति पठति गच्छतीति, कर्मभूतद्रव्यशब्दसन्निधौ वा यथा घटो भिद्यते घटं वा भिनत्तीत्येवमादयो न यथार्थाः, कथम् ? यतो नामशब्देनाविकृतरूपस्य द्रव्यस्याभिधानात्, क्रियाशब्देन च विकारस्य प्रतिपाद्यत्वात् , न च विकाराविकारयोरैकाधिकरण्यमस्ति विरुद्धत्वात्, अर्थप्रत्यायनाय हि प्रयुक्तः शब्दो विरुद्धमर्थ प्रतिपादयन्नैव सम्यग्ज्ञानमाधत्ते । अयथार्थत्वात् , मृगतृष्णायां सलिलशब्दवदिति । उक्तार्थसंवादी च श्लोको गीतः पुराविदा"पलालं न दहत्यग्नि-भिद्यते न घटः कचित् । नासंयतः प्रव्रजति भव्यो-ऽसिद्धो न सिद्ध्यति ॥"
पलालं दह्यत इति यद् व्यवहारस्य वाक्यं तद् विरुध्यते, अत्र वाक्ये वाक्यार्थप्रतिपत्तये स्कन्धरूपस्य ऋजुसूत्रस्य स्वरूपमुपवर्णयति-तत्रर्जुसूत्र इत्यादिना । कुटिलेति, कुटिलं यदतीतमनागतं च तत्परिहारेण तत्परित्यागेनेत्यर्थः । वर्तमानेति, वर्तमानक्षणावच्छिन्ना या वस्तुसत्ता तन्मात्रमित्यर्थः । सूत्रयतीत्यस्यान्यतो व्यवछिनत्तीत्यर्थकथनम् । सूत्रपातवदिति, लोके ऊर्ध्वाधस्तिर्यग्व्यवस्थितानां पदार्थानां समश्रेणिव्यवस्थितत्वपरिज्ञानाय यथा सूत्रपातोऽनन्यसाधारणोपायस्तेनासमश्रेणिव्यवस्थितिपरिहारेण समश्रेणिव्यवस्थित्यवगतिस्तथेत्यर्थः । नन्वतीतानागतयोरपि वस्तुनोः सद्भावात्तद्व्यवच्छेदकस्यास्यासद्विषयकत्वेन दुर्णयत्वमेवेत्यत आह-न ह्यतीतमनागतं वाऽस्तीति । नहि वाङ्मात्रेण कस्यचिद्विधिः प्रतिषेधो वा सम्भवतीत्यतस्तत्र युक्तिमुपदर्शयति-यदीति । न तहीत्यादिनाऽतीतवस्तुसद्भावे दोष उदृङ्कितः । अनागतवस्तुसद्भावे दोषमुपदर्शयति-न च पुत्रार्थिनीति । अतीतस्यापि पुत्रस्य सद्भावेन तद्विरहस्याभावात्तन्निबन्धनशोकस्याभावे तत्कार्य रोदनं न स्यात् , एवं भाविनः पुत्रस्य पूर्वमपि भावेन तदप्राप्तेरेवाभावेन तन्निबन्धनपुत्रार्थिताया अभावेन तन्निबन्धनपुत्रप्राप्तिफलकमीष्टदेवतोत्तरकालीनाराधनाविशेषौपयाजिकादिसंकल्पनमपि न स्यादित्यर्थः । एवं च यद् ऋजुसूत्रवक्तव्यं तत्सम्पीण्ड्य दर्शयति-तद्धि वस्त्वित्यादिना । एवकारव्यवच्छेद्यमाह-न जातुचिदिति, कदाचिदपि नेत्यर्थः। ततः परं वर्तमानक्षणादूर्ध्वम् । वर्तमानकालीनस्योत्तरकालासत्त्वे पूर्वकालीनस्यापि यदा तस्यावस्थानं तत्काल एव तस्य वर्त्तमान इति न तस्य तदुत्तरकालः, यस्य वर्तमानस्तस्मिंस्तत्क्षणावच्छिन्ने नान्वयसम्भव इति प्राप्तमेव तथापि स्पष्टप्रतिपत्त्यर्थमाह-नाप्यतीतेति । तत्र वर्तमानक्षणावस्थायिनि वस्तुनि । तर्हि ऋजुसूत्रविषयाः पदार्थाः कीदृशाः ? इत्यपेक्षायामाह-स्वकारणकलापेति । सर्वसंस्काराः सर्वपदार्थाः । कर्तृकर्मक्रियाविषयाणां शब्दानां नास्मिन्मते याथार्थ्यमित्युपपादयन्नाह-एवं च सतीति, सर्वभावानां क्षणमात्रावलम्बित्वे च सतीत्यर्थः । अविगानेन सबैलौकिकपरीक्षकैः प्रयुज्यमानानां कर्तृसमभिव्याहृतानां कर्मसमभिव्याहृतानां वा क्रियाशब्दानां कथं न याथार्थ्यमिति पृच्छति-कथमिति । अविकृतयोः कर्तृकर्मणोः विकारात्मक्रियाकालेऽभावात्सामानाधिकरण्यानुपपत्तेरनुपपद्यमानार्थकत्वादयाथार्थ्यमित्याशयेनोत्तरयति-यत इति । नामशब्देन व्याकरणकर्तृनामसङ्केतविषयशब्देन । क्रियाशब्देन क्रियाविशेषार्थसङ्केतितधातुना । अयथार्थत्वाचोक्तशब्दानां सम्यग्ज्ञानजनकत्वलक्षणं प्रामाण्यमपि कुत इत्याहअर्थप्रत्यायनाय हीति । आधत्ते जनयति । उक्तर्जुसूत्रप्ररूपणं संवादयितुमाह-उक्तार्थसंवादी चेति । "पलालं न दहत्यग्निः” इतिप्रथमचरणार्थमुपपादयति-पलालं दह्यत इतीत्यारभ्य प्रमत्तगीतावेतावितीत्यन्तेन । पलाल

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150