Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 82
________________ भाष्यटीकाविधुतियुता ] उत्पादादीनां भिन्नकालताऽर्थान्तरता च, तथोत्तरसूत्रभूमिकाभाष्यम् । [११] स्थित्वा प्रध्वंसद् विनश्यति, एवं भिन्नकालाः प्रत्येकात्मकालवृत्तित्वात् परस्परविभिन्नात्मानोऽर्थान्तरभूता इति यावत् , पटव्योमादीनां चात्यन्तपृथग्भूतरूपाणामत्यन्तभिन्नकालानां च नैकत्वं दृष्टम् , यो वाऽद्य जनित्वा म्रियते यश्च वर्षशतं जीवित्वा मरणमनुभवति न तयोस्तुल्यकालता युक्ता । तथा न घटोत्पादकाल एव विनाशकालः क्रियाफलानाश्वासप्रसङ्गात् , यदि घटरूपनिवृत्त्यनन्तरमेव घटस्य विनास्तशतः क्रियाफले घटे स्यादनाश्वासो विनष्टेन तेन घटकार्याकरणात् , तस्माद् भिन्नकालावुसादविनाशौ । तथाऽर्थान्तरमुत्पादस्थितिभङ्गाः परस्परतः स्खलक्षणभेदात्, आत्मलाभात्मावस्थानात्महानिस्वभावाः खल्वेते, यत्र च स्खलक्षणभेदस्तत्रार्थान्तरता दृष्टा घटपटादिषु, यत्र चानान्तरता न तत्र स्खलक्षणभेदः, यथैकक्षणवर्तिनि रूप इति । एवं भिन्नाभिन्नकालतोत्पादादीनामर्थान्तरत्वमनर्थान्तरता च स्याद्वादप्रक्रियायां सकलप्रमाणाविरोधिनी सिध्यति, नैकान्तवादेषूत्पादादयः सम्भवन्ति, भेदाभेदादिलक्षणानभ्युपगमात् । तस्मादवस्थितमिदम्-उत्पादव्ययध्रौव्ययुक्तं सदिति ॥२९॥ एवं प्रपञ्चतः सल्लक्षणमुपपाद्योत्तरसूत्रसम्बन्धाय ग्रन्थमुपचिक्षेप भाष्यकार:[भाष्यम्-] अत्राह-गृहीमस्तावदेवंलक्षणं सदिति, इदं तु वाच्यम्न्त त् किं नित्यमाहोखिदनित्यमिति ? । अन्रोच्यते अत्राहेत्यादि । अत्रावसरे परः प्रश्नयति प्रतिपादितसल्लक्षणानुमोदनाद्वारेण-गृहीमस्तावदेवलक्षणं सदिति, एवंविधस्य सत्त्वमनुमन्यामहे युक्त्यागमभाजः। तावच्छब्दः प्रक्रमावद्योतनार्थः, पूर्वमेव सत्त्वं निश्चेयम् , निश्चिते सत्त्वे पश्चान्नित्यताऽनित्यता च चिन्त्या । एवं लक्षणमास्येत्युत्पादावित्रययोगमुल्लिङ्गयति । इतिशब्दो हेत्वर्थः । यस्माद् सत् तस्मात् इदं तु वाच्यम्-तत् किं स्मकध्रौव्यमपीत्यर्थः । द्रव्यात्मरूपमजहदिति, पर्यायात्मनोत्पादविनाशेऽपि द्रव्यात्मना स्थितिखरूपमत्यजदित्यर्थः । स्वात्मनि वर्तते खवरूपेऽवतिष्ठते, तथा च द्रव्यस्य खखरूपे संयोगाद्यतिरिक्तसम्बन्धस्याभावेऽपि तादात्म्यमेव सम्बन्धः, सेन सम्बन्धेन तस्य खस्मिन्वृत्तिन विरुध्यतेऽतो द्रव्यस्यापि द्रव्यधर्मत्वमविरुद्धमिति भावः । एवं सति यन्निष्पनं तदाहततश्चेति । एवम् उक्तप्रकारेण । प्रत्येकेति, उत्पादधर्मकस्य द्रव्यस्योत्पादकालवृत्तित्वमेवं स्थित्यात्मनस्तत्कालवृत्तित्वं विनाशात्मनो विनाशकालवृत्तित्वमित्येवं विभिन्नकालवृत्तित्वादुत्पादादयो विभिन्ना इत्यर्थः, अनुमानप्रयोगश्चेत्यम्-उत्पादादयो नान्योन्यमेकतां बिभर्ति अत्यन्तपृथग्भूतरूपत्वादत्यन्तभिन्नकालत्वाच्च घटव्योमादिवदिति । उक्तसाध्यहेत्वोरविनाभावं दृष्टान्ते प्रकटयति-पटब्योमादीनामिति । उत्पादविनाशयोस्तुल्यकालत्वाभावे दृष्टान्तान्तरमाह-यो वेत्यादिना । तयोः, वर्षमात्रजीविशतवर्षजीविनोः । क्रियाफलानाश्वासप्रसङ्गादिति यदुक्तं तदेवोपपादयति-यदीति । उत्पादादीनामर्थान्तरत्वं साधयत्यनुमानेन-तथार्थान्तरेति । उत्पादादीनां लक्षणभेदमुपदर्शयति-आत्मलाभेत्यादि, आत्मलाभ उत्पादस्य लक्षणम् , आत्मावस्थानं स्थितेर्लक्षणम् , आत्महानिर्भङ्गस्य लक्षणमिति । एते उत्पादस्थितिभङ्गाः। अन्वयव्याप्तिमुपदर्शअति-यत्र च खलक्षणभेद इति । व्यतिरेकव्याप्तिमादर्शयति-यत्र चानान्तरतेति । सिद्धे चोत्पादादीनामर्थान्तरत्वेऽनर्थान्तरत्वे स्याद्वादप्रक्रियायां न कस्यचिद्विरोध इत्युपसंहरति-एवमिति । एकान्तवादेषु नोत्पादादीनां सम्भव इत्युपदर्शयति-नैकान्तवादेष्विति । एकोनत्रिंशत्तमसूत्रप्रतिपाद्यं सल्लक्षणमनवद्यमित्युपसंहरति-तस्मादवस्थितेति, ॥ २९॥ ... उत्तरसूत्रभूमिकामवतारयति एवं प्रपञ्चत इति । सतो नित्यत्वानित्यत्वे एव कुतो न लक्षणात् पूर्व विचारिते इत्यपेक्षायामाह-पूर्वमेवेति, सच्च धर्मिखरूपं तस्य नित्यत्वमनित्यत्वं वा धर्मः, धर्मिणोऽनिर्णीतखरूपत्वे कस्य धर्मतया तझ्यवतिष्ठतेति धर्मिखरूपप्रतिपत्त्यर्थ युक्तमेव खरूपलक्षणस्य प्रथममभिधानमिति, एवंलक्षणमिति शब्दः समासरूप इत्यावेदनायाह-एवं लक्षणमस्येति, तदेवंलक्षणमिति दृश्यम् । अनेन किमुक्तं भवतीत्यपेक्षायामाह-इत्युत्पादादित्रयेति । उल्लिायलि, ज्ञापयति । सदितीत्यत्रेतिपदस्यार्थ व्याचष्टे-इतिशब्दो हेत्वर्थ इति । हेत्वर्थत्वे यदुक्कं भवति तदाह त.त्रि.६

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150