Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
१६
-
राजपाचपसमापतम्।
"
सत्त्वात्रिसूत्री। विषयः पृष्ठम् पतिः | विषयः
2 पृष्ठम् पतिः ५५५ भाष्ये स्यादवक्तव्य एवेति तृतीयभङ्गोप-.-५७० टीकायां चतुर्थादिभङ्गेषु क्रमेण योगपद्येन च । पदिनम्। ९७ २. वृत्तानामंशत्वोपपादनम्।
१.० २ ५५६ तहुभयपर्याये वेत्यादितृतीयभनोपपादक- ५७१ चतुर्थेऽशानां समुच्चयात्मकक्रमेण वृत्तत्वं ... भाष्यार्थसङ्गमनम् ।
४ पञ्चमषष्ठयोरपचितकमयुगपत्तत्वं सप्तमे... ९५७ तदुभयपर्याये वेलैकवचनस्यानुपपत्तिरा
प्रचितक्रमयुगपत्तत्वं भावितम् । शक्षा परिहृता।
५७२ वक्तृविवक्षाधीना वचसंस्सकलादेशता चेति ५५८ वृत्तौ क्रमेण सद्भावपर्यायेणासद्भावपर्या
दर्शितम्। ... ..... -- ........... येणादेशे आत्मद्रव्यस्य वक्तव्यत्वं युगपदादे- ५७३ वृत्तौ परिणामानां परिणाम्यारम्भकत्वं वृत्युक्त " शेऽवकव्यत्वं समर्थितम् ।
समर्थितम् ।
. ... .. ५५९ सद्भावपर्याये वेत्येकवचनानुपपत्तिशङ्काया
५७४ चतुर्थेऽशानां समुच्चयात्मकक्रमवृत्तत्वस्य । तत्प्रतिविधानस्य चावतरणेनोपपादनम् । ,
समर्थनम् । - ........ ५६० सद्भावपर्याये वेत्यायेकवचनद्विवचनबहु- ५७५ पञ्चमषष्ठयोरंशानामपचितक्रमयुगपत्तत्व वचननिर्देशसमर्थनम्।
.. ., ३५ समर्थितम् । टीकायां पर्यायनयाश्रितविकलादेशखरूप
| ५७६ सप्तमेंऽशानां - प्रचितक्रमयुगपदृत्तत्वमुपपा...... चतुर्थादिभङ्गचतुष्टयप्रतिपादनपर भाष्यम
दितम् । ----- - , १५ वतारितम् ।
९८ १५७७ चतुर्थादिभङ्गेषु क्रमवृत्तत्वापचितकमयुगपआद्यास्त्रयः सकलादेशा भाष्ये सुस्पष्टमुप
तत्वप्रचितक्रमयुगपत्तत्वसाधकाः प्रयोगा पादिता विकलादेशास्तु सूचिता एव नोप-.
दर्शिताः। ... पादिता इत्यत्र भाष्यकाराभिप्रायस्योपवर्ण- ५७८ टीकायां स्यान्नित्यस्स्यादनित्यस्स्यादवकव्यनम् । , . ..
"
- इति भङ्गत्रयस्य सकलादेशत्वमुपपादितम् ।१०१ १ ५६१ तत्र सकलादेशात्मकाद्यभनत्रयान्यतमसंयो- | ५७९ स्यानित्योऽनित्यश्चेत्यादि तुरीयपश्चमषष्ठ- - -.. गतो विकलादेशानां चतुर्णा निष्पत्तिरा..
सप्तमभज्ञानां विकलादेशत्वं भावितम्। , ३ वेदिता।
५८. न्यार्थसामान्येन वस्तुत्वेनाऽऽत्मनस्सत्त्वं ५६४ आधभत्रयस्य सकलादेशत्वेऽन्त्यभाचतु- ... - पर्यायसामान्येनावस्तुत्वेनात्मनोऽसत्त्वं तथा -..
टयस्य विकलादेशत्वे हेतुरुद्धाटितः। १० द्रव्यार्थविशेषेण खद्रव्यत्वादिना-द्रव्यत्वं ... ५६५ देशादेशेन विकल्पयितव्यमिति भाष्यविव
., पूर्यायविशेषेणाखद्रव्यत्वादिनाऽद्रव्यत्वमि-: -- रणेनान्यभङ्गचतुष्टयग्रहणमावेदितम् । , ११/त्याद्यनेकद्रव्यपर्यायवृत्तिभेदोपदर्शनम् । ५६६ वृत्तौ पर्यायास्तिकमिति नपुंसकलिङ्गप्रक्रान्ते- ..... ५८१ वृत्तौ वृत्त्युक्ताद्यभात्रयसकलादेशत्वतुरी. ..' विकल्पयितव्यमित्याहेति वृत्तः सङ्गमनम् । , २०
यादिभङ्गचतुष्टयविकलादेशत्वादिवृत्तिभेदा५६७ टीकायां स्यादस्तिनास्ति चेति तुरीयभास्य
अखिलसमर्थनम्।.
, १३ विकलादेशतया समर्थनम् । ९९ ५८२ ठीकायां क्रमेण चतुर्थपञ्चमभङ्गसमर्थनम् । १०१ २ ५५८ चित्ररूपदृष्टान्तेन वस्तुनोऽनेकखभावस्यै- | ५८३ वृत्तौ बौद्धसायन्यायवैशेषिकमीमांसकवेदार :::' कत्वं गुणस्य भेदकत्वमात्मादेरनेकात्मकं
तिमतेषु तुर्यभजस्य सम्भवोपपादनम् ।..२२ चैकत्वमुषपादितम् ।
४५८४ टीकायां स्थानास्तिस्यादवक्तव्य इति षष्ठ५६९ वृत्तो देशादेशस्यानेकान्तात्मकैकतत्त्वव्यव-
भजस्य त्रिभिरात्मभिवंशस्य प्रपञ्चत स्थायी विकलादेशत्वं युक्तमेकान्ततत्त्वव्यव.
समर्थनम् ।
१०३ .. स्थात्वयुक्तति तत्र तस्य सकलादेशतासम्भ- ५८५ वृत्तौ षष्ठभजस्य त्रिमिरात्मभियंशत्वमुपर ... बस्यनादरणीयेति दर्शितम् ।
२ -: पादितम् ।

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150