Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
.
.
.
भाष्यटीकाविवृतियुता] सामान्येन प्रतिवचने सल्लक्षणपृच्छा
[भाष्यम्-] अन्रोच्यते-लक्षणतः। किञ्च सतो लक्षणमिति?। अत्रोच्यतेगत्याद्युपकारेणानुमितमस्तित्वं प्राक् ते प्रसिद्धसत्ताका एव, कुतः सन्देहः ? अयमभिप्रायः प्रष्टुःगत्याद्युपग्रहकारिणः किल धर्मादयः केऽपीत्यप्रसिद्धसत्ताकेनैव प्रपत्राभ्युपेतम् । इदानीं तु प्रश्नयतिकथं पुनरेषां धर्मादीनां विद्यमानत्वं निश्चेयमिति ? । आचार्य आह-अत्रोच्यते लक्षणतः॥ आचार्यस्यायमभिप्रायः-सङ्ग्रहादेकीभावादुत्पादादयः सल्लक्षणमस्तिशब्दविषयः, एवंविधाश्चैत उपलभ्यन्त इत्यतः सामान्येन तावदुपन्यस्यति-लक्षणत इति । पुनरपि सामान्याभिधाने सन्दिहान आह-किश्च सतो लक्षणमिति? किं पुनः सतो लक्षणं ? लक्ष्यते येन लक्षणेन प्रमाणानि तद्विषयश्च, लक्ष्यते येन सदेतदिति । अत्रोच्यत इत्याचार्यः प्रतिजानीते सत्त्वलक्षणम् , तेषां धर्मादीनामस्तित्वाव्यभिचारि लिङ्गमिदमुच्यते । एतदुक्तं भवति-धर्माधर्माकाशपुद्गलजीवाः पञ्चास्तिकाया जगतः स्वतत्त्वम्, तत्र जीवद्रव्यं धर्मादीनां ग्राहकं स्वरूपस्य चेति, सङ्केपतः शब्दार्थज्ञानानि सत्त्वलक्षणलक्ष्याणीति. अतः सकलाभिगम्याभिगमोपायविषयेण प्रश्नेनोपक्रान्तं चोदयित्वाऽतः प्रतिवचनमपि तथैवाचार्येणोच्यते, येन लक्षणेन प्रमाणानि तद्विषयश्च लक्ष्यते तद्व्यापि लक्षणमभिधीयत इति । तच्चेदं सत्रमयोरभेदमुपचर्य प्रश्नस्य संदेहरूपतया कीर्तनमिति मन्तव्यम् । स्वरूपे निश्चिते यत्र तत्करणतत्प्रकारयोः सन्देहस्तत्र करणे प्रकारे च जिज्ञासा जायते, प्रकृते तु सत्त्वस्वरूपमेव सन्दिग्धमिति तत्रैव प्रश्न इत्याशयेन पक्षान्तरमाश्रयति-अथवेति । सत्त्वं कारणतावच्छेदककोटिप्रविष्टमिति यत्किञ्चित्कार्यम्प्रति कारणत्वेऽवधृते सत्त्वमप्यवधृतमिति निश्चिते सन्देहानवकाश इत्याशयेन शङ्कते-नन्विति, सत्त्वं न कारणकोटिनिविष्टं न वा कारणत्वमेव सत्त्वं किन्तु तदन्यदेवेति गत्यादिकं प्रति धर्मादेः कारणत्वनिश्चयेऽपि सत्त्वे सन्देहः स्यादेवेत्यभिप्रायेण धर्मादीनि सन्तीति कथं गृह्यत इति प्रश्नप्रवृत्तिरित्याह-अयमभिप्रायः प्रष्टुरिति, सङ्ग्रहात्, सङ्ग्रहनयाभिप्रायात् । एकीभावात्, कथञ्चित्तादात्म्याध्यवसायात् , उत्पादादय इत्यत्रादिपदाध्ययस्थित्योरुपग्रहः। अस्तिशब्दविषयः, अस्तिशब्दप्रतिपाद्यः। एवंविधाः, उत्पादव्ययध्रौव्यात्मकाः। उपलभ्यन्ते, प्रमाणविषयीभूता भवन्ति, तदुक्तं न्यायविशारदेन श्रीमद्यशोविजयवाचकवरेण
"तद्धेम कुण्डलतया विगतं यदुच्चैरुत्पन्नमङ्गदतयाऽचलितं स्वभावात् ॥
लोका अपीदमनुभूतिपदं स्पृशन्तो न त्वां श्रयन्ति यदि तत्तदभाग्यमुग्रम् ॥ १॥" इति। सामान्याभिधाने सन्दिहान इति, सामान्यप्रकारकज्ञानस्य विशेषजिज्ञासाहेतुत्वात्, तच्च साधारणधर्मवद्धर्मिज्ञानस्य कोटिद्वयोपस्थापकत्वेन विशेषसंशयहेतुत्वेनापि निर्वहतीति। प्रमाणानि तद्विषयश्चेति, सर्वत्र लक्षणानुगत्युपपत्तये । प्रकृते तदनुगमनायाह-लक्ष्यते येन सदेतदितीति । प्रतिजानीते, वर्तमानकालाव्यवहितोत्तरकालीनकर्त्तव्यत्वप्रकारकज्ञानानुकूलव्यापारवानित्यर्थः । सत्त्वलक्षणमित्यत्र द्वितीयार्थो विशेष्यत्वं तत्र प्रकृत्यर्थस्याधेयतयान्वयः, तस्य च निरूपकत्वसम्बन्धेन प्रतिज्ञाघटकज्ञानेऽन्वयः, 'अत्रोच्यते' इत्यस्य प्रतिजानीते सत्त्वलक्षणमिति अर्थमभिधाय पुनस्तस्यैव प्रकृतार्थसमन्वयेनार्थमाह-तेषामिति, सत्त्वलक्षणमिति यदुक्तं तस्यैवोपव्याख्यानम् । अस्तित्वाव्यभिचारि लिङ्गमिदमिति, इदमित्यनन्तरवक्ष्यमाणसूत्रार्थ परामृशति, सत्त्वलक्षणलक्ष्यं जगदेव भवितुमर्हत्यतस्तल्लक्षणमखिलसंग्राह्येव वाच्यमित्यर्थोपोद्वलनाय भावार्थमाविष्करोति-पतदुक्तं भवतीति । धर्मादीनि सन्तीत्यादिपृच्छाविषयो नैकस्य सत्त्वं किन्त्वशेषस्य जगत इत्यर्थस्फोरणाय तत्रत्यादिपदसगृहीतसकलार्थमुल्लिखति-धर्माधर्मेत्यादि, एतावता प्रमेयसामान्यगततयैव सत्त्वं पृच्छाविषयो न तु प्रमाणसत्त्वमपीत्याशङ्कोन्मेषापनोदायाह-तत्र जीवद्रव्यमिति, स्वपरव्यवसायि ज्ञानं प्रमाणं, जीवश्च खपरग्राहको ज्ञानपर्यायस्वरूपश्चेति तद्भहणेन प्रमाणमपि गृहीतमेव भवति, प्रमाणं च विषयसमन्वितमेव व्यवहारपथमवतरतीति तद्भहणेन विषयोऽप्याक्षिप्त एवेति । अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति सामान्योक्तौ योग्यत्वात्सर्वेऽपि बुद्धिस्था भवन्तीत्यनुसन्दधानेनोक्तं सझेपत इति । यद्यपि लक्षणाधीना लक्ष्यव्यवस्थितिः, तथापि शृङ्गित्वं गोलक्षणमुपकल्प्य महिषस्यापि गोत्वं मा प्रापदतो लक्ष्यैकचक्षुषामेव लक्षणनिरूपणं कान्तमिति सामान्यतो लक्ष्यस्वरूपावधृतौ लक्षणमतिव्यायादिदोषानाघ्रातं सुखावबोधमित्यभिप्रायेणाह-अत इति । सकलाभिगम्येति, सकलं यदभिगम्यं धर्मादि वस्तु तस्य योऽभिगमः सर्वतोभावेन ज्ञानं सदात्मना प्रतीतिस्तस्योपायस्सकलव्यापि सत्त्वलक्षणं तद्विषयेणेत्यर्थः । धर्मादिसकलवस्तुगतसत्वलक्षणमेव पृच्छाविषयोऽत उत्तरमपि तथैव विधेयं येनाशेषस्य जगतः सत्त्वमावेदितम्भवतीत्याह-अतःप्रतिवचनमणीति॥

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150