Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्यटीकाविवृतियुता] अर्पितव्यावहारिकमित्यादिभाष्यस्यैकधा व्याख्यानम् । नर्पितधर्मात्मकस्तद्विषयः शब्दो व्यवहाराङ्गमतः शब्दव्यवहार एव प्राधान्येनाङ्गीक्रियते, अत्र प्रत्यर्थ च प्रतिपत्तिः शब्दात् साक्षाद् गम्यमानार्थतया च सर्वत्रैव, यतः सदेकनानानित्यानित्यादिधर्मकलापपरिकरमशेषमस्तिकायजालम् , तत्रान्यतमैकधर्मार्पणे शेषधर्माणां गम्यमानता, यतो न सद् असत्त्वादिभेदविविक्तम् , असद् वा सदादिविकल्पशून्यम् , अन्योन्यापेक्षसत्ताकत्वात् सदादीनाम् , एवं वस्तुनिश्चयः, अर्पितमुपनीतं वस्तु-विवक्षितेन धर्मेण साक्षाद् वाचकेन शब्देनाभिहितम् , व्यवहारः प्रयोजनमस्येति व्यावहारिकम्, अर्पितं च तद् व्यावहारिकं चेत्यर्पितव्यावहारिकम् । एतदुक्तं भवतिकिश्चिद् वस्तु विशिष्टाभिधानार्पितं सद् व्यवहारं साधयति, अपरमनर्पितमेव साक्षाद् वाचकेन शब्देन प्रतीयमानं सद्व्यवहाराय व्याप्रियत इत्यत आह–अनर्पितव्यावहारिकं चेत्यर्थः । अथवाऽर्पिचेत्यर्थः । तद्विषयः, अर्पितानर्पितधर्मात्मकार्यप्रतिपादकः । व्यवहाराङ्गमिति, अनन्तधर्मात्मकतया व्यवस्थितमपि वस्तु न तत्तद्धर्मप्रतिपादकशब्दमन्तरेण व्यवहारवीथीमवतरतीति शब्दस्य व्यवहाराङ्गत्वमवसेयम्, व्यवहारश्च इष्टानिष्टोपेक्षणीयगोचरप्रवृत्तिनिवृत्त्युपेक्षालक्षणः । यद्यपि व्यवहारे व्यवहर्त्तव्यस्य विषयतया तं प्रतितादात्म्येन तज्ज्ञानस्य च समानविषयतया कारणत्वं तथापि प्रयोज्यकवृद्धाभ्यामुपजायमानः स शब्दखरूपतामात्मसात्कुर्वन्नेवोपजायत इति निमित्ततामात्रेणार्थव्यवहारज्ञानव्यवहारभावेऽपि प्राधान्यं शब्दव्यवहारस्यैव, तयोरपि तमुपादायैव लोकयात्रानिर्वाहकत्वादित्यभिसन्धानेनाह-अतः शब्दव्यवहार एवेति । यद्यपि “सर्वे सर्वार्थवाचका” इति सिद्धान्तादेकस्यापि शब्दस्य सर्वार्थवाचकत्वम् , ततः सर्वधर्मवाचकत्वमपि, तथापि एकेनैव शब्देन ग्रन्थसार्थप्रत्यायनसकललोकयात्रानिर्वहणस्यादर्शनेन तत्तद्वाक्यकदम्बकघटितप्रकरणाध्यायसमष्टिरूपमहाग्रन्थसार्थनिर्माणवैयर्थ्यप्रसङ्गभयेन च प्रतिनियतार्थसङ्केतसहकृतस्यैव शब्दस्य तत्तदर्थबोधकत्वमित्यस्यावश्याभ्युपगमेनैकयोक्त्या नैकस्माच्छब्दात् साक्षाद्वाच्यतया सर्वधर्मावगतिरनन्तधर्मात्मकवस्ववगतिर्वा, किन्तु यत्र धर्मे यद्धर्मविशिष्टे वा वस्तुनि गृहीतसङ्केतो यो यश्शब्दस्ततस्तत्तद्धर्मस्य तद्विशिष्टस्यार्थस्य साक्षादवगतिः, धर्मान्तराणाञ्च गम्यमानतया, यत एकस्य धर्मस्य तद्विशिष्टस्य चार्थस्याशेषधर्माविनाभावित्वादिति