Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
५४1. द्वितीयविरोधस्य तत्तत्प्रकारनिरसनेन स्याद्वादेऽनवकाशः। [तत्त्वार्थत्रिसूत्री प्रतप्तवारिणीति । वध्यघातकलक्षणः प्राणिविषय इति चेत् , न, असहावस्थानलक्षणस्यापि कस्यचित् प्राणिविषयत्वेन दर्शनात् ॥ अथैककालविषययोर्वध्यघातकविरोध इति चेत्, न, असहावस्थानलक्षणेऽपि विरोधे यदा श्यामताऽपैति पीतता चोत्पद्यते तदा विगमप्रतिपत्त्योरेकः कालोऽतः शब्दार्थोऽपि न सङ्गच्छते सहानवस्थानमिति, तस्मान्नास्ति विरोधः ।। .. अथ द्वितीयपक्षमाश्रयते-कालान्तरावस्थायित्वे सति दृष्टयोरेकवान्यतरस्यानवस्थानमुभयानवस्थानं वा विरोध इति, सोऽप्यसङ्गतः, कालान्तरावस्थायितायामेकत्र तावन्न विरोधः । उत्तरकालमनवस्थानोपलब्धेविरोध इति चेत्, एवं सति न कस्यचित् स्त्रीमनुष्यबलीवर्दादेविरोधः स्यात् , तस्मादुपेक्ष्यः । नापि प्रतिबन्ध्यप्रतिबन्धकमावलक्षणो विरोधः सदसतोर्नित्यानित्ययोर्वा, अभिन्नकालमेकत्रात्मद्रव्ये किल धर्माधर्मावुभावपि स्तः, तयोश्चैकस्य प्रधानभावोऽन्यस्य गुणभावः, प्रधानगुणभावे चैकत्र द्वयमप्यस्तीति को विरोधः ? । अथैवं मन्येथाः-धर्मस्य फलमधर्मफलेन प्रतिबद्धमधर्मफलं च धर्मफलेन प्रतिबद्धमेष विरोध इति, यदैकस्य प्रधानभावस्तदैव न तस्य गुणभावः, प्रधानता चोद्भूतविपाकावस्थया गुणभावोऽप्यनुद्भूतविपाकावस्थयेति, एतदप्ययुक्तम्, यस्मादेकत्रात्मन्येकदा धर्माधर्मफलोपभोगोऽभ्युपगम्यत एव जैनेन्द्रैः, धर्माधर्मी पुण्यापुण्यलक्षणौ, पुण्यापुण्ये च पुद्गलात्मके, पुद्गलाश्च ज्ञानावरणादिभेदेन परिणताः, कर्म चतुर्विंशत्युत्तरप्रकृतिशतभेदम् , तत्र कर्मप्रकृतीनामशीतिळधिका पापमपुण्यमधर्म इति संज्ञाता, चत्वारिंशत् व्यधिका तु पुण्यं धर्म इति, तत्र कासाश्चित् प्रकृतीनां पुण्याख्यानां पापप्रकृतीनां च युगपद् विपाकाभ्युपगमे कुतः प्रतिबन्ध्यप्रतिबन्धकमावलक्षणो विरोधः । अथापि स्यात् कासाञ्चित् प्रकृतीनां प्रतिबन्ध्यप्रतिबन्धकभावो यथा नरायुषः सुरायुषश्चैकदैकत्र विपाइत्याशय प्रतिक्षिपति-वध्यघातकेति । पुनस्तयोर्विशेषमाशय प्रतिक्षिपति-अथैककालेति । विगमप्रतिपस्योः विनाशोत्पादयोः । विगमोत्पादयोरेककालावस्थितत्वात्सहावस्थानमेवेति तत्र सहानवस्थानशब्दार्थघटना नेत्याह-अत इति ।
अथ यावेकत्र कालान्तरं स्थितौ पश्चादन्यतरविनाश उभयविनाशौ वा तो विरुद्धाविति द्वितीयपक्षखण्डनायोपक्रमते-अथ द्वितीयपक्षमाश्रयत इति, वादीति शेषः । तत्पक्षाभिप्रेतं विरोधखरूपमुपन्यस्य प्रतिक्षिपति-कालान्तरावस्थायित्वे सतीति । एकत्र देशे विरुद्धतयाऽभिमतयोरुभयोः कालान्तरावस्थायितायां सत्त्यां साहचर्यस्यैव विरोधप्रतिपक्षस्य भावात्कुतो विरोध इत्याह-कालान्तरेति । कञ्चित्कालमवस्थानेऽपि उत्तरकालमनवस्थानाद्विरोध इति परः शङ्कते-उत्तरकालेति । विरुद्धयोरप्युत्तरकालमवस्थितिर्येषां दृश्यते तेषामविरोध एव एवं सति स्यादित्याह-एवं सतीति । प्रकारान्तर विरोधस्याशक्य प्रतिक्षिपति-नापीति, सदसतोर्नित्यानित्ययोर्वा प्रतिबद्ध्यप्रतिबन्धकभावलक्षणविरोधो नेत्यन्वयः । यथा धर्माधर्मावन्योन्यं विरुद्धाविति लोके प्रसिद्धौ परं तयोर्न प्रतिबद्ध्यप्रतिबन्धकभाव एककालावच्छेदेनैकत्रात्मनि तयोर्भावादिति प्रसिद्धलक्ष्यातिक्रमस्तथा, प्रकृतेऽपि भविष्यतीत्याह-अभिन्नकालेति । तयोः, धर्माधर्मयोः। प्रधानगुणभावश्च फलप्रदानोन्मुखत्वानुन्मुखत्वाभ्याम् । एकदा तदुभयं न फलं प्रसूत इति फलविरोधेन तयोर्विरोध इति पराभिप्रायमाशङ्कते-अथैवं मन्येथा इति । फलविरोधकृतोऽपि न तयोर्विरोध इति स्याद्वादमतोपदर्शनेनोक्ताशङ्कां प्रतिक्षिपति-एतदप्ययुक्तमित्यादिना । कथमभ्युपगम्यत इत्यपेक्षायां जैनी प्रक्रियामपूर्वामुद्घाटयति-धर्माधर्मावित्यादिना। कर्मेत्येकवचनं जात्येकत्वविवक्षया। चतुर्विशत्युत्तरप्रकृतिशतभेदमिति, प्रकृतिशब्दोऽत्र भेदपर्यायः, तथा च मूलभेदापेक्षया अष्टविधस्यापि कर्मण उत्तरभेदाश्चतुर्विंशत्यधिकं शतमित्यर्थः । ननु कर्मग्रन्थादौ विंशत्यधिकं शतमिति कथं न विरोध इति चेन्न, धर्णचतुष्कस्य शुभाशुभमेदेन द्विधाविवक्षणाच्चतुस्संख्याधिक्येऽपि क्षत्यभावात् ।
अत्र कति कर्मप्रकृतयः पापसंज्ञिताः कति च पुण्यसंज्ञिता इत्यपेक्षायामाह-तत्रेति । तयोः फलतोऽपि न विरोध इत्युपपादनायाह-तत्र कासांचित्प्रकृतीनामिति । यासामपि कर्मप्रकृतीनां प्रतिबद्ध्यप्रतिबन्धकभावो विद्यते तत्रापि कर्मणो न सहानवस्थानलक्षणविरोध इत्यावेदयितुताह-अथापि स्यादिति । उक्तविरोधाभ्युपगमेऽपि प्रकृते न किञ्चिद

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150