Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
। तरव,
तत्वात्रिसूत्री। ...' विषयः पृष्ठम् पक्लिः | विषयः
पृष्ठम् पतिः ४८५ उत्पन्नास्तिकस्यैवापेक्षाभेदेन द्रव्यत्वं धर्मा- ५०१ वृत्तौ गुणद्वयरूपेण गुणिनो वचनस्य सक. :: विरूपत्वं च।
७८ १४ लादेशत्वमेकगुणरूपेण तस्य तत्त्वमिति ४८६ एकवचनाद्यन्तोत्पन्नास्तिकतथाविधसत्पद-
व्यवस्थापितम्।
८१ ९ ... सामानाधिकरण्यतो व्यवहारः। ७९ १५०२ तृतीयभजोत्थानबीजं युगपद्धावादुभयगुण---- ४८७ अनुत्पनं वेत्यादिभाष्यावतरणे द्रव्यास्तिक
योरप्रधानता व्यवस्थापिता।
".१७ मातृकापदास्तिकयोर्विकल्पनेन दूषणम्। , २५०३ अवक्तव्यत्वोपपादनम्। ४८८ प्रसङ्गात् सप्तभङ्गी विचारे प्रथमद्वितीय
५०४ सप्तभङ्गीप्रतिपाद्यार्थस्य प्रमाणप्रतिपाद्यत्वाद् " तृतीयभङ्गभावना।
भाव्यत्वं नास्तीति दर्शितम्। ४८९ वृत्तौ भङ्गत्रयसिद्धितः परिपूर्णा सप्तभङ्गी ५०५ टीकायामनन्तपर्याये पुरुषादी सप्तधावच. सिख्यतीति दर्शितम्।
, २३ नस्य स्यात्कारलाञ्छितस्य समर्थनम्। ८२ १ ४९. अष्टभिः कालादिभिरमेदवृत्तिप्राधान्योपचा
५०६ प्रथमभनवनास्तित्वप्रतिपादकद्वितीयभनेराभ्यां प्रतिभङ्गं सकलादेशस्वभावा तैरेव ... ऽपि स्यात्कारप्रयोजनं दर्शितम् । • भेदवृत्तिप्राधान्योपचाराभ्यां प्रतिभङ्गविक
५०७ एकान्तवादिनोऽस्तित्वनास्तित्वावधारणयोर... लादेशखभावाश्च सप्तभङ्गीप्रमाणवाक्यं नय
निष्टापादकत्वमुपदर्शितम्। . ..,. ... पाक्यं चेति तमुपदर्शितम्।
, २५ ५०८ वृत्तौ नास्तित्वविकलमस्तित्वमभ्युपगच्छत १ सन्मतानुसारिणां देवसूरीणामाशयोपवर्ण
एकान्तवादिनः प्रामाणिककथाखप्रवेश नम् ।
आवेदितः। १९२ टीकायामाद्यभङ्गत्रयस्य तत्त्वोपपादनम् । ८० १ ५.९ टीकायां स्यात्काराभावेऽवधारणस्य वैफ४९३ वृत्तौ त्रयाणामेव भङ्गानां सकलादेशत्व
ल्यम्। मिति वादिनां तत्त्वार्थसूत्रवृत्तिकृतामाशय ५१. वृत्तावेकान्तेऽस्तित्वविषये नास्तित्वाप्रसाउपवर्णितः।
" ६ स्योपपादनम् । ४९४ अनन्तधर्मात्मकवस्त्ववगमः प्रत्येकं तत्तद्दु- ५११ टीकायामनवधारणवाक्यप्रयोगस्यायुक्तणात्मकतया प्रतिपत्तित एव भावितम्। .,
त्वम् । ४९५ प्रथमभङ्गास्य द्रव्यार्थिकनयापेक्ष्यत्वं सम
५१२ अवधारणवैफल्यपरिहाराय त्रिधाऽवधारणर्थितम् ।
, २६ . फलं वर्णयतां मतमुपदर्शितम्। , ४ ४९६ वस्तुतो वस्तुनो भागाभावेऽपि भागे सिंह ५१३ तत्र क्रमेणायोगान्ययोगात्यन्तायोगव्यवइत्यादिन्यायेन भागकल्पनेन विभागनिमि
च्छेदानामवधारणफलानां निदर्शनान्युपदतता गुणान्तरस्यावेदिता।
, ३२ र्शितानि । ४९७ दीकायां गुणद्वयस्य गुणिनो भागवृत्तित्वं न ५१४ उक्तमतापाकरणम्।
त्वेकगुणस्येत्येकगुणात्मना वस्तुप्रतिपादक- ५१५ अस्तिना योगस्त्रिधा विकल्प्य दूषितः। ८५ १
प्रथमभङ्गस्य सकलादेशता। ८१ १/५१६ अस्तित्वायोगस्य व्यवच्छेदोऽपि विधा ४९८ पर्यायनयापेक्षस्य स्यादसदित्यादिद्वितीय
विकल्प्यापहस्तितः। हस्तितः।
, २ .. भङ्गस्य सकलादेशता।
" २ | ५१७ विशेषास्तित्वायोगव्यवच्छेदे स्यादस्ति स्या४९९ स्यादवक्तव्य इति तृतीयभङ्गस्य सकला
नास्तीति भङ्गद्वयसिद्धावनेकान्तवस्तु- देशस्य भावना।
प्रसिद्धिः। ५०० एकस्य द्रव्यस्य विश्वरूपत्वं द्रव्यपर्याययो- . ५१८ अन्ययोगव्यवच्छेदात्यन्तायोगव्यवच्छेदयोरन्योऽभ्यसचिवस्वमनेकान्तवादे सप्तभनयु- । रपि प्राक्तनप्रसङ्ग आवेदितः।
१०: " तिर्व्यवहाराविरोधिनीति ।..., ४५१९ अकृतमनुसृत्य प्रथमद्वितीयभङ्गसमर्थनम् ।., १२

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150