Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्यटीकाविवृतियुता] आकाशधर्माधर्मेषु स्वाभाविका समुदायज एकत्विकश्चोत्पादः। [२९] द्विप्रकारोऽप्यस्ति भजनया, यथैव ह्यात्मन्यौपशमिकादीनां भावानामात्मन एव तेन तेनाकारेण वृत्तिरुत्पादः, स्पर्शादीनामणुषु, स्पर्शशब्दादीनां च स्कन्धेषु स्वाभाविक उत्पादस्तथा व्योमादिष्ववगाहगतिस्थितयो व्योमादिस्वभावास्तेषां परिणामाः, त एव ह्याकाशादयोऽवगाहाद्याकारणोत्पन्नाः, तस्य चाव. गाहादेरुत्पादस्य प्रदेशरूपता यथाऽऽत्मनोऽसङ्ख्याताः प्रदेशास्तत्समुदायश्चात्मा भवति, आकाशस्य थाकाशत्वं स्वाभाविकमकृत्रिममेव, यस्तस्यावगाहोत्पादोऽसावप्यकृत्रिमत्वात् स्वाभाविक एव, यस्मादाकाशं शुषिरमवकाशदातृत्वस्वभावम् , तथा धर्माधर्मो गतिस्थित्यनुग्रहहेतुस्वभावौ, आत्माऽपि ज्ञानात्मकत्वादुपयोगस्वभावः, पुद्गलाश्च मूर्तित्वात् स्पर्शादिस्वभावाः । एवमवगाहादेरुत्पादस्य स्यात् स्वाभा विकत्वम् ; तथा स्यादवाभाविकत्वं समुदायकार्यत्वात् , यथा पटो भूयसां तन्तूनां समुदायेन जन्यते, अवगाहादेरपि यथोक्त उत्पादः समुदायजन्यत्वादस्वाभाविकः, यस्मादवगाहोऽवगाह्यावगाहकद्वयसमुदायात्मकः, गतिरपि गन्तृधर्मद्रव्यद्वयसमुदायात्मिका, स्थितिरपि स्थानधर्मद्रव्यद्वयसमुदायस्वभावा, उपयोगो विज्ञातृज्ञेयसमुदायात्मकः, स्पर्शादयोऽपि स्पर्शनादिस्पृश्यादिसमुदायात्मकाः, तस्मात् समुदायात्मकत्वात् स्यादस्वाभाविकः समुदायनिरपेक्षाणामेषामवगाहादीनामभावाद्, एवं स्यात् समुदायकृता; स्यादेकत्विकः, कथम् ? उत्पादो ह्यवगाहस्याकाशेऽवगाहकानुप्रवेशे व्यक्तिः, सा च व्यक्तियोमन्येव नान्यत्रापि, तस्य तु व्यञ्जकमेवावगाहकं नोत्पादकम्, व्यञ्जकं चाकाशादन्यदेव भवति व्यङ्ग्याद् घटादेरिव प्रदीपादि, ततश्वावगाहस्यैकत्विक उत्पादः; स्यादनैकत्विकः प्राक् प्रतिपादितवत् ; ततश्च यथैव हीति । स्पर्शादीनामिति, अणुषु स्पर्शादीनां खाभाविक उत्पाद इत्यन्वयः, आदिपदादूपरसगन्धानामुपग्रहः । अण्वपेक्षया स्कन्धेषु विशेषमाह-स्पर्शशब्दादीनामिति । व्योमादिष्विति, आदिपदाद्धर्माधर्मयोर्ग्रहणम् । तेषां व्योमादीनाम् । कथमवगाहादीनामाकाशादिपरिणामत्वमित्यपेक्षायामाह-त एवेति, अन्यावगाहादिरूपेण व्यवस्थिता एवे. त्यर्थः । अवगाहाद्याकारेणोत्पन्ना इति, पूर्वावगाहकादिव्यतिरिक्तावगाहकाद्याचगाहाद्याकारेणोत्पन्ना