वाच्योऽर्थोऽर्पितो गम्योऽनर्पित इति कृत्वाऽर्पितानर्पितसिद्धिरुपपद्येतरामित्याशयेनाह-अत्र प्रत्यर्थ चेति, प्रतिधर्म प्रतिनियतधर्मविशिष्टं चेत्यर्थः । सर्वत्रैवेति, सर्वेषु धर्मेषु तद्विशिष्टेऽर्थे चेत्यर्थः, शब्दात्प्रतिपत्तिरिति सम्बद्ध्यते। सम्मुग्धतया भावितमेवार्थ विशेषतो भावयन्नाह-यत इति । ननु सत्त्वस्य विवक्षणरूपार्पणे कुतोऽसत्त्वादेर्गम्यमानता? तेषामभावादेवानर्पणसम्भवादत आह-यत इति, सत् सामान्यम् असत्त्वादिविशेषविकलं न यत इत्यर्थः । ननु सत्त्वं मा भूद् असत्त्वादिविशेषविकलं, ततः सत्त्वार्पणेऽसत्त्वादीनां गम्यमानता भवतु, असत्त्वादिकं तु प्रत्येकं सत्त्वादिविकलं भविष्यति, ततोऽसत्त्वाद्यर्पणे सत्त्वादीनां गम्यता न प्राप्नोतीत्यत आह-असद्धेति । कथमेतदवधारणीयमित्यत आह-अन्योन्यापेक्षेति । नन्वस्तु सत्त्वादीनामन्योन्याभावः, एतावतैकज्ञानेऽपरज्ञानमपि भवत्येवेति नहीयं राज्ञ आज्ञा, धूमज्ञानेऽपि वढेः कदाचिज्ज्ञानात्कदाचिदज्ञानाच्चेत्यत आह-एवं वस्तुनिश्चय इति, वस्तुनिश्चयार्थमेव हि अर्पणमनर्पणञ्चाश्रीयते, यद्येकग्रहणेऽप्यन्यग्रहणं न स्यात्तदा वस्त्वेकदेशग्रहणमेव भवेद् न त्वनन्तधर्मात्मकस्य वस्तुनो ग्रहणमतस्तदन्यथानुपपत्त्यैकधर्मग्रहणे तदन्यधर्माणामपि तदविनाभाविनां ग्रहणमास्थीयते, एवमेव वस्तुनिश्चय उपपद्यत इत्यर्थः । नन्वेवं वस्तुनिश्चये विवक्षिताविवक्षिताशेषधर्माणां ग्रहणस्यावश्यकत्वे कः प्रतिविशेषो विवक्षाविवक्षयोरित्यत आहअर्पितमिति । अस्यैवार्थकथनम्-उपनीतं वस्त्विति । न ज्ञायते उपनीतं वस्त्वित्यनेन किं कथितं भवत्यतस्तस्यैव स्पष्टतरं व्याख्यानम्-विवक्षितेन धर्मेण साक्षाद्वाचकेन शब्देनाभिहितमिति । व्यावहारिकमित्यस्यार्थं स्पष्टयतिव्यवहारप्रयोजनमस्येति व्यावहारिकमिति । अत्र भाष्ये कर्मधारयसमासोऽभिमतोऽर्पणस्य व्यवहारप्रयोजनकत्वादित्याशयेनाह-अर्पितञ्चेति । अर्पितव्यावहारिकमित्यनेन किमुक्तम्भवतीति शिष्यजिज्ञासायामाह-एतदुक्तं भवतीति । विशिष्टाभिधानार्पितं सत्, तत्तद्विवक्षितधर्मविशिष्टवाचकशब्देन साक्षादामधीयमानं सतू । व्यवहारं प्रवृत्त्यादिरूपम् । अपरमविवक्षितधर्मविशिष्टं वस्तु। अनर्पितमेवेति, अएक साक्षात् पादेयोग तथा च साक्षाद्वाचकेन शब्देनाभिहितमेवेति तदर्थः । प्रतीयमानम् , अविनाभावितकालमयमान। एतदभिप्रोयकमेव अजसितल्यावहारिकमिति भाष्यमित्याह-अत आहेति । प्रकारान्तरेणोक्तभाष्यार्थमाह-लथवेलि-अर्पितविषय इति, एजेच्चाफिीस्यार्पिते वा व्यवहारो

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150