Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 73
________________ [३२] उत्पादविनाशयोरविनाभावः, अर्थान्तरगमनरूपविनाशश्च । [तत्त्वार्थत्रिसूत्री क्वचिद् देशेऽवगाहस्य तद्देशावगाहविनाशे देशान्तरावगाहोत्पादः; तथाऽऽत्मनः केनचिदुपयोगेनोपयुक्तस्य तदुपयोगविनाशादुपयोगान्तरेणोत्पादः; पुद्गलद्रव्यस्यापि वर्णान्तरेण प्राक् परिणतस्यापि सविनाशे वर्णान्तरेणोत्पादः; स चैषां पूर्वावस्थाविनाशः समवस्थानान्तरस्योत्पादसंज्ञकस्याभिव्यक्तिकारणम् , समवस्थानान्तरमेव हि तिरोभूतं विनाश उच्यते, नहि तत्र किश्चिद् विद्यमानमभावीभूतमतो द्रव्यात्मस्थिततायामेवोत्पतनव्यक्त्यर्थं सर्पनिपतनविनाशवद्, उत्पतनव्यक्तये सर्पस्य निपतनमेव विनाशः, तस्माद् द्रव्यस्वतत्त्वोत्पादाविनाभूत एव विगमः, नार्थान्तरम् , यथा पटे तन्तूनां विभागेन पटकार्योत्पत्तावविनष्टं तन्तुद्रव्यं, तदेव प्रत्यक्षीक्रियते यत् तेन पृथक् तन्तुभावेन प्राग् नासीत् , एवं समुदायविभागमात्रं विनाशः। तथाऽर्थान्तरभावगमनमन्यो विनाशः, यदा मनुष्यजन्मन्यात्मपुद्गलसमुदायो विनश्यति तदाऽर्थान्तरभूतेन देवत्वादिना वर्तते नात्यन्ताभावतया, यथाऽर्हद्दत्तस्य स्थात. क्रियाविशिष्टस्य तक्रियाविनाशे गन्तृतयोत्पादोऽर्थान्तरगमनं विनाशः, यथा वा घटोपयुक्तस्यात्मनपीति । आत्मनस्तमावेदयति-तथात्मन इति । पुद्गले तं सङ्घटयति-पुदलद्रव्यस्यापीति । उत्पादविनाशयोरभेदेऽप्युपादाभिव्यक्त्योत्पादस्याभेदमुपचर्य तत्लारणस्य विनाशस्योत्पादकारणत्वमुपचर्य पञ्चमीप्रयोग उपपद्यते इत्यभिप्रायेण पञ्चमीप्रयोगसमर्थनायाह-स चैषामिति, स च स्वाभाविकः समुदायविभागलक्षणो विनाशश्च । एषां धर्मादिद्रव्याणाम् । पूर्वावस्थाविनाशः, अधोगतिपरिणाम विशेषादिनाशः । समवस्थानान्तरस्य ऊर्ध्वगतिपरिणामादेः । अभिव्यक्तिकारणं प्राकट्यप्रयोजकम् । तत्किमुत्तरावस्थाविर्भावसमये पूर्वपरिणामावस्था नास्त्येव ? नेत्याह-समवस्थानान्तरमेव हीति, पूर्वपरिणामाख्यावस्थान्तरमेव यत उत्तरपरिणामाविर्भावसमये तिरोभूतं विनाश इति गीयते । एवञ्च स्वमेव विभूतावस्थं स्वस्योत्पादः खमेव तिरोभूतावस्थं स्वस्य विनाश इति कृत्वैकस्यैवाविर्भावतिरोभावरूपापेक्षानिमित्तभेदेनोत्पादविनाशरूपत्वं सुदृढनिरूढम् । तत्र च यदैवोत्तरस्योत्पादाभिव्यक्तिस्तदैव पूर्वावस्थायास्तिरोभाव इति समसमयत्वात्कथं कार्यकारणभाव इति न चोदनीयम् , पूर्वोत्तरपर्यायानुगतस्य द्रव्यस्यैव परिणामित्वेन कारणत्वम् , तदभेदाच विनाशस्यापि कारणत्वमेवमुत्तरपर्यायोत्पादोऽपि पूर्वपर्यायविनाशे निमित्ततामनुभवति । अत एव द्विविधोऽप्यनुभवो व्यवहारवीथीमवतरति, उत्तरोत्तरपर्यायात्पूर्वपूर्वपर्यायमाश इति पूर्वपूर्वपर्यायनाशे सति उत्तरोत्तरपर्यायोत्पाद इति च । पूर्वपरिणामस्य तिरोभूतावस्थोत्तरपर्यायरूपैव, अव. स्थाम्प्रति अवस्थातुः कारणत्वेनोत्तरपर्यायम्प्रति पूर्वपर्यायस्य कारणत्वम् , अभिव्यक्तेरप्यभिव्यक्तिमतोऽभिन्नत्वेन ताम्प्रत्यपि कारणत्वम् , सर्वथा कार्यकालेऽसतो न कारणत्वमिति द्रव्यरूपेण पूर्वपरिणामस्योत्तरपरिणामकाले सत्त्वमप्युपेयम् , सर्बथाऽसतः शशशृङ्गादेरिवोत्पादासम्भवादुत्तरपर्यायस्यापि द्रव्यरूपेण पूर्वपर्यायकाले सत्त्वमिति पूर्वोत्तरपर्याययोः कार्यकारणभावानुरोधेनापि द्रव्यरूपेणावस्थितिरावश्यकीति ध्रौव्यमुत्पादव्ययानुगतं समस्त्येवेति तदेतत्सर्वमभिप्रेत्याह-नहीति । तत्र, विनाशसमये। किञ्चित्पूर्वपरिणामादिकम् । विद्यमानं पूर्वसमये विद्यमानमपि । अभावीभूतं तुच्छरूपं सम्पन्नम् , तथा सति तस्य तम्प्रति कारणत्वमेव न निर्वहेदित्यभिसन्धिः । उपसंहरति-अत इति । द्रव्यात्मस्थिततायामेव द्रव्यरूपेणावस्थितौ सत्यामेव । उत्पतनव्यत्त्यर्थ सर्पनिपतनविनाशवदिति । एतदेव स्पष्टयति-उत्पतनव्यक्तय इति, निपत्योत्पतति सर्प इत्येवं सर्पस्य स्वभावो लोकप्रसिद्ध इति दृष्टान्तस्य नासिद्धता । प्रकृते समुदायविभागलक्षणं विनाशं निगमयति-तस्मादिति । यथेति, अत्रोदाहरणे शततन्तुकपटात्रिचतुरादितन्तुविश्लेषे सति खण्डपटरूपकार्योत्पादो महापटनाशाजायत इति स खण्डपटोत्पादो महापटनाशस्तथा पृथग्भूतास्तन्तवोऽपि महापटनाशः, तत्र पृथग्मूतास्तन्तव एवापृथग्भूततन्तुरूपपूर्वपरिणामविनाशात्तथोत्पन्ना अपि तन्त्वात्मनावस्थिता एवेति । प्रायोगिकस्तु समुदायविभागलक्षणविनाशः पुद्गलद्रव्ये सम्भवन्नपि धर्मादिद्रव्ये न सम्भवतीति तमिदानीमनिरूप्यैवार्थान्तरभावगमनलक्षणं विनाशं निरूपयितुमाह-तथाऽर्थान्तरभावगमनमन्यो विनाश इति। अन्यः समुदायविभागलक्षणविनाशाद्भिन्नः। उक्तविनाशस्थलमुदाहरति-यदेति। मनुष्यादेनं केवलात्मरूपत्वं नापि केवलपुद्गलरूपत्वं किन्त्वन्योन्यानुविद्धतदुभयरूपत्वमित्यनुसन्धायोक्तम्-आत्मपुदलसमुदाय इति । नात्यन्ताभावरूपतया न भावातिरिक्ततुच्छाभावखरूपतया, तेनातिरिक्तध्वंसाभ्युपगमवादिनोऽपि ध्वंसस्यात्यन्ताभावरूपत्वानभ्युपगमेऽपि नासङ्गतिः। अहहत्तस्येति, अर्हद्दत्ताभिधानस्य कस्यचित्पुंस इत्यर्थः । समुदायात्मनोऽर्थान्तरभावगमनलक्षणं विनाशमुदाहृत्य जीवादीनां प्रत्येकं तमुदाहरति-यथा वेत्यादिना। घटोपयुक्तस्या

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150