इत्यर्थः । प्रदेशरूपतेति, आकाशादिप्रदेशरूपतेत्यर्थः । अतस्तत्समुदायरूपता चाकाशादीनामिति अत्रैव निदर्शनमाह-यथात्मन इति । आकाशस्यावगाहोत्पादे स्वाभाविकत्वं युक्त्या व्यवस्थापयति-आकाशस्य चेति । आकाशस्य खाभाविकरूपमुपदर्य धर्माधर्मयोस्तदाह-धर्माधर्माविति । आत्मपुद्गलयोः क्रमेण स्वभावावुपदर्शयति-आत्मापीति । आकाशादीनामवगाहादिलक्षणोत्पादस्य खाभाविकत्वे कथञ्चिदर्थसङ्घटनामुपदर्शयति-एवमवगाहादेरुत्पादस्येति । अवगाहाद्युत्पादस्य समुदायकार्यत्वेनाखाभाविकत्वं दृष्टान्तबलतो व्यवस्थापयति-यथा पटो भूयसां तन्तूनामिति । अवगाहादीनां समुदायकार्यत्वमुपपादयतियस्मादवगाहविति, अवगाह्य आकाशः अवगाहको जीवपुद्गलौ, गन्तारौ जीवपुद्गलौ, तावेव स्थातारौ । उपयोगस्पर्शादीनामपि समुदायात्मकत्वात्कथञ्चिदस्खाभाविकत्वं प्रपञ्चयति-उपयोगविति, उपयोगस्य स्वपरावभासित्वेन घटमहं जानामीयेवंरूपतया विज्ञातुज्ञेयाभ्यां सह संसर्गित्वेन संसर्गमात्रव्यापककथंचित्तादात्म्यस्यावश्यखीकर्तव्यत्वेन विज्ञातृ यसमुदायात्मकत्वमित्यभिसन्धिः। स्पर्शादयोऽपीति, प्रमेयसत्तायाः प्रमाणाधीनत्वेनाधेयस्य चाधारसापेक्षत्वेन स्पर्शनाहीन्द्रियमन्तरेण स्पृश्याद्याधारमन्तरेण न स्पादिव्यवस्थितिरित्यतः स्पर्शादेः स्पर्शनादिसम्बन्धित्वेन कथञ्चित्तादात्मभावेन स्पर्शनादिस्पृश्यादिसमुदायात्मकत्वमिति । उपयोगस्पर्शादीनामुत्पादस्यास्वाभाविकत्वमुपसंहरति-तस्मादिति । एतात्वता स्यात्समुदायकृतत्वमप्यवगाहादीनामित्याह-समुदायनिरपेक्षेति । अवगाहाद्युत्पादस्यैकत्विकत्वमपि कथञ्चिदर्थानुप्रवेशेनेत्याह-वादेकत्विक इति।अवगाह्यावगाहकाभ्यामवगाहस्यात्मलाभ एकमात्र निबन्धनत्वाभावादेकत्विकत्वमेव दुरुपपादं स्यादर्थघटना तु तत्र दूरोत्सारितैवेत्याशयेन पृच्छवि-कथमिति । अवगाहस्योत्पत्तिरभिव्यक्तिरेव, साचावगाहस्याकाशगुणत्वादाकाशगतैन, तजनकत्वादवगाहकमवगाहस्य व्यजकमेव नोत्पादकम् , इत्थञ्चाभिव्यक्तेराकाशव्यतिरिक्तावगाहकमात्रनिमित्तकत्वादेकत्विकत्वमित्याशयेनोत्तरयति-उच्यत इति । नान्यत्रापि, नावगाहकादौ, अवगाहस्य तदधर्मत्वात् । प्राकप्रतिपादितवदिति, यथाऽवगाहस्य समुदायकार्यत्वादखाभाविकत्वं तथा तत एवानकरिवकत्वमपीत्यर्थः । एवं सति यन्निष्पन्नं तदाह-ततश्चेति..

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150