Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[३८] प्रयोगजविनाशापलापिनः सुगतस्य युक्तिजालनिरसनम। [तस्वार्थत्रिसूत्री कल्पता । अपि च भावो वस्तु परिनिष्पन्नम् , तस्य कुतः करणेनाभिसम्बन्धः ? अपूर्वोत्पादार्थत्वात् करोतेः, अथ पृष्ठं कुर्वित्युपचारः, तथापि यत् किञ्चिद् भावस्य करणम् , अभावश्चापरिनिष्पन्नमवस्थान्तररूपं वस्तु, तन्निष्पादनाय यत्नः क्रियते, तश्च नात्यन्तमसन्न सर्वथा सदित्यभावविशिष्टस्यैव वस्तुनो वस्तुत्वात् । यदप्युक्तम्-वैयर्थ्याच्च न विनाशहेतुरिति तदप्यसमीक्षिताभिधानम् , अस्मत्प्रक्रियानवगमात् । वैस्रसिकः प्रायोगिकश्च द्विधा विनाशः, तत्र प्रायोगिकः कादाचित्कत्वात् पटादिवत् सहेतुकः, न च दृष्टमपह्नोतुं शक्यं प्रमाणतः पदार्थस्वरूपावबोधात्, आत्मलाभसमनन्तरमेव च सर्वथा विनश्यन्ति पदार्था इति न किञ्चिदस्मिन्नर्थे प्रमाणमस्ति, कालान्तरावस्थायिनि च विनाशे प्रत्यक्षबुद्धेर्व्यापारः । यच्चावाचि-प्रकाशादयो लब्धात्मलाभाः प्रकाशादिस्वभावतया स्वजन्मैवापेक्षन्ते, नापरं हेत्वन्तरम् , एतदप्यसङ्गतम् , यदि प्रकाशादय उत्पन्नाः पुनरुत्पत्तौ हेत्वन्तरं नापेक्षन्त इति वाक्यार्थः ततः किं केन सङ्गतम् ? न ह्युत्पन्नः पदार्थस्तेन रूपेण पुनर्हे तुमभिलषति, लब्धात्मलाभः कालान्तरे हेतुमपेक्ष्य विनश्यतीति जागद्यामहे । ननु च स स्वहेतोरेवोत्पद्यमानस्तादृशो भवति येनोत्पत्तिसमनन्तरमेव विनश्यतीति, अयुक्तमिदम्, प्रतिज्ञामात्रत्वात्, वयमपि ब्रूमः-स स्वहेतोरेव तादृश उपजायते येन कालान्तरमवस्थाय विनश्यतीति, अत्र च पक्षे प्रत्यक्षाद्यपि प्रमाणं सहायीभवति । ननु च निष्कारणविनाशवादिनामियं युक्तिः-'नष्टा चेन्नाशविघ्नः कः ? न चेन्नैव विनव्यतिरेकाव्यतिरेकविकल्पयोरिति सुष्टक्तम्-विकल्पाभासत्वाच्चायुक्ताविति । यत्तु अभावस्य तुच्छरूपत्वात् करणमयुक्तमिति कृत्वा भावं न करोतीति व्याख्यानं तन्न समीचीनमभावस्यासद्रूपत्वाभावेन तत्करणसम्भवात् प्रत्युत भावस्यैव करणं न सम्भवतीति प्रपञ्चत उपदर्शयति-अपि चेति, परिनिष्पन्नं वस्तु भाव इत्यभिसम्बन्धः । तस्य परिनिष्पन्नस्य । परिनिष्पन्नस्य कुतो न करणेनाभिसम्बन्ध इत्यतस्तत्र हेतुमाह-अपूर्वोत्पादार्थत्वात्करोतेरिति । ननु परिनिष्पन्नेऽपि करोतेः प्रयोगो दृश्यते, यथा-पृष्ठं कुरु इत्यत्र तथा भावेऽपि परिनिष्पन्ने करोतेः प्रयोगस्सुघट इत्याह-अथेति । एवमपि भावे औपचारिकोऽयं प्रयोगो न वस्तुनियतः, अभावत्वपरिनिष्पन्नस्वरूपे यथार्थ इति अभावं करोतीति युक्त एवेत्याह-तथापीति । यत किञ्चित, औपचारिकम् । तन्निष्पादनाय अभावनिष्पादनाय । तच्च अवस्थान्तररूपमभावात्मकं वस्तु च। नात्यन्तमसदिति, तथात्वे शशशृङ्गादिवन्न प्रामाणिकव्यवहारवीथीमवतरेदिति । न सर्वथा सदिति, तथात्वे अभावरूपेणेव विधिरूपेणाप्यभाव एव स्यादिति निषेधात्मनैव सर्वस्याध्यवसितिः स्याद् , एवं पूर्वकालादिवृत्तितयाऽपि सत्त्वप्रसत्तौ निष्पन्नस्य न करणमित्यभावं करोतीत्यपि दुर्घटं प्रसज्यतेत्यादि बोध्यम् । यदि नात्यन्तमसन्न सर्वथा सदवस्थान्तररूपमभाषात्मकं वस्तु तर्हि किमात्मकं तद्वस्त्वभ्युपेयमित्यपेक्षायामाह-अभावविशिष्टस्यैवेति, अत्राभावपदमसत्त्वपरम् । वस्तुन इत्यत्र प्रकृतिभूतं वस्तुपदं सत्ताविशिष्टपरम् , तथा च सदसदात्मकस्यैव वस्तुत्वादित्यर्थः । यच्चोक्तं “वैयर्थ्याच्च न विनाशहेतुरस्ति, यस्य मावस्य विनाशाय विनाशहेतुः कल्प्यते स भावः खभावतो नश्वरः स्यान्नवा" इत्यादि तदपहस्तयति-यदप्युक्तमित्यादि। अस्मत्प्रक्रियेति, जैनप्रक्रियेत्यर्थः । जनप्रक्रियामेव दर्शयति-वैनसिक इत्यादि । प्रामाणिकी चेयं प्रक्रिया न कुयुक्तिशतैरप्यपनेया, नैतनिषेधे प्रमाणमात्मलाभमासादयति, परप्रक्रिया त्वप्रामाणिकत्वानोपादानाहेत्याशयेनाह-आत्मलाभसमनन्तरमेवेति । न तु किञ्चित्कालं स्थित्वा भावो विनश्यतीत्यत्रापि प्रमाणं नास्तीत्यत आह,-कालान्तरावस्थायिनीति, षष्ठ्यर्थे चात्र सप्तमी, षष्ठीसप्तम्योरेकार्थे बहुलं प्रयोगदर्शनात् , तथा च कालान्तरावस्थायिनश्च विनाशे इत्यर्थः, विनाशे सामानाधिकरण्येनैव कालान्तरावस्थायिनीत्यस्यान्वये वा कालान्तरेत्यस्य उत्पत्तिस्थितिकालादन्यकालः कालान्तरमित्यर्थः, तदवस्थायिनि तद्वतिनि विनाश इति व्याख्येयम् । प्रत्यक्षबद्धेापार इति. किञ्चित्कालस्थायिनो घटस्य कालान्तरे मुद्गरपाताद्विनाशे सति मुद्गरपाताद्विनष्टो घट इति प्रत्यक्षेणैव विनाशस्यानुभवात्किमतोऽपि प्रमाणान्तरमन्वेषणीयमिति भावः। खभाववादमाश्रित्य बौद्धः शङ्कते-ननु चेति । प्रतिज्ञामात्रेणापि वस्तुसिद्धौ दण्डमाह-वयमपीति, स्थिरवादिनोऽपीत्यर्थः । अत्र च पक्षे स्थिरवादिजैनाद्युपगतोक्तखभावपक्षे, दुर्दुटो बौद्धः पुनराशङ्कते-ननु च निष्कारणेति । नष्टा

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150