Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 92
________________ कविता ] नित्यत्वेन सहोत्पादव्ययविरोधपरिहारे बध्यघातकलक्षणविरोधनिरासः । [५१] " एतद्विपक्षेण चानित्यं समस्तमेव वस्तूच्यते निर्विभागत्वात् एवं हि तत् प्रज्ञाप्यते, केवलं श्रोतृबुद्धिव्युत्पत्तये स्थित्यंशोऽयमिमावुत्पादव्ययांशाविति बुद्ध्या विभज्यते, न तु परमार्थतोऽस्ति विभाग इत्येव - मैकाधिकरण्यम् । यथाऽऽह — "अभिन्नांशं मतं वस्तु तथोभयनयात्मकम् । प्रतिपत्तेरुपायेन, नयभेदेन कथ्यते ॥ १ ॥ " । यत् तूक्तं नित्यता ह्युत्पादव्ययौ विरुणद्ध्युत्पादव्ययौ च नित्यतां विरुन्धाते, तत् प्रपञ्चयापो- कः पुनर्विरोधशब्दार्थः ? । किं ययोरेकत्रावस्थानं न दृश्यते तौ विरुद्धावथ यावेकत्र कालान्तरं स्थितौ पश्चादन्यतरविनाश उभयविनाशो वा तौ विरुद्धाविति ?, किञ्चातः, यदि प्राच्यः पक्षः - कदाचिदपि यावेकत्र न दृष्टौ, एवं सति वध्यघातकभावलक्षणस्तावद हिनकुलयोर म्युदकयोर्वा न विरोधः, यतः संयोगे सत्येककालयोरहि नकुलयोरभिजलयोर्वा स्थितयोर्विरोधः, संयोगस्यानेकाश्रयत्वात् द्वित्वादिवत्, न चासंयुक्तो नकुलः सर्पविनाशे प्रभुः, यदि स्यात् ततः समस्तत्रैलोक्योदर वर्तिसर्पाभावप्रसङ्गः, अग्निजलयोरप्येवमेव भावना; वाडवाग्नेर्वारिधिवारिणश्चैकत्रावस्थानं दृष्टमिति चेत्, हन्त हतस्तर्हि विरोधः; प्रकृतमुच्यते - संयोगे पुनः क्षणमात्रावस्थायिनोरुत्तरकालमेकस्य बलवत्त्वाद् घातकत्वे प्राप्ताव नित्यत्वमपि प्रतीयत एवेत्याह- एतद्विपक्षेणेति, नित्यविवक्षाप्राप्त नित्यविपक्षानित्यानर्पणेनेत्यर्थः । निर्विभागत्वादिति, अखण्डत्वादित्यर्थः । एवं हीति, उत्पादव्ययस्थित्यविभक्तभूततया समस्तस्य नित्यत्वानित्यत्वप्रतिपादने हीत्यर्थः । तत्प्रज्ञाप्यत इति, अखण्डं वस्तु प्रज्ञापनागोचरः प्रतिपादितो भवतीति यावत् । नन्वेवं वस्त्वेवाखण्डं स्थितित्वोत्पादव्ययत्वकलितमिति वस्त्वेव तथाभिधातव्यं किमिति मृदंशो ध्रौव्यं पृथुवुनोदराद्याकारपरिणमनांश उत्पादो मृत्पिण्डरूपतान्यथाभावांशो विनाश इत्येवं विभजनमित्यत आह- केवलमिति । तथा च यथा नरसिंहस्वरूपेऽखण्डेऽपि बुद्ध्या परिकल्पितो नरसिंहरूपभागभेदो नरसिंहै कव्यक्त्यखण्डतां पारमार्थिकीं न व्यवच्छिनत्ति तथा प्रकृते बौद्धपरिकल्पितोत्पादादि • विभागो न पारमार्थिकीं वस्त्वखण्डतां खण्डितुं प्रगल्भते, यत इयं प्रमाणबलप्रभाविता, विभागस्तु नयबलौ पढौकित इति । इत्येवम्, उक्तप्रकारेण । एकाधिकरण्यम्, नित्यत्वानित्यत्वयोरखण्डैकवस्तुवृत्तित्वेन सामानाधिकरण्यम्, एतावाँश्च प्रवचनबाह्योपकल्पितप्रकारादस्य विशेष इति रहस्यम् । उक्तार्थे प्राचां सम्मतिमाह-यथाहेति । अभिन्नांशम्, उत्पादव्ययस्थित्यपृथग्भूतमखण्डम् । मतं स्याद्वादिन इष्टम् । तथा अखण्डखरूपेण । उभयनयात्मकमिति, विषयविषयिणोरभेदोपचारेणेयमुक्तिः तथा च द्रव्यनयविषयधौव्य पर्यायनयविषयोत्पादव्ययात्मकमित्यर्थः, अन्योन्यसापेक्षनयद्वयस्य प्रमारूपतया प्रमाणविषयीभूतद्रव्यपर्यायोभयात्मकमिति यावत्, द्रव्यनयविषयनित्याभेदादीनां पर्यायनयविषयानित्यभेदादीनामयनयोक्त्याऽखण्डवस्तुन्यवगमनं कार्यम् । एकस्मिन् वस्तुनि परस्परविरुद्धतया परपरिकल्पितानां धर्माणां समावेशः कथं स्यादित्याशङ्काशङ्कद्धरणाय च नयभेदोपनिपातिभागपरिकल्पनाप्रज्ञापनायामित्याह - प्रतिपत्तेरिति, नित्यत्वादितत्तद्धर्मप्रतिपत्तेरित्यर्थः । उपायेन तत्तदपेक्षाभेदरूपाविरोध निमित्तोपदर्शकतयो पायभूतेन । उत्पादव्यययोर्धौव्येण सह विरोधान्नैकत्रावस्थानमिति तेषामैकाधिकरण्यप्रतिपत्तिफलकस्य स्याद्वादस्याप्रामाण्यमेव तज्जनितप्रतिपत्तैर्वैकत्र विरुद्धधर्मावगाहित्वेन संशयत्वमित्येकान्तवाद्याकूतं विरोधस्वरूपापरिज्ञानविजृम्भितमिति प्रपश्चत उपदर्शयति-यत्तूक्तमित्यादिना । किञ्चात इति, एवं विरोधस्वरूपविकल्पनतः किमभिमतं भवत इति परस्य पृच्छा । विकल्पोद्भावनप्रयोजनमुपदर्शयति-यदीति । प्राच्य इति, ययोरेकत्रावस्थानं न दृश्यते तौ विरुद्धाविति कल्प इत्यर्थः । अत्र करुपे वध्यघातकभावलक्षणविरोधो नात्मानमासादयतीत्याह- कदाचिदपीति, अहिनकुलयोरग्न्युदकयोर्वा यो वध्यधातकभावलक्षणविरोधः स उत्पादव्यययोध्रौव्येण सह न सम्भवतीत्यर्थः । अत्र हेतुमाह-यत इति, यदि स्यात् यद्यसंयुक्त एंव नकुलः सर्पविनाशे समर्थो भवेत् । एवमेवेति, यदि वह्निनाऽसंयुक्तमेव जलं वह्नयुपशमने समर्थं स्यात्तदा त्रिलोकीकवलितवह्नयभावप्रसङ्ग इत्येवं प्रकारेणेत्यर्थः । एकत्र समुद्रैकदेशे अवस्थानं नाश्यनाशक भावाभावेनावस्थितिः, संयोगे षध्यघातकभावमुपपादयति-संयोगे पुनरित्यादिना ।

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150