Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 48
________________ भाष्यटीकाविवृतियुता] स्याद्वादवादे प्रागभावादीनां भावरूपता [७] चाभावः प्रतिषेधमात्रम् । प्रागभावो हि घटस्य मृत्पिण्डः, प्राग्घटोत्पादाद् घटस्थाभावः पिण्ड एषानाविर्भूतघटाकारः १; प्रध्वंसाभावोऽपि कपालाद्यवस्था, प्रध्वंसो विनाशः, स चावस्थान्तररूपत्वाद् वस्तुस्वभावं न जहाति, वर्णकविरचनामात्रप्रापितनटान्यत्ववदुत्फणविफणादिसंस्थानमात्रत्यागिसर्पवद् वा २; इतरेतराभावोऽपि