Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
तो नित्यत्वानित्यत्वगोचरप्रश्नः, नित्यलक्षणश्च ।
[ तत्त्वार्थत्रिसूत्री नित्यमाहोस्विदनित्यमिति ? तुशब्दस्तस्मादित्यस्यार्थमभिधत्ते, तदिति सतः परामर्शः, तत् सत् किं नित्यमनित्यमिति । सप्तसु विकल्पेषु सति सम्भवत्सु प्रश्रद्वयोपन्यासः किमर्थ इति चेत्, उच्यते-द्रव्यास्तिकपर्यायास्तिकसम्परिग्रहार्थः, तत्सम्परिग्रहाच्च शेषविकल्पसूचनमवसेयम् । कुतः पुनरियमारेका प्रष्टुः ? उच्यते-- सतां नित्यानित्यत्वदर्शनात्, सद् व्योमादि नित्यं दृष्टं सच्च घटादि अनित्यमतः सन्देहः । अथवा आदाविदमुक्तम् - " नित्यावस्थितान्यरूपाणि " ( अ० ५, सू० ३ ) इति, तत्रैवं मन्यते-न सर्वं सन्नित्यमरूपग्रहणात्, रूपवतस्त्वनित्यत्वमर्थादतो न सत् नित्यं नाप्यनित्यमिती - ष्यतेऽवस्थित्यंशाङ्गीकरणेन रूपवदपि नित्यम् । यथाऽऽह भगवान् - " से जहा णामए पंचत्थिकाया सिया” इत्यादि सूत्रम् । अन्यथा तूत्पादव्ययधौव्ययुक्तं सदित्यव्यापि सल्लक्षणं स्यात्, अत इदं तु वाच्यम्-तत् किं सर्वथा नित्यमाहोस्वित् स्थित्यंशसमाश्रयणेनैव नित्यमिति ? । आचार्यस्तु स्थित्यंशमभिप्रेत्याह- अत्रोच्यते ॥
[ सूत्रम् - ] तद्भावाव्ययं नित्यम् ॥ ५-३० ॥
[४२]
तदित्यनेनाभिसम्बध्यते सत्, तस्य -सतो भवनं - भावस्तद्भावः कर्तरि षष्ठी, तदेव हि सत् तथा तथा भवति जीवादि देवादिरूपेण, न जातुचित् सत्त्वत्यागेनान्यथा भवति, तद्भावादव्ययं तद्भावाव्ययम् अविनाशि नित्यम्, नित्यग्रहणात् ध्रौव्यांशपरिग्रहः, “नेर्भुवे त्यप्” इति वचनात् यस्मादिति । इदन्तु वाच्यमिति वाक्यमध्यपतितस्तुशब्दस्त स्मादित्यर्थे इत्याह- तुशब्द इति । तत्किमित्यत्र तच्छब्देन कस्य ग्रहणमित्यपेक्षायामाह - तदितीति । प्रश्नवशाद्विधिनिषेधकल्पनया सप्तभङ्गीत्यादिग्रन्थव्याख्याने धर्माणां सप्तविधत्वं ततस्तद्विषयक संशयानामपि सप्तविधत्वं ततस्तज्जन्यानां जिज्ञासानामपि सप्तविधत्वं ततस्तज्ज्ञापकप्रश्नानामपि सप्तविधत्वन्तत उत्तरवाक्यस्यापि सप्तविधत्वमिति उत्तरवाक्यसमुदायस्य सप्तभङ्गीरूपतयैव पूर्णत्वमन्यत्र निष्टङ्कितमस्तीति सप्तविधप्रश्नोपन्यास एव न्यायप्राप्त इति तमुपेक्ष्य प्रश्नद्वयोपन्यासे किं बीजमिति परः पृच्छति - सप्तसु विकल्पेष्विति, किं नित्यं सत् १, किमनित्यं सत् २, किं नित्यमनित्यं च सत् ३, किमवक्तव्यं सत् ४, किं नित्यमवक्तव्यं च सत् ५, किमनित्यमवक्तव्यं च सत् ६, किं नित्यमनित्यमवक्तव्यं च सद् ७ इत्येवं सप्तसु विकल्पेष्वित्यर्थः । द्रव्यास्तिकनयोत्थः प्रथमो विकल्पः पर्यायास्तिकन योत्यो द्वितीयः, तृतीयादिधर्माणां विधिनिषेधद्वय क्रमयुगपद्भावकल्पनालब्धात्मत्वेन तद्विषयकप्रश्नानामप्याक्षेपतो लाभसंभवादित्याशयेन समा - धत्ते - उच्यत इति । ननु विधिनिषेधकोटिसहचरितधर्मवद्धर्मिज्ञानादित एव संशयः प्रादुरस्ति ततो जिज्ञासाद्वारा प्रश्नाविर्भावः प्रकृते किन्तच्छङ्का निबन्धनमिति प्रश्नयति- कुत इति । साधारणधर्मवद्धर्मिज्ञानादेवात्र संशयः, साधारणधर्मश्च सत्त्वमेव, तस्य नित्ये व्योम्नि अनित्ये घटादौ च सत्त्वेन नित्यत्वानित्यत्वोभयसहचरितत्वेन साधारणधर्मत्वसंभवादित्याशयेनोत्तरयति-उच्यत इति । उक्तप्रश्नोत्थापन प्रकारान्तरमादर्शयति-अथवेति । आदौ पञ्चमाध्यायस्यादौ । इदं नित्यावस्थितेत्याद्यनन्तरमेव प्रत्यक्षगोचरीक्रियमाणं तृतीयसूत्रम् । तत्र तस्मिन् सूत्रे, एवं न सर्वमित्यादि वक्ष्यमाणप्रकारम् । मन्यते प्रष्टाऽभिजानाति । अर्थादिति, अरूपग्रहणान्यथाऽनुपपत्त्येत्यर्थः । नन्वेवमरूपिद्रव्याणां नित्यत्वं रूपिद्रव्याणाञ्चानित्यत्वं तेन सूत्रेण प्रतिपन्नमेवेति प्रतिनियतधर्मिनिश्चितयोस्तयोर्धर्म्यन्तराभावादेव न भवति संशयावकाश इत्यत आह-अवस्थित्यंशाङ्गीकरणेन चेति । तदनङ्गीकारे उत्पादव्ययध्रौव्ययुक्तं सदिति सलक्षणमेव न तत्र समन्वियादित्यव्यापिता लक्षणस्य प्रसज्येतेत्याह-अन्यथेति । एवं सल्लक्षणानुगमानुरोधान्नित्यत्वं धौव्यांशमादाय अनित्यत्वञ्चोत्पादव्ययांशमुपादायेति कोटिद्वयनिश्चये पुनरपि संशयोऽनुपपन्न इत्यत आह-अत इदन्तु वाच्यमिति । तत् सद्रूपम् । अभिसम्बध्यते वाच्यतया सम्बध्यते परामृष्यत इति यावत् । तस्य भाव इत्यत्र षष्ठी कर्त्रभिधायिकेत्याह- कर्त्तरि षष्ठीति । तच्छब्दार्थस्य सतो भवनं प्रति कर्तृत्वे स्यादियं षष्ठी कर्त्रर्थतयोपपन्नेत्यतः सतो भवनम्प्रति कर्तृत्वमुपपादयति तदेव हीत्यादिना । जीवादिद्रव्यादिपरिणमनदशायामपि सद्रूपता नापैतीत्याह-न जातुचिदिति । अन्यथा पर्यायात्मना । तद्भावाव्ययमित्यत्र

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150