Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[१२] अवयवावयविनोर्भेदनिरासः, कार्यकारणभावस्य काल्पनिकता च । [तत्त्वात्रिसूत्री दशपलपरिमाणभाजस्तन्तवः पटे गौरवान्तरमारभेरन् , अतस्तुलानतिविशेषाग्रहणान्नान्योऽवयव्यवयवेभ्य इति धर्मविशेषनिराकरणात् पक्षापवादो वाक्यार्थः; पटश्च तन्तुषु समवयन् प्रतितन्तु वर्तेत कालान देशेन वा ? न तावदेकत्र तन्तौ कृत्स्नः समवेतः सन्निकृष्टेऽपि तन्तावग्रहणात्, स्तम्भादिसन्निकर्षे मेर्वाद्यग्रहणवत्, यश्च यस्मिन् समवेतः स तत्सन्निकर्षे गृह्यते, यथा रूपादिः, अवयविबहुत्वप्रसङ्गश्च; अथ तन्तौ पटस्य प्रदेशो वर्तते, न तर्हि क्वचिदेकः पटो वर्तत इति प्राप्तम् , न च तन्तुव्यतिरेकेणान्यः पटस्य देशोऽस्ति येन देशेनासौ तन्तौ वर्तेत, तन्तुरेव च तस्य देश इष्यते वैशेषिकैः, न च तस्यैव तस्मिन् वृत्तियुज्यते, सावयवश्वावयवी स्यादिति । एवमवस्थितैकद्रव्याभावात् सर्वमुत्पादविनाशलक्षितमर्थक्रियासमर्थ वस्तु, उत्पादविनाशशून्याश्च शशविषाणादयो न वस्तुव्यपदेशभाज इति प्रतीतम् । न च परमार्थतः कारणप्रकृतिरस्ति द्रव्यसत्ता यत्रावगम्यते भव्यत्वात् , कारणं कार्यमिति कल्पनामात्रमेतत् , प्रतीत्यप्रत्ययमात्रवृत्तित्वाद् दीर्घत्वहस्वतावत्, तन्तुपटषिकस्येत्यर्थः । अवयवगुणानामवयविगुणारम्भकत्वे कणादसूत्रं प्रमाणतयोपन्यस्यति-द्रव्याणीति, धर्मविशेषेति, अवयवगुरुत्वभिन्नावयविगुरुत्वेत्यर्थः, पक्षापवादः, अवयविरूपपक्षस्य निरसनम् , वाक्यार्थः प्रकृतखण्डनतात्पर्यार्थः । अवयवेप्ववयविनः कात्स्न्येनैकदेशेन वा वृत्त्यसम्भवादपि नातिरिक्तावयविसम्भव इत्याह-पटश्चेति, समवयन् समवायेन वृत्तिमद्भवन् । न चैकस्मिन्नेव तन्तौ पटस्य वृत्तिरित्याह-न तावदेकत्रेति । तथाभ्युपगमे को दोषस्तत्राह-सन्निकृष्टेऽपीति, एकतन्तुमात्रेण चक्षुषस्सन्निकर्षेऽपि पटस्य प्रत्यक्षाभावादित्यर्थः, यदि चैकतन्तुमात्रवृत्तिः पटः स्यात्तदैकतन्तुसन्निकर्षे तन्मात्रवृत्तिरूपादिवत्पटोऽपि गृह्येत, न च गृह्यते तस्मान्नैकतन्तुमात्रसमवेतः पट इति भावः। उक्तमर्थमन्वयव्यतिरेकदृष्टान्ताभ्यां भावयति-स्तम्भादीति। पटस्य प्रत्येकतन्तुपरिसमाप्तत्वे तन्तूनामनेकखात्पटस्याप्यनेकत्वं स्यादित्याह-अवयविबहुत्वप्रसङ्गश्चेति, एतावता प्रतितन्तु पटस्य कात्स्न्येन वृत्तिः प्रतिषिद्धा। प्रतितन्तु एकदेशेन पटवृत्तिप्रतिषेधनायाह-अथेति । न चायं पक्षः सम्भवत्यपि, तन्तुव्यतिरिक्तपटप्रदेशाभावादित्याह-न च तन्तुव्यतिरेकेणेति । ननु तन्तुस्खयमेव खस्मिन्पटस्य वृत्ताववच्छेदकोऽस्त्वत आह-न च तस्यैवेति, तदधिकरणस्यैव तनिष्ठधर्मावच्छेदकत्वमिति नियमेन स्ववृत्ती वस्यावच्छेदकत्वे खाश्रयत्वं खस्य प्रसज्येतेल्यात्माश्रयान्न मुक्तिः स्यादिति भावः । एवमभ्युपगमेऽखण्डखरूपत्वमप्यवयविनो न स्यादित्याह-सावयवश्चेति, यद्यप्यवयवोऽस्यास्तीत्यवयवीति व्युत्पत्तिबलादवयविनस्सावयवत्वमस्त्येवेति नेदमनिष्टम् , तथाप्याश्रयभूतादवयवाध्यतिरिक्तेन प्रत्येकावयववृत्त्यवच्छेदकावयवेनावयववत्त्वं तु नानुमतं तत्प्रसक्तिरेवात्र विवक्षितेति स्वमतं निगमयति पर्यायवादी-एवमवस्थितैकद्रव्याभावादिति । कार्यकारणयोस्तादात्म्यात्कारणमेव कार्यरूपेण परिणमत इत्येवमनुगामित्वात्कारणस्य द्रव्यत्वमिति पराभिप्रेतमप्यास्कन्दयन्नाह पर्यायवादी-न च परमार्थत इति, एतदुक्त्या कार्यकारणभावस्य कल्पनामात्रनिर्मिततनुत्वमावेदितम् । कारणप्रकृतिः कारणस्वभावः कारणात्मेति यावत् । यत्र कारणप्रकृती, भव्यत्वात् तेन तेन कार्यरूपेण भवनशीलत्वात्परिणमनस्वभावत्वाद्वा, भव्यं च द्रव्यमिति वचनप्रामाण्यादेतदुक्तिः। कार्यकारणभावस्य काल्पनिकत्वं व्यवस्थापयन्नाह-कारणमिति । काल्पनिकत्वे हेतुः-प्रतीत्यप्रत्ययमात्रवृत्तित्वादिति, प्रतीत्य किश्चिदपेक्ष्य प्रत्ययो ज्ञानं यस्य स प्रतीत्यप्रत्ययस्तन्मात्रवृत्तित्वात् सनिरूपकत्वादिति यावत् , कारणं हि कार्यमपेक्ष्यैव प्रतीयते इदमस्य कारणं, न तु केवलं कारणमित्यवगतिः, कार्यमपि कारणमपेक्ष्यैव ज्ञायते इदमस्य कार्यमिति, न त्वपेक्षाविनिर्मुक्तं कार्यमित्येतावन्मात्रं तदवगतिरस्तीति । यच्च प्रतीत्यप्रत्ययमात्रवृत्ति सत्कल्पनानिर्मितशरीरमिति सामान्यव्याप्तौ दृष्टान्तमाह-दीर्घत्वह्रखतादिवदिति, अयमस्माद्दीर्थोऽयमस्माद् हस्ख इत्येवं दीर्घत्वहस्खत्वयोः प्रत्ययात् तयोः प्रतीत्यप्रत्ययमात्रवृत्तित्वं सुप्रतिपन्नम्, न च ते अपि वास्तविके एव, वास्तवस्य सर्वापेक्षयैकरूपत्वात् , यद्धि नीलं तन्न किश्चिदपेक्षया नीलं किञ्चिदपेक्षयाऽनीलं च सम्भवति, तस्य सर्वापेक्षया नीलत्वादेव, दीर्घत्वहस्खत्वे च न सर्वापेक्षयकरूपे प्रतीयेते, एकापेक्षया दीर्घतया प्रतीयमानस्यैवाभ्यापेक्षया हखतया प्रतीयमानत्वात्, एवं कारणत्वकार्यत्वे अपि । नहि कारणत्व. कार्यत्वे सर्वसाधारण्येन प्रतीयेते तथा सति घटकारणस्यापि पटकारणत्वं प्रसज्येत कुलालकार्यमपि तन्तुवायकार्य स्यात्ततश्च प्रतीत्यप्रत्ययमात्रवृत्तित्वात्कार्यकारणभावस्य काल्पनिकत्वमिति, तन्तपटयोरिति । तन्तुषु यत्कारणएवं पटे च यत्कार्यस्वं न तत्

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150