Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
विषयानुक्रमः।
विषयः पृष्ठम् पतिः विषयः
पृष्ठम् पङ्किः ५२० वृत्तौ टीकोतस्य प्राच्य एव प्रसङ्ग इत्यस्य ५३६ भाष्ये स्यादवक्तव्य इति तृतीयभङ्गसमर्थ, सङ्गमनम्।
८५ २९ नम् । ५२१ टीकायां वस्तुनस्खैव्यक्षेत्रकालभावैरस्तित्वं
५३७ टीकायामुक्तभाष्याभिप्रायोट्टनम् । . .. परैश्च तैर्नास्तित्वमात्मानमाश्रित्योपदर्य स्या
५३८ तत्र तृतीयभङ्गस्य स्यात्कारलाञ्छितस्यैकादस्तीति-स्यानास्तीतिभङ्गयोर्निगमनम् । ८६ १
न्तावक्तब्यताव्यावृत्त्यर्थत्वम्। . .. ५१२ एकान्तवादेऽस्तित्त्वानपेक्षं नास्तित्वमत्यन्त
| ५३९ युगपद्विरुद्धधर्मद्वयसम्बन्धार्पितस्याभिधाशून्य वस्तु प्रतिपादयेत् तथा नास्तित्वान
यको न कश्चिच्छब्द इत्यस्योपपादनम्। , पेक्षमस्तित्वं सर्वरूपं वस्तु गमयेदित्यापाद्या- | ५४० वृत्तावेकान्तानिर्वचनीयतावादखण्डनप्रयो• स्तित्वस्य नास्तित्वसापेक्षत्वं नास्तित्वस्या
जनकत्वं तृतीयभङ्गस्य दर्शितम् । स्तित्वसापेक्षं निगमितम् ।
.९/५४१ वृत्तावनेकान्तवादे कालादिभिरष्टभिरभेदतो ......... ५२३ वृत्तौ द्रव्यरूपतयाऽऽत्मनः सर्वकालसम्ब
गुणानां वृत्त्यभाव उपपादितः। ९. ४ धित्वे व्योमवदात्मत्वं न स्यादित्यस्योपपा.
| ५४२ वृत्तावनेकान्तवादे कालादिभिरष्टभिरमेद- . . . . -
तोऽस्तित्वादीनामेकत्रवृत्तिसम्भवतः सक-.. दनम् ।
|
लादेश आवेदितः। ५१४ टीकायामस्तित्वनास्तित्वयोः परस्परसापे
५४३ टीकायां शुद्धस्यैकशब्दस्य समस्तस्य वाक्यस्य क्षत्वे द्वितीयभङ्गो नात्मनि घटादिसत्ताया
च युगपदस्तित्वनास्तित्वगुणद्वयवाचकत्वाअप्रसकाया निषेधस्य प्रतिपादकः किन्त्वा.
भावः प्रपञ्चतः समर्थितः। पेक्षिकपरपर्यायखपर्यायरूपनास्तित्वधर्मप्रति-- - पादक इति।
८७ ११४ .५४४ टीकायो वृत्तौ समस्तवाक्यात्मकशब्दस्य
युगपदणद्वयावाचकत्वकथनं समासवाक्ययो५२५ प्रथमद्वितीयभङ्गयोर्द्रव्यगुणविशेषयोर्विशे. " ध्यविशेषणभावेनोपदर्शकत्वम्।
रक्तिमभ्युपेत्येति। .. "
| ५४५ शब्दगतसामानाधिकरण्यस्य लक्षणम् । ३६ ५२६ वृत्तौ नात्मनि घटादिसत्ताया अप्रसक्ताया
५४६ टीकायां क्रमेण सामान्यविशेषशब्दयोर्युगद्वितीयभङ्गेन निषेधनं किन्तु नास्तित्वादिलक्षणधर्मप्रतिपादनमेवेति समर्थितम् । ।
पद्गुणद्वयाभिधायकत्वाभावसमर्थनम् । ९३ ४
५४७ वाक्ये शब्दद्वयस्य युगपद्भावो व्युदस्तः। ५२७ खपर्यायपरपर्यायखरूपविवेचनम् ।
५४८ सप्तभङ्गीप्रथमभजसमर्थनपरभाष्योपपादने । ५२८ सप्तसु भङ्गेषु क्रियापदप्रयोगास्तित्वसमर्थ
स्थाद्वादस्य धर्मसमाश्रयत्वं सङ्घहन्यवहारानम् ।
भिप्रायतोऽन्त्यानां चतुर्णा विकलादेशत्वं ५२९ शब्दशक्तिखाभाव्योपदर्शनम् ।
दर्शितम् ।
९३ ६ ५३. विशेषणविशेष्यभावसमर्थनम् ।
५४९ वृत्तौ स्याद्वादस्य धर्मसमाश्रयत्वमुपपादितम् । , २० ५३१ टीकायां स्माछब्दस्वरूपमुपदर्य विध्यादिषु।
५५. प्रथमभास्सङ्ग्रहतो द्वितीयभङ्गो व्यवहारत... तदर्थेषु प्रकृतेऽनेकान्तार्थत्वं तस्य सप्तभङ्गी
स्तृतीयभङ्ग उभयाभ्यामित्युपपादितम्। २५ .. प्रयोजनं च दर्शितम्।
|५५१ सकलादेशत्वाविकलादेशत्वयोः क्रमेण लक्ष५३३ प्रथमद्वितीयभङ्गयोरेकान्तास्तित्वनिवारणं .....
णोपदर्शनम् । . . २८
| ५५२ टीकायां सद्भावासद्भावपर्याययोः प्रथम ५३३ वृत्तौ स्याच्छब्दस्य निपातस्वानेकान्तावद्योत
.. भङ्गगतस्यात्पदादिप्रयोगप्रयोजनस्य चोपकत्वे समर्थिते।
दर्शनम् । ५३४ सप्तमायुपासनस्यावश्यकत्वम् ।.., २५ | ५५३ प्रथमभङ्गप्रतिपादनप्रत्यलभाष्यगतैकवचना-: : ५३५ सामान्यसप्तमजी व्याख्यानरूपा विशेषसप्त- | दीनां प्रयोजनाधुपदर्शनम्। ९५ : भङ्गीति दर्शितम्।
, ३५ ५५४ द्वितीयभङ्गसमर्थनप्रत्यलभाष्यार्थभावनम् १६६
meपशषसप्त

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150