Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 32
________________ विषयानुक्रमः। विषयः . . . पृष्टम् पतिः | विषया पृष्ठम् पतिः ५८६ टीकायां चतुर्भिरात्मभिख्यंशस्य सप्तमभन्जस्य . ५९७ अभेदद्वारेण वचनाभ्युपगन्तृत्वं साम्प्रतनयनिरूपणम् । १०४ १ स्योपपादितम् । ५८७ अर्थानुरोधाद्विवक्षावशाच सप्तधैव वचन-.. | ५९८ भेदद्वारेण वचनाभ्युपगन्तृत्वं समभिरूढ- प्रवृत्तिरिति सप्तभङ्गयेवताष्टमभङ्ग्यादिरिति नयस्य दर्शितम् । ... दर्शितम्। | ५९९ टीकायामेवम्भूतनयाभिप्रायो दर्शितः। १०६ . ५८० अपश्चवचनमार्गों द्रव्यपर्यायनयाश्रयः द्रव्य ६०. अर्थस्यैकानेकात्मकत्वं निगमितम् । पर्यायनयौ सङ्ग्रहाद्यात्मको सङ्ग्रहाद्याश्चार्थ. ६.१ अभिधानप्रत्यययोरेकानेकात्मकत्वं भावि. शब्दत्रयरूपास्तत्रार्थनयाश्रिता सप्तभङ्गीति।। १८९ अर्थनयशब्दनययोर्विषयविवेकः। ६.२ त्रिसूत्र्याभिप्रेतार्थनिगमनम् । ५९. वृत्तौ सप्तमविकल्पश्चतुर्भिरेशैख्यंश इत्यादि १० - वृत्युक्तिमात्रोपपादनम् । ६०३ कर्तुश्छद्रस्थत्वान्न खकर्तृकग्रन्थगतदोषस५९१ टीकायां साम्प्रतसमभिरूद्वैवम्भूतनयाना दावतो हास्यास्पदत्वं खत एव परदोषमोषश्रोतृविषयत्वं श्रुतज्ञानात्मकत्वं शब्दप्रमा : प्रवणानामेतद्वन्थशोधनव्यामृतावप्रार्थ्यत्वंचा, २७ ‘णकत्वं शब्दपृष्ठेनार्थपरिच्छेदकत्वं च। १.५ १६०४ अन्तिममङ्गले श्रीवीरस्य नमस्कारः। १ २ ५९१ अर्थनयानां सङ्ग्रहव्यवहारर्जुमूत्राणां |६०५ श्रीवीरपट्टस्तुतिः। ___ सत्त्वासत्त्ववर्तमानसत्त्वमात्रषित्वं प्रत्येक- ६०६ निर्ग्रन्थकोटि-चन्द्रादिगच्छानां साधिपानां 'मिलितानां तेषां सप्तभङ्गीप्रयोजकत्वं च। , ३| | स्तुतयः। ५९३ व्यजनपर्यायाणां शब्दनयानामभेदभेदद्वारेण |६०७ साधिपतपागच्छस्तुतिः। , वचनाभ्युपगम्तृत्वं तत्र क्रमेण शब्दसमभि- ६०८ परमगुरोः श्रीवृद्धिचन्द्रस्य स्तुतिः। १ १ . रूढाभिप्रायौ भावितौ । ६०९ खगुरोविजयनेमिसूरेः स्तुतिः पद्यकदम्बकैः।, ५ ५९४ वृत्तौ शब्दनयानां श्रोतृविषयत्वादिकमुपपा- ६१. अत्रैव त्रयोदशश्लोके दर्शनोदयादिसूरीणां दितम् । गुरुस्तुत्यन्तर्गततया नाम्ना स्मरणम् । १८ ५९५ शब्दत्रयेष्वभिधानखरूपशुद्धिपराचिन्ता ६११ तथा पञ्चदशषोडशपद्ययोः स्खशिष्यप्रशिष्य चक्षुर्विमलीकरणाजनदृष्टान्तोपाद्वलिता नामगूम्फनम्। वृत्त्युका समर्थिता। :, १५ / ६१२ सप्तदशपद्ये टीकाकर्तृनाम टीकाकरणसमय. ५९६ सहनयादीनां सत्वमात्राभ्युपगमपरत्वा स्थानादिव्यावर्णनम् । दिकंभावितम्। २१ ८१३ त्रिपीमूलोल्लसितत्रिसूत्रीतो भूतिप्रार्थनम् । ,, ३०

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150