Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भाष्यटीकाविवृतियुता]
वेदान्तदर्शनोपदर्शितसत्तानिराकरणादिकम् ।
[३]
एव व्यापारः, विनाशकारणतयाऽभिमतस्य च तिरोभाव एव व्यापारः । तत्राविर्भावोऽपि सत्वरूप एव तैरुपगन्तव्योऽन्यथाऽसत्कार्यवादस्तत्र प्रविशन् तदृष्टान्तेनान्यत्रापि प्रविशन्न निरोढुं शक्येत । एवञ्च तत्र कारकव्यापारवैफल्यप्रसङ्गभीत्याऽऽविर्भावस्याप्याविर्भावस्तस्याप्याविर्भाव इति नीत्या एकाऽनवस्था, एवं तिरोभावस्याप्याविर्भावो वाच्योऽन्यथा तस्मिन्नपि सति कारकव्यापारवैफल्यं स्यात् , सोऽपि सन्नेवेति तत्रापि कारकवैफल्यमनुषज्यतेति तस्याप्याविर्भाव इति रीत्या द्वितीयाऽनवस्था, एवं यस्य तिरोभावस्तस्यैवाविर्भावो वाच्योऽन्यथाऽऽविर्भूतस्याविर्भाववैयर्थ्यमित्याविर्भावस्याविर्भावान्यथानुपपत्त्या तिरोभावो वाच्यस्तस्य चोपमर्दमन्तरेणाविर्भावस्याविर्भावासम्भवात्तिरोभावस्यापि तिरोभावो वाच्य एवन्तस्यापीत्येवन्तत्राप्यनवस्थेत्यनेकानवस्थादुस्थत्वादविचारितरमणीयमेव तन्मतमिति तदभ्युपगता सत्ता न सत्प्रतीतिमाधातुं प्रत्यलेति वाच्यम् । एवं सत्युत्तरमीमांसामीमांसामांसला निर्वचनीयतावादिवेदान्त्यभ्युपगता सत्तैव प्रातीतिकव्यावहारिकपारमार्थिकरूपेण त्रिधा भिद्यमाना सत्प्रतीतिमाधातुं प्रत्यला पुरस्क्रियताम् । वेदान्तमतस्यापि च शुद्धद्रव्यार्थिकनयभेदपरसङ्घहनयप्रसूतत्वेन भवदभ्युपगतत्वमेव, तस्य व्यवस्था चैवम्-यत्र भवद्भिर्विपरीतख्यातिरभ्युपेयते तत्र वेदान्तिनाऽनिर्वचनीयख्यातिराश्रिता, शुक्तिकायां रजतभ्रमे टङ्कशालास्थितरजतगतव्यावहारिकरजतत्वस्य न भानं तत्कारणस्य तेन सममिन्द्रियसन्निकर्षस्याभावात् , किन्तु शुक्तिरजतमेव तदानीं प्रतीतिसमकालीनमनिर्वचनीयं चाकचिक्यादिदोषसहकृताविद्यामहिम्नोत्पन्नं सदवभासते तस्य प्रातीतिकसत्त्वम् , उत्तरकाले नेदं रजतमिति व्यावहारिकप्रमाणज्ञानेन तस्य बाधात् प्रातीतिकस्य ब्रह्मज्ञानेतरज्ञानबाध्यत्वात् , घटपटादीनां च व्यावहारिकसत्त्वं तेषां व्यवहारकाले बाधाभावात् , किन्तु निर्विकल्पकब्रह्मज्ञानेन 'तत्त्वमसि' इति महावाक्यसमुत्थब्रह्मसाक्षात्काररूपेण तेषां बाधः, अतो ब्रह्मज्ञानातिरिक्तज्ञानाबाध्यत्वमेव तेषां व्यावहारिकसत्त्वम् , ब्रह्मणश्च त्रिकालाबाध्यत्वरूपं पारमार्थिकसत्त्वमिति प्रातीतिकव्यावहारिकयोर्बाध्यत्वेऽपि नासत्त्वं किन्तु सत्त्वासत्त्वाभ्यां विचारासहत्वलक्षणमनिर्वचनीयत्वमेव, तत्र सत्त्वं त्रिकालाबाध्यत्वम् , असत्त्वञ्च न तद्विरहः किन्तु चिद्भिन्नत्वे सति क्वचिदप्युपाधावप्रतीयमानत्वम् , तच्च शशशृङ्गादीनामेव, ते च न क्वचिदप्यधिकरणे प्रतीयन्ते, प्रातीतिकं च शुक्तिरूप्यादि शुक्त्यवच्छिन्नचैतन्ये कल्पितं तत्र प्रतीयते, व्यावहारिकाश्च घटादयो शुद्धचैतन्ये कल्पितास्तत्र प्रतीयन्त एव । यद्यपि ब्रह्मापि न क्वचिदप्युपाधौ प्रतीयते तथापि न तस्य चिद्भिन्नत्वमिति नासत्त्वप्रसङ्गः, इत्थञ्चासद्विविक्तत्वलक्षणं सत्त्वमेव त्रितयानुगतं सत्प्रतीतिनियामकमिति नाननुगमोऽपि, मायावादे चास्मिन् परापादितानि दूषणानि भूषणान्येव, अत एव तद्वादिनो वादजल्पो विहाय कथायां वितण्डामेवाश्रयन्ति । तेषां खपक्षस्थापनप्रयासाभावेन परपक्षखण्डनत एव खाभीष्टसिद्धेः, अत एव खण्डनखण्डखाद्य
"नात्यापत्त्या प्रमामात्रात्ते तेऽर्थाः स्वीक्रियोचिताः। तद्धियस्तदुरीकारे स्वाश्रयं कश्चिकित्सतु ॥१॥ अथान्यः स विशेषश्चेत्तद्धीत्वं कश्चिदिष्यते । दत्तः साकारवादाय विष्टरः स्पष्टमेव हि ॥२॥ अर्थादुत्थानवो धर्मा नानुमात्वादयो यथा । तद्धीत्वमपि तद्वत्स्यादित्यर्थोऽनर्थमाविशेत् ॥३॥ सोऽपि वा धीविशेषः किं स्वीकार्यस्तद्धियं विना । एवं च सोऽपि सोऽपीति नान्तः सोपानधावने ॥ ४ ॥ समस्तलोकशास्त्रैक्यमत्यमाश्रित्य नृत्यतोः। का तदस्तु गतिस्तत्तद्वस्तुधीव्यवहारयोः ॥५॥
उपपादयितुं तैस्तैर्मतैरशकनीययोः। अनिर्वक्तव्यतावादपादसेवा गतिस्तयोः ॥ ६॥" इति खण्डनडिण्डिमः । न चैतन्मतस्य विवर्तवादप्रधानत्वेन ब्रह्मैव जगद्रपेणावभासत इत्यत्रैव पर्यवसानम् । यद्यपि मायावादरूपतया मायापरिणामत्वमपि जगतस्तथापि विवर्तवादोपष्टम्भकतयैव मायापरिणामत्वस्वीकारः, विवतॊ नाम अधिष्ठान विषमसत्ताककार्यापत्तिः, परिणामो नाम कारणसमसत्ताककार्यापत्तिरित्यनयोर्भेदः। बिवर्त्तवादे च ब्रह्मसत्तातिरिक्तसत्ताकत्वाभाव एव जगति, ब्रह्मसत्ता च ब्रह्मरूपैव, शुद्धचैतन्यस्वरूपस्य ब्रह्मणो निर्धर्मकत्वेन तत्रातिरिक्तधर्मरूपसत्ताया अभावात् । इस्थञ्च विप्रकारसत्ताविभजनं मूढप्रतिबोधनार्थमेव, वस्तुतो ब्रह्मैव सच्चिदानन्दस्वरूपमिति जगतोऽनिर्वचनीयत्वे तदन्तःप्रविष्टा सत्तापि नास्तीति न तन्मताबलम्बनं जैनानां ज्याय इति वाच्यम् । एवं सति तत्तन्नयमये भगवत्प्रवचने तत्तन्नयप्रसूततत्ततैर्थिकबिचारस्य सत्ताखरूपाकलने कुण्ठतामेवोररीकुर्वतस्वप्रकृतिभूतनयस्यापि तत्र कुण्ठीभवनमेवोपपादयतस्तत्समष्टिरूपस्य प्रमाणवरूपता प्राप्तस्य भगवदास्यनिर्गतस्याद्वादस्यापि तथैव पर्यवसानं नयतो का नाम कथन्ता स्यात् ? "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्" इति न्यायेन दूरतः परिहरणीय एव सत्ताविचारः, अविचारितरमणीयैव सा प्रतिपाद्यपुरुषव्युत्पत्त्याधानायाखण्डोपाधिरूपतामाकलयन्ती तत एव सत्प्रतीतिमपि प्रमाऽप्रमासाधारणी व्यवहारप्रवर्तनाय सम्पादयिष्यतीति । तथापि परस्परोपमोपमर्दकखरूपाणां भेदाभेदनित्यानित्यसदसदाद्यनन्तखरूपवस्त्ववगाहनविमुखानां दुर्णयानां दूरतः प्रामाण्यचर्चा, नयत्वमपि वस्त्वंशावगाहित्वाभावानास्त्येव । नहि भेदैकान्तोऽभेदैकान्तो नित्यैकान्तोऽनित्यैकान्तो वा सदायेकान्तो वा जगति समस्ति यो वस्त्वंशतां

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150