Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[५२] नित्यत्वेन सहोत्पादव्ययविरोधपरिहारे सहानवस्थानलक्षणविरोधनिरासः । [ तत्त्वार्थत्रिसूत्री
सतीतरस्य दुर्बलत्वाद् वध्यत्वे स्याद् विरोधः, न चैवं सदसतोर्नित्यानित्ययोर्वा क्षणमात्रमप्येकत्रवृत्ति - स्त्वयाऽभ्युपेयते, गुणविषये संयोगाभावान्नापि समवायवृत्तिर्विरोधाभावप्रसङ्गात्, तस्मान्न नित्यानित्यसदसदादीनामेकवस्त्वाश्रयतायां वध्यघातकभावलक्षणो विरोधः समस्ति । नाप्यसहावस्थानलक्षणो विरोधः, स हि शीतोष्णवत् फलवृन्तसंयोगविभागवदाम्रफलादिषु श्यामतापीततावद् वा, तथाहि - शीतपर्यायोऽश्मादीनां प्राग् विद्यमानः पश्चादुपजायमानेनोष्णपर्यायेण सह नावतिष्ठते, तथोष्णः शीतेनोपजायमानेन सह विरुध्यते, न चैवं प्रागवस्थितं नित्यत्वमनित्यत्वेन पश्चात्कालभाविना विनाश्यते, तद्धि नित्यत्वमेव न स्यादध्रुवत्वात् नापि नित्यत्वेनोत्पत्तिभाजा पूर्वावस्थितमनित्यत्वं विनाश्यते, तत् तु नित्यत्वमेव न स्यादुत्पद्यमानत्वात् अपि च क्षणनश्वरेषु भावेषु न कदाचिदयं विरोधः समस्ति, नहि तत्रानित्यत्वस्य पूर्वमवस्थानम्, तेन ह्यनित्यत्वेन नाशिते वस्तुनि निराधारस्य नित्यत्वस्याभाव एव, अवश्यंतयाऽसहावस्थानलक्षणविरोधवादिना तत्रान्यतरस्योत्पद्यमानता अन्यतरस्य च पूर्वावस्थितिरभ्युपेया, अन्यथाऽसहावस्थानलक्षणविरोधवाद्येव न स्यात्; येषामपि किञ्चित् कालं स्थित्वा घटो विनश्यति तैरपीदं वक्तव्यम् - यावदसौ न विनश्यति तावत् किं नित्य उतानित्य इति ?, नित्यश्चेद् व्योमादिवदनुच्छेदप्रसङ्गः, इतरत्र त्वभावप्रसङ्गः, अवश्यमेव सता नित्येनानित्येन वा भवितव्यमेकान्तवादिनाम्, अनेकान्तवादिनां तूभयस्वभावत्वाद् वस्तुनो न किञ्चिद्घटमानकम् ; एवमेव फलवृ
उक्तविरोधस्य प्रकृतेऽसम्भवमुपदर्शयति- न चैवमित्यादिना । त्वया एकान्तविरोधवादिना । वृत्तिः संयोगसम्बन्धेन वर्त्तनम् । गुणविषय इति, गुणपदञ्चात्र द्रव्यभिन्नपरम् तेनोत्पादादीनां गुणरूपत्वाभावेऽपि न क्षतिः । समवायवृत्तिरिति, समवायपदं संयोगातिरिक्तवृत्तिनियामकसम्बन्धमात्रपरम् तेनोत्पादादीनां गुणजात्यादिव्यतिरिक्ततयोपाधिरूपत्वेन समवायप्रतियोगित्वाभावेऽपि वृत्तिनियामकसम्बन्धेन विरुद्धयोरपि कालिकादिसम्बन्धेनैकाधिकरण्येऽपि च न क्षतिः । विरोधाभावेति, एकाधिकरणावृत्तित्वरूप विरोधाभावेत्यर्थः । वध्यघातकभावखण्डनमुपसंहरति-तस्मादिति । यद्यप्यम्यत्रैकाधिकरणवृत्तित्वे सत्येव वध्यघातकभावः, तथापि प्रकृते एकान्तवादिन एकाधिकरणावृत्तित्वात्मतैव वध्यघातकमावस्या - मिमता नित्यानित्यत्वादीनां नाश्यनाशकभावरूपस्य तस्यासम्भवादित्यभिसन्धिः । यदि सहानवस्थानलक्षणविरोध एव प्रकृते परोऽभ्युपेयात्तत्राह - नाप्यसहानवस्थानलक्षण इति । स सहानवस्थानलक्षणविरोधः । हि यतः । शीतोष्णवन्नित्यत्वानित्यत्वयोर्न विरोध इत्युपपादयति - तथा हीत्यादिना, शीतोष्णयोरेकस्योत्पादे तदन्यस्य विनाशो दृष्टो न चैवं नित्यत्वानित्यत्वयोरिति सन्दर्भाभिप्रायः । किञ्चायं विरोधो नित्यत्वानित्यत्वयोः क्षणभङ्गुर पदार्थवादिनोच्येत, कञ्चित्कालस्थायिपदार्थवादिना वा, तत्र नाद्य इत्याह-अपि चेति । तत्र क्षणभङ्गुरेषु । तेन क्षणभङ्गुरतालक्षणेन । नाशित इति, अनित्यत्वस्वाभाव्यादेव नश्यति घटः, नाशो निर्हेतुक एवेत्युत्पत्त्यनन्तरमेव विनश्यतीत्यभिसन्धानेनेत्थमुक्तिः, तथा च तन्मते निराधारस्याभाघादेव न तस्यानित्यत्वेन सह विरोधः, नहि वन्ध्यापुत्रादेः केनापि सह विरोध इति भावः । 'अवश्यंतया' इत्यस्य 'अभ्युपेया' इत्यनेन सम्बन्धः । किञ्चित्कालस्थायिपदार्थवादिनमधिकृत्याह - येषामपीति । इतरत्र अनित्यत्वे । ननु यावदसौ घटो न नश्यति तावन्न नित्यो नाप्यनित्यः किन्तु तदन्यप्रकार एवैत्यत आह- अवश्यमेवेति । परस्परविरोधे हि न प्रकारान्तरस्थितिरिति नित्यत्वाभावेऽनित्यत्वं तदभावे नित्यत्वं न तु प्रकारान्तरं सम्भवतीति । शशशृङ्गादिर्न नित्यो नाप्यनित्यः किन्तु तुच्छ रूपप्रकारान्तरापन्न एवेत्यत आह- सतेति, सतः खलु भावस्यायं नियमः । एकान्तवादिभिर्नित्यत्वानित्यत्वयोरसहावस्थानमभ्युपगम्यते तान् प्रत्युक्तदोषासञ्जनं न तु स्याद्वादीन् प्रति, ते चैकदैवापेक्षाभेदेन नित्यत्वानित्यत्वयोरेकत्र वृत्तिमभ्युपगच्छन्तीत्याह- अनेकान्तवादिनामिति । फलवृन्तसंयोगविभागवदाम्रफलादिषु श्यामतापीतता - वदिति दृष्टान्तयोरप्येकस्य विरोधिनोऽपायेऽन्यस्योत्पत्तिर्न तु प्रकृते तथेत्याशयेनाह - एवमेवेति । ये च विरोधस्य लक्ष्यतयोपदर्शिताः, तत्र विरोधलक्षणे ये च प्रकारा दर्शितास्ते सर्वे एकान्तवाद एवं सङ्गता न तु स्याद्वादे तत्र सर्वेषामप्युष्णत्व -

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150