________________
१६
-
राजपाचपसमापतम्।
"
सत्त्वात्रिसूत्री। विषयः पृष्ठम् पतिः | विषयः
2 पृष्ठम् पतिः ५५५ भाष्ये स्यादवक्तव्य एवेति तृतीयभङ्गोप-.-५७० टीकायां चतुर्थादिभङ्गेषु क्रमेण योगपद्येन च । पदिनम्। ९७ २. वृत्तानामंशत्वोपपादनम्।
१.० २ ५५६ तहुभयपर्याये वेत्यादितृतीयभनोपपादक- ५७१ चतुर्थेऽशानां समुच्चयात्मकक्रमेण वृत्तत्वं ... भाष्यार्थसङ्गमनम् ।
४ पञ्चमषष्ठयोरपचितकमयुगपत्तत्वं सप्तमे... ९५७ तदुभयपर्याये वेलैकवचनस्यानुपपत्तिरा
प्रचितक्रमयुगपत्तत्वं भावितम् । शक्षा परिहृता।
५७२ वक्तृविवक्षाधीना वचसंस्सकलादेशता चेति ५५८ वृत्तौ क्रमेण सद्भावपर्यायेणासद्भावपर्या
दर्शितम्। ... ..... -- ........... येणादेशे आत्मद्रव्यस्य वक्तव्यत्वं युगपदादे- ५७३ वृत्तौ परिणामानां परिणाम्यारम्भकत्वं वृत्युक्त " शेऽवकव्यत्वं समर्थितम् ।
समर्थितम् ।
. ... .. ५५९ सद्भावपर्याये वेत्येकवचनानुपपत्तिशङ्काया
५७४ चतुर्थेऽशानां समुच्चयात्मकक्रमवृत्तत्वस्य । तत्प्रतिविधानस्य चावतरणेनोपपादनम् । ,
समर्थनम् । - ........ ५६० सद्भावपर्याये वेत्यायेकवचनद्विवचनबहु- ५७५ पञ्चमषष्ठयोरंशानामपचितक्रमयुगपत्तत्व वचननिर्देशसमर्थनम्।
.. ., ३५ समर्थितम् । टीकायां पर्यायनयाश्रितविकलादेशखरूप
| ५७६ सप्तमेंऽशानां - प्रचितक्रमयुगपदृत्तत्वमुपपा...... चतुर्थादिभङ्गचतुष्टयप्रतिपादनपर भाष्यम
दितम् । ----- - , १५ वतारितम् ।
९८ १५७७ चतुर्थादिभङ्गेषु क्रमवृत्तत्वापचितकमयुगपआद्यास्त्रयः सकलादेशा भाष्ये सुस्पष्टमुप
तत्वप्रचितक्रमयुगपत्तत्वसाधकाः प्रयोगा पादिता विकलादेशास्तु सूचिता एव नोप-.
दर्शिताः। ... पादिता इत्यत्र भाष्यकाराभिप्रायस्योपवर्ण- ५७८ टीकायां स्यान्नित्यस्स्यादनित्यस्स्यादवकव्यनम् । , . ..
"
- इति भङ्गत्रयस्य सकलादेशत्वमुपपादितम् ।१०१ १ ५६१ तत्र सकलादेशात्मकाद्यभनत्रयान्यतमसंयो- | ५७९ स्यानित्योऽनित्यश्चेत्यादि तुरीयपश्चमषष्ठ- - -.. गतो विकलादेशानां चतुर्णा निष्पत्तिरा..
सप्तमभज्ञानां विकलादेशत्वं भावितम्। , ३ वेदिता।
५८. न्यार्थसामान्येन वस्तुत्वेनाऽऽत्मनस्सत्त्वं ५६४ आधभत्रयस्य सकलादेशत्वेऽन्त्यभाचतु- ... - पर्यायसामान्येनावस्तुत्वेनात्मनोऽसत्त्वं तथा -..
टयस्य विकलादेशत्वे हेतुरुद्धाटितः। १० द्रव्यार्थविशेषेण खद्रव्यत्वादिना-द्रव्यत्वं ... ५६५ देशादेशेन विकल्पयितव्यमिति भाष्यविव
., पूर्यायविशेषेणाखद्रव्यत्वादिनाऽद्रव्यत्वमि-: -- रणेनान्यभङ्गचतुष्टयग्रहणमावेदितम् । , ११/त्याद्यनेकद्रव्यपर्यायवृत्तिभेदोपदर्शनम् । ५६६ वृत्तौ पर्यायास्तिकमिति नपुंसकलिङ्गप्रक्रान्ते- ..... ५८१ वृत्तौ वृत्त्युक्ताद्यभात्रयसकलादेशत्वतुरी. ..' विकल्पयितव्यमित्याहेति वृत्तः सङ्गमनम् । , २०
यादिभङ्गचतुष्टयविकलादेशत्वादिवृत्तिभेदा५६७ टीकायां स्यादस्तिनास्ति चेति तुरीयभास्य
अखिलसमर्थनम्।.
, १३ विकलादेशतया समर्थनम् । ९९ ५८२ ठीकायां क्रमेण चतुर्थपञ्चमभङ्गसमर्थनम् । १०१ २ ५५८ चित्ररूपदृष्टान्तेन वस्तुनोऽनेकखभावस्यै- | ५८३ वृत्तौ बौद्धसायन्यायवैशेषिकमीमांसकवेदार :::' कत्वं गुणस्य भेदकत्वमात्मादेरनेकात्मकं
तिमतेषु तुर्यभजस्य सम्भवोपपादनम् ।..२२ चैकत्वमुषपादितम् ।
४५८४ टीकायां स्थानास्तिस्यादवक्तव्य इति षष्ठ५६९ वृत्तो देशादेशस्यानेकान्तात्मकैकतत्त्वव्यव-
भजस्य त्रिभिरात्मभिवंशस्य प्रपञ्चत स्थायी विकलादेशत्वं युक्तमेकान्ततत्त्वव्यव.
समर्थनम् ।
१०३ .. स्थात्वयुक्तति तत्र तस्य सकलादेशतासम्भ- ५८५ वृत्तौ षष्ठभजस्य त्रिमिरात्मभियंशत्वमुपर ... बस्यनादरणीयेति दर्शितम् ।
२ -: पादितम् ।