Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[१०]
पर्यायनस्य द्रव्यापलापेऽवयवानामेव समुदायतादरः । [ तत्वार्थत्रिसूत्री
न चायमभेदप्रत्ययो भ्रान्तः पुनः पुनः प्रेक्षापूर्वकारिभिस्तथैवोपलभ्यमानत्वात्, षयत्वात्, देवम्, अन्यविषयत्वाद्, रूपस्पर्शविषयाच्चक्षुः स्पर्शनज्ञानाद् भिन्नविषयोपलम्भनोऽन्यदेव रूपादिसमुदयविषयं स्मार्तमभेदज्ञानमुत्पद्यते - स एवायं घटो यमहमद्राक्षमहनि रात्रौ वा यं चास्प्राक्षम्, अतो रूपाद्यग्रहे तस्या अभेदबुद्धेरनुत्पादात् । एतदुक्तं भवति - दृष्ट्वा स्पृष्ट्वा वा स एवायं घट इति यदभेदज्ञानं तद् रूपादिसमुदयविषयं स्मार्तम्, तदग्रहे सत्यनुत्पत्तेः, यथा वनज्ञानं धवाद्यप्रदे सत्यनुत्पद्यमानं धवादिविषयमिति ॥ नन्वालोकाग्रहणे शुक्लबुद्धिर्न भवति, न चालोकविषया शुकुबुद्धिरित्येवमन्यत्वेऽपि साध्ये, न चालोकाद् रूपं नान्यदित्यनेकान्तः, नैतदेवम्, हेत्वर्थापरिज्ञानात्, रूपाद्यग्रहे तद्बुद्ध्यभावादित्यनेन तदभावाभावमुखेन रूपादिग्रहे सत्येव भावादित्याख्यायते, न चालोकग्रहणे सति रूपबुद्धिर्भवति, चित्ररूपवत् सालोकस्य रूपस्य प्रहणात्, आलोके तु सति स्याद् रूपबुद्धिः ॥ पुनरराशङ्कते - प्रत्यक्षानुमानाभ्यामननुभूते समुदाये कथं स्मृतिरुत्पद्यत इति, न, अनेका
-
निषेधे हेतुमाह-पुनःपुनरिति । प्रेक्षापूर्व कारिभिरित्यनेन विशेषदर्शित्वं तेषां व्यज्यते, विशेषदर्शनं च गुणरूपं ततो ज्ञानं भवत्प्रमैव स्यात्, विशेषादर्शनस्य दोषविधया भ्रमकारणस्याभावात्तेषां भ्रान्तिर्न स्यादेवेति भावः । सकृदनुभवने विशेषादर्शनसंभवाद्भ्रान्तिस्संभवेदपि न चैवं प्रकृते इत्यावेदनाय पुनः पुनरित्यसकृदाम्रेड नमिति द्रव्यविषयकत्वेनाभिमतप्रत्ययस्य रूपस्पर्शसमुदायविषयकत्वं स्मार्त्तत्वञ्च समुदायश्च समुदायिभ्योऽभिन्नो न द्रव्यं किन्तु पर्याय एवेति नातो द्रव्यसिद्धिरिति पर्यायवादी नन्विति शङ्कायां समाधत्ते - नैतदेवमिति । अन्यविषयत्वात् द्रव्यातिरिक्तविषयकत्वात् । एतदेव भावयति-रूपस्पर्शेति, रूपविषयकाच्चक्षुर्ज्ञानात्स्पर्शविषयकात्स्पर्शनज्ञानाश्चेत्यर्थः, भिन्नविषयोपलम्भिनो, भिन्नविषयकोपलम्भत्वेन द्रव्यवादिसम्मताज्ज्ञानात् । अन्यदेव भिन्नमेव । न तु द्रव्यविषयकम् । किन्तदित्यपेक्षायामाह - रूपादिस मुदायविषयमिति, स्मार्त्तत्वोक्त्याऽस्यानुभवात्मकरूपज्ञानस्पर्शज्ञानद्वयादेवास्योत्पत्तिर्नैतदनुरोधेनातिरिक्तद्रव्यकल्पनमिति सूचितम् । अतः स्मार्त्तत्वादेव, आशयमुद्घाटयति- एतदुक्तं भवतीति, तदग्रहे, रूपाद्यग्रहे । समुदायग्रहस्य समुदायिज्ञानं विनाऽनुत्पद्यमानस्य समुदायविषयकत्वमित्यत्र दृष्टान्तमाह-यथा वनज्ञानमिति, यदज्ञाने यज्ज्ञानन्न भवति तज्ज्ञानस्य तद्विषयकत्वमिति व्याप्तिरेवोक्तदृष्टान्तबलादायाता । तत्र द्रव्यवादी व्यभिचारमाशङ्कते - नन्वालोकाग्रहण इति, अन्यत्वेSपि साध्य इत्यत्रानन्यत्वेऽपि साध्य इति पाठो भवितुमर्हति तत्रैव न चालोकादित्यनेन व्यभिचारस्य दर्शितत्वात्, यत्रानुमाने व्यभिचारोऽनेन दर्शितस्स चानुमानप्रकार: पर्यायवादिन ईदृशः - विवादापन्नं ज्ञानं रूपाद्यनन्यविषयकं, रूपाद्यग्रहणे सत्यनुत्पद्यमानत्वात्, यज्ज्ञानं यदग्रहणे नोत्पद्यते तज्ज्ञानं तदनन्यविषयकं, यथा धवादिसमुदायात्मकवनज्ञानं धवाद्यग्रहणेऽनुस्पद्यमानं धवाद्यनन्यविषयकमिति । तत्र च व्यभिचार आलोकाग्रहण इत्यादिनोपदर्शितः, तथाहि - आलोकाग्रहणे शुक्ल बुद्धिर्नोत्पद्यते इति सामान्यव्याप्तावभिमतो हेतुस्तत्र वर्त्तते, न च शुक्लबुद्धिरालोकानन्यविषयेति साध्यन्तत्र नास्तीति । विवादपदं ज्ञानं रूपाद्यनम्यविषयं, रूपादिग्रहणे सत्येव भावाद्यद्यग्रहणे सत्येव भवति तत् तदनन्यविषयकं यथा धवखदिरादिसमुदायज्ञानं धधाद्यनन्यविषयकमित्यत्रैवोक्तानुमानपर्यवसानम्, तत्र च नोक्तव्यभिचारः, शुक्लबुद्धौ हि नालोकग्रहणं कारणं येनालोकग्रहणे सत्येव भावस्स्यादपि तु आलोकभास कसामग्रीनियतसामग्रीकत्वेनालोकोऽपि तस्यां भासत इति । पर्यायवादी समाधत्ते - नैतदेवमिति, यदि आलोकग्रहणं न शुक्लग्रहे कारणं तर्हि आलोकमन्तराऽपि शुक्लबुद्धिः कस्मान्न भवतीत्यपेक्षायामाह - आलोके त्विति, तथा च रूपबुद्धौ स्वरूपसत आलोकस्य कारणत्वन्न त्वालोकज्ञानस्येति, आलोकाभावे कारणाभावादेव शुक्लबुद्धिर्नोपजायत इति भावः । अननुभूतस्य स्मरणान्न भवतीति नियमेन रूपस्पर्शसमुदायस्य रूपादिप्रत्येकज्ञानाविषयत्वेन प्रागननुभूततया न तस्य स्मरणसम्भव इति द्रव्यविषयकमेव विवादपदं ज्ञानमभ्युपगन्तव्यमिति द्रव्यवादी शङ्कते - पुनराशङ्कत इति । अननुभूतस्य न स्मरणमिति न नियमः किन्त्वज्ञातस्य न स्मरणमित्येव नियमः, अत एव ज्ञानत्वेन स्मृतित्वेनैव कार्यकारणभावोऽभ्युपगम्यते तत एव च स्मृत्यनन्तरमपि स्मरणमुपपद्यते, अन्यथा सकृदनुभूतस्य स्मरणरूपफलेन संस्कारनाशे पुनः स्मरणं न स्यात्, तथा च घटादिपदसङ्केतप्रभवविकल्पात्मकज्ञानगोचरत्वात्समुदायोऽपि ज्ञात एवेति तत्स्मरणं न दुर्घटमिति पर्यायवादी समाधत्ते-न अनेकान्तादिति, अनुभवत्वेन स्मृतित्वेन कार्यकारणभावे व्यभिचारादित्यर्थः तथा च व्यभि

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150