Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्टकाचिवृतियुता ] अवयवाक्य विप्रमुखाणां भेदाभेदस्वीकारे नैकान्तदोषाववतारः ।
[२१]
मेकान्तत एवेति पूर्वमेव प्रत्यस्तम् । नहि बुद्धिभिदा सर्वप्रकाराऽस्ति जैनेन्द्राणां द्रव्यास्तिकनयाभिप्रायेण ग्रहणात्, सद्रव्यतया भेदाभावात् पर्यायतः सङ्ख्यापरिमाणाकार भेदसद्भावात् भिन्नाभिन्नस्वभावैव शेमुषी, सा च भेदाभेदस्वभाव एव वस्तुनि व्यापारमासादयन्ती स्वात्मप्रतिष्ठां प्रतिलभत इति न किञ्चिदनिष्टम् । यश्चोक्तम् - "तुलानतिविशेषाग्रहणादनन्योऽवयव्यवयवेभ्य" इति, तदिष्टमेव, सर्वथा अन्यत्वस्य निषिध्यमानत्वात् यतो विनाऽप्यवयविना संयोगमात्रे तदर्थान्तरभूतसङ्घातपरिणामाद् दशपलपरिमाणत्वमस्त्येवेति अतो नावयविकृतं पलदशकस्य दशपलपरिमाणत्वं विनाऽपि तेनोपलभ्यमानत्वादेकादशपलेनेव; इतश्चावयवव्यतिरेकेणासन्नवयवी, अनभिभूतगुणत्वे सत्यवयवरूपादिव्यतिरेकेणानुपलभ्यमानरूपादिगुणत्वात्, तुरगवारणाद्यवयवव्यतिरेकेण सेनावत् । यदि च स्याद् रूपादयोऽपि च गुणा गृह्येरन्नवयविनः पृथक्त्वेन, घटबदरादिवदिति व्यतिरेकः, विशेषणोपादानाद् विद्यमानेष्वभिभवादनुपलभ्यमानगुणत्वं तारकादिषु दृष्टमित्यनैकान्तिकत्वव्यावृत्तिः, द्रव्यात्मना च तन्तुपरिणतौ पटपरिणामोऽस्त्येव, सुचिरादपि तत्र भावात्, पर्यायात्मना चाभावाद, अतीतानागतपरिणामानामसत्त्वादव्यवहार्यत्वाद् वर्तमानपर्याय एव परमार्थतोऽस्त्युपयुज्यमानत्वात्, पटपरिणामकाले च द्रव्यात्मना तन्तुसद्भावात् पर्यायात्मना चाभावात् सर्वेषामवयवावयविसमुदायसमुदायिगुणगुणिनामन्यत्वानन्यत्वमुभयनयापेक्षमेवाभिरूपधियो धिनोति तस्मादेकान्तवादिनः सूक्ष्मबादरप्रतिघात।प्रतिघातभेदसङ्घातकार्य कारणैकत्वान्यत्वादिविश्वप्रकार परिणाममभ्युपयतो न किञ्चिद
माढकते ॥ एतेन द्रव्यपर्यायनयद्वयव्यावर्णनेन किमेकोऽवयवी स्वारम्भकावयवेषु प्रत्यवयवं वर्तते रूपेणाभेदस्यापि प्रतीतेरित्याह-नहि बुद्धिभिदेति । शेमुषी बुद्धिः, सा बुद्धिः । अवयवावयविनोरनन्यत्वसाधनं कथञ्चिदनन्यत्वसाधनपर्यवसितं स्याद्वादिना मिष्टापादनरूपत्वान्न दोषायेत्याह यच्चोक्तमिति । अवयविनोऽवयवेभ्यस्सर्वथाऽन्यत्वं न सम्भवतीत्यत्र हेतुमाह यतो विनाऽप्यवयविनेति, तदर्थान्तरभूतेति, अवयविव्यतिरिक्तेत्यर्थः । अयमभिप्रायःयत्रैकैकपरिमितानां दशानां वस्तूनामनारम्भकसंयोग एव न त्वारम्भकसंयोगस्तत्रावयवी नोत्पद्यत एवेत्यवयविवादिनाऽप्यभ्युपेयम् । अथ च दशपलपरिमाणत्वं तादृशसंयोगविशेषापन्न समुदायेऽनुभूयते, अतोऽवयविनमन्तराऽपि भावात्संयोग कृतमेव पलदशकस्य दशपलपरिमाणत्वन्नावयविकृतमिति, उक्तार्थे परार्थानुमान प्रयोगमुपनिबध्नाति - अतो नावयविकृतमित्यादिना ! अवयविनोऽवयवव्यतिरिक्तत्वाभावसाधकमनुमानान्तरमुपन्यस्यति इतश्चैति । यदि च स्यात्, अवयवेभ्यो व्यतिरिक्तो, यद्यवयवी स्यात्, तदेति शेषः । रूपादय इति, अवयविनो रूपादयो गुणा अवयवरूपादिगुणेभ्यः पृथक्त्वेन गृह्येरन्निति, व्यतिरेकः । न चावयविनो रूपादयो गुणा अवयवरूपादिगुणेभ्यः पृथक्त्वेन गृह्यन्ते तस्मान्न सन्ति तदभावादवयव्यपि नास्तीति । अनभिभूतगुणत्वे सतीति हेतुविशेषणफलमुपदर्शयति- विशेषणोपादानादिति । द्रव्यनयपर्यायनययोरभेद-मेदाने कान्ताभ्युपगमरूपस्याद्वाद प्रमाणराजदौत्यमावेदयन्नाह - द्रव्यात्मना चेति, तत्र भावात्, तन्तुपरिणतौ पटस्य भावात्, अभ्यथाऽसतस्तस्य कदाचिदपि तत्रोत्पादासम्भावाद्गगनकुसुमस्येवेति भावः । पर्यायात्मना चाभावात् पृथुबुधोदराकारात्मना: बिशकलितप्तम्स्ववस्थानवेलायां तन्तुपरिणतौ पटस्याभावात् । अत्रैव पर्यायास्तिकनयावष्टम्भेन हेतुमाह-अतीतेत्यादि, उपयुज्यमानत्वात्, देहाद्यावरणादिकार्यकारित्वात् । अवयविनोऽवयवेषु भावाभावावुपदर्यावयवानामवयविनि भावाभावानुपदयति - पढपरिणामकाले चेति । द्रव्यात्मना - विशकलिताविशकलितसाधारणतन्तुखरूपेण । पर्यायात्मना - विशकलिततन्तुरूपेण । अयं च न्यायः सर्वत्रावयव्यवयवादौ योज्य इत्याशयेनाह - सर्वेषामवयवेत्यादि । उभयेति, द्रव्यास्तिकपर्यायास्तिकेत्यर्थः । अभिरूपधियो घिनोतीति, पण्डितानां बुद्धिर्विषयितयाऽऽश्रयतीत्यर्थः, शेमुष्युन्मेषशालिनां बुद्धाववभासते : इति यावत् । स्याद्वादे न दूषणकणस्यापि प्रवेश इत्युपसंहरति--तस्मादिति, सूक्ष्मेत्यादि अभ्युपयत इत्येतत्पर्यन्तमनेकान्तवादिनइत्यस्य विशेषणम् । अवयवी अवयवे सामस्त्येन वर्त्तते एकदेशेन वेत्यादि विकल्पानामप्यतिरिक्तावयविनि एकरणाय सौगताभिमतानां नास्ति स्याद्वादे पदारोपणसङ्कथापीत्याह-एतेनेति । अस्य विवरणरूपमेव द्रव्यपर्यायनयव्याव
"

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150