Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 64
________________ भाष्यटीकाविवृतियुता] सदर्थविषयः कार्यकारणभावः, भाष्यानुगं सूत्रव्याख्यानश्च । [२३] ऽभ्युपेया, तथा चाभ्युपगमविरोधः, तस्मादस्ति ध्रौव्यांशलक्षणात् द्रव्यसत्ता, नापेक्ष्यसिद्धा, कारणमिति या व्यपदिश्यते, कारणसिद्धौ च कार्यसिद्धिरपि तदविनाभावात् , अन्यथा कारणव न स्यादसम्भाविततद्गुणत्वात् , पर्यायास्तूत्पादादयः केचिदपेक्ष्यसिद्धाः प्रयोगजाः पटादयः, केचिदनपेक्ष्यसिद्धाः खाभाविकाः परमाणुनीलतानेन्द्रचापविद्युदादयः, एवं च स्वरूपसिद्धेः कारणकार्यप्रत्ययावसदर्थविषयौ न भवत इति सिद्धम् ॥ भाष्याक्षरानुसरणमधुना समातन्यते-उत्पादश्च व्ययश्च उत्पादव्ययौ, समस्यैकत्वेन निर्दिष्टी, ध्रुवतीति ध्रुवं-शाश्वतं तद्भावो ध्रौव्यं-स्थिरता, उत्पादव्ययध्रौव्याणि, युक्तं योगः-समुदायः, सत् अस्तीति सद, विद्यमानमित्यर्थः । एतदुक्तं भवति-उत्पादादयो नैककाः सत् , किं तर्हि ? युक्तं योगः-परस्परापेक्षः समुदाय एवोत्पादादीनां, सदित्यस्य ध्वनेविषयः, यथा वृक्षा वनं समुदिता एव नैककाः, एवमुत्पादव्ययध्रौव्याणि योगः सदिति, अथवा समाध्यर्थस्य युजेर्युक्तं समाहितं त्रिस्वभावं सत्, उत्पादव्ययध्रौव्याण्येव त्रयः स्वभावाः सम्यगाहिता:-परस्परप्रतिबद्धाः सदिति । अन्ये तूत्पादव्ययध्रौव्यैर्युक्तमिति विगृह्णते, किं पुनस्तदुत्पादादिभिर्युक्तमिति निरूपणीयम् , उत्पादादित्रयव्यतिकत्वव्यवस्थितौ ध्रौव्यमयत्नोपनतमेवेत्याह-तस्मादिति । या द्रव्यसत्ता । तदविनाभावात् , कार्यकारणयोरन्योन्यमव्यभिचारात् । अविनाभावानभ्युपगमे दण्डमाह-अन्यथेति, कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वपर्यवसितस्य कार्यनियतपूर्ववर्तित्वस्य कार्यानुकूलशक्तिमत्त्वस्य वा कारणत्वस्य कार्यघटितमूर्तिकस्य कार्याभावेऽसम्भाविततया तत्स्वभावस्य कारणस्याप्यसम्भवादित्यभिप्रायः । प्रतीत्यप्रत्ययमात्रत्वेन कार्य कारणं च कल्पनामात्रमिति परमतमपाकृत्य पर्यायाणामपि केषांचिदापेक्षिकत्वं केषांचिच्चानापेक्षिकत्वमित्युपपादनद्वारा कार्यकारणभावप्रत्यययोरसदर्थविषयकत्वमपाकरोति-पर्यायास्तूत्पादादय इति । प्रयोगजाः कुविन्दादिप्रयत्नप्रभवाः । स्वाभाविकाः विस्रसापरिणामाः। स्वरूपसिद्धेः कार्यतया कारणतया च वस्तुस्वरूपव्यवस्थितेः । आक्षेपसमाधानाभ्यामुत्पादव्ययध्रौव्यात्मकत्वं सत्त्वं व्यवस्थाप्य मूलं यथावळ्याख्यातुमाह-भाष्याक्षरेति । सूत्रे उत्पादश्च व्ययश्च ध्रौव्यं चोत्पादव्ययध्रौव्याणि तैर्युक्तमुत्पादव्ययध्रौव्ययुक्तमिति न समासः, किन्तु उत्पादश्च व्ययश्चोत्पादव्ययौ उत्पादव्ययौ च ध्रौव्यं चोत्पादव्ययध्रौव्याणि तेर्युक्तमुत्पादव्ययध्रौव्ययुक्तमित्येतत् ख्यापयितुमुत्पादव्ययाभ्यामित्युक्तिरित्याह-उत्पादश्चेति । एकत्वेनेति, पर्यायरूपतया तयोरेकत्वं बोध्यम् , युक्तमित्यस्य योगाश्रयो नार्थः, तथा सति घटयुक्तस्य भूतलस्य घटभिन्नत्ववदुत्पादव्ययध्रौव्ययुक्तस्यापि वस्तुन उत्पादव्ययध्रौव्यभिन्नत्वप्राप्ती तन्त्रितयात्मकत्वमिष्टं व्याहन्येतात आह-युक्तं योग इति।योगोऽपि न संयोगादिलक्षणस्सम्बन्धस्तथा सति उत्पादव्ययध्रौव्यागान्तत्प्रतियोगित्वे तदनुयोगिनोऽन्यस्यैवाक्षेपलभ्यत्वेनैकस्योत्पादव्ययध्रौव्यात्मकत्वं न निरूपितं स्यात्प्रत्युत तत्सम्बन्धमात्रस्यैव सत्त्वं सूत्रविधेयं स्यादत आह-समुदाय इति । सदिति । न परपरिकल्पितसत्तात्मकजातिविशिष्टार्थक, सत्ताजातेरेवाप्रामाणिकत्वाव्यापकत्वाच्च, किन्तु विद्यमानार्थकमित्याह-सत् अस्तीतीति । उक्तार्थकरणाभिप्रायं प्रकटयति-एतदुक्तं भवतीति, उत्पादव्ययध्रौव्ययुक्तं सदित्यत्र समुदायार्थकयुक्तपदोपादानेनानन्तराभिधीयमानार्थः प्रतिपादितो भवतीत्यर्थः, सदित्यस्येति, अनुरूपं दृष्टान्तमाह-यथेति।योगो नात्रोत्पादव्ययध्रौव्याणां संयोगलक्षणोऽभिमतः समुदायोपि वा न व्यतिरिक्तः, किन्तु समुदितानि तान्येवेत्याह-उत्पादव्ययध्रौव्याणि योग इति, बहुत्वेऽपि सत्येकत्वन्नापेक्षिकं विरुद्धमित्यावेदनाय योग इत्येकवचननिर्देशः, वेदाः प्रमाणमित्यनुरोधेन विशेष्यविशेषणवाचकपदयोस्समानवचनकत्वमिति नियमस्य यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसङ्ख्याविरुद्धसंख्याया अविवक्षितत्वं तत्र विशेष्यविशेषणवाचकपदयोस्समानवचनत्वमित्येवंरूपतयाऽन्यत्रोपपादितत्वेन न तद्विरोधोऽपीति। युजेल, युजिधातोः,युक्तं युक्तमिति रूपम् । एवं सति योऽर्थस्सम्पद्यते तमाह-समाहितमिति, अस्यैव फलितं त्रिखभावमिति, सदिति, सूत्रघटकलक्ष्यांशग्रहणम्। तथा च यादृशस्सूत्रार्थों निष्पन्नस्तमाह-उत्पादेत्यादि। सम्यगाहिता इत्यस्यैव विवरणं परस्परप्रतिबद्धा इति।व्याख्यान्तरमाचार्यदेशीयानां केषांचिदाक्षेपोपगतमित्यनादरणीयमित्यावेदनायोपनिबनाति-अन्ये त्विति । एतन्याख्यानासम्प्रतिपत्तिख्यापनायाह-किं पुनरिति, किमित्याक्षेपे । आक्षेप

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150