________________
विषयानुक्रमः।
विषयः पृष्ठम् पतिः विषयः
पृष्ठम् पङ्किः ५२० वृत्तौ टीकोतस्य प्राच्य एव प्रसङ्ग इत्यस्य ५३६ भाष्ये स्यादवक्तव्य इति तृतीयभङ्गसमर्थ, सङ्गमनम्।
८५ २९ नम् । ५२१ टीकायां वस्तुनस्खैव्यक्षेत्रकालभावैरस्तित्वं
५३७ टीकायामुक्तभाष्याभिप्रायोट्टनम् । . .. परैश्च तैर्नास्तित्वमात्मानमाश्रित्योपदर्य स्या
५३८ तत्र तृतीयभङ्गस्य स्यात्कारलाञ्छितस्यैकादस्तीति-स्यानास्तीतिभङ्गयोर्निगमनम् । ८६ १
न्तावक्तब्यताव्यावृत्त्यर्थत्वम्। . .. ५१२ एकान्तवादेऽस्तित्त्वानपेक्षं नास्तित्वमत्यन्त
| ५३९ युगपद्विरुद्धधर्मद्वयसम्बन्धार्पितस्याभिधाशून्य वस्तु प्रतिपादयेत् तथा नास्तित्वान
यको न कश्चिच्छब्द इत्यस्योपपादनम्। , पेक्षमस्तित्वं सर्वरूपं वस्तु गमयेदित्यापाद्या- | ५४० वृत्तावेकान्तानिर्वचनीयतावादखण्डनप्रयो• स्तित्वस्य नास्तित्वसापेक्षत्वं नास्तित्वस्या
जनकत्वं तृतीयभङ्गस्य दर्शितम् । स्तित्वसापेक्षं निगमितम् ।
.९/५४१ वृत्तावनेकान्तवादे कालादिभिरष्टभिरभेदतो ......... ५२३ वृत्तौ द्रव्यरूपतयाऽऽत्मनः सर्वकालसम्ब
गुणानां वृत्त्यभाव उपपादितः। ९. ४ धित्वे व्योमवदात्मत्वं न स्यादित्यस्योपपा.
| ५४२ वृत्तावनेकान्तवादे कालादिभिरष्टभिरमेद- . . . . -
तोऽस्तित्वादीनामेकत्रवृत्तिसम्भवतः सक-.. दनम् ।
|
लादेश आवेदितः। ५१४ टीकायामस्तित्वनास्तित्वयोः परस्परसापे
५४३ टीकायां शुद्धस्यैकशब्दस्य समस्तस्य वाक्यस्य क्षत्वे द्वितीयभङ्गो नात्मनि घटादिसत्ताया
च युगपदस्तित्वनास्तित्वगुणद्वयवाचकत्वाअप्रसकाया निषेधस्य प्रतिपादकः किन्त्वा.
भावः प्रपञ्चतः समर्थितः। पेक्षिकपरपर्यायखपर्यायरूपनास्तित्वधर्मप्रति-- - पादक इति।
८७ ११४ .५४४ टीकायो वृत्तौ समस्तवाक्यात्मकशब्दस्य
युगपदणद्वयावाचकत्वकथनं समासवाक्ययो५२५ प्रथमद्वितीयभङ्गयोर्द्रव्यगुणविशेषयोर्विशे. " ध्यविशेषणभावेनोपदर्शकत्वम्।
रक्तिमभ्युपेत्येति। .. "
| ५४५ शब्दगतसामानाधिकरण्यस्य लक्षणम् । ३६ ५२६ वृत्तौ नात्मनि घटादिसत्ताया अप्रसक्ताया
५४६ टीकायां क्रमेण सामान्यविशेषशब्दयोर्युगद्वितीयभङ्गेन निषेधनं किन्तु नास्तित्वादिलक्षणधर्मप्रतिपादनमेवेति समर्थितम् । ।
पद्गुणद्वयाभिधायकत्वाभावसमर्थनम् । ९३ ४
५४७ वाक्ये शब्दद्वयस्य युगपद्भावो व्युदस्तः। ५२७ खपर्यायपरपर्यायखरूपविवेचनम् ।
५४८ सप्तभङ्गीप्रथमभजसमर्थनपरभाष्योपपादने । ५२८ सप्तसु भङ्गेषु क्रियापदप्रयोगास्तित्वसमर्थ
स्थाद्वादस्य धर्मसमाश्रयत्वं सङ्घहन्यवहारानम् ।
भिप्रायतोऽन्त्यानां चतुर्णा विकलादेशत्वं ५२९ शब्दशक्तिखाभाव्योपदर्शनम् ।
दर्शितम् ।
९३ ६ ५३. विशेषणविशेष्यभावसमर्थनम् ।
५४९ वृत्तौ स्याद्वादस्य धर्मसमाश्रयत्वमुपपादितम् । , २० ५३१ टीकायां स्माछब्दस्वरूपमुपदर्य विध्यादिषु।
५५. प्रथमभास्सङ्ग्रहतो द्वितीयभङ्गो व्यवहारत... तदर्थेषु प्रकृतेऽनेकान्तार्थत्वं तस्य सप्तभङ्गी
स्तृतीयभङ्ग उभयाभ्यामित्युपपादितम्। २५ .. प्रयोजनं च दर्शितम्।
|५५१ सकलादेशत्वाविकलादेशत्वयोः क्रमेण लक्ष५३३ प्रथमद्वितीयभङ्गयोरेकान्तास्तित्वनिवारणं .....
णोपदर्शनम् । . . २८
| ५५२ टीकायां सद्भावासद्भावपर्याययोः प्रथम ५३३ वृत्तौ स्याच्छब्दस्य निपातस्वानेकान्तावद्योत
.. भङ्गगतस्यात्पदादिप्रयोगप्रयोजनस्य चोपकत्वे समर्थिते।
दर्शनम् । ५३४ सप्तमायुपासनस्यावश्यकत्वम् ।.., २५ | ५५३ प्रथमभङ्गप्रतिपादनप्रत्यलभाष्यगतैकवचना-: : ५३५ सामान्यसप्तमजी व्याख्यानरूपा विशेषसप्त- | दीनां प्रयोजनाधुपदर्शनम्। ९५ : भङ्गीति दर्शितम्।
, ३५ ५५४ द्वितीयभङ्गसमर्थनप्रत्यलभाष्यार्थभावनम् १६६
meपशषसप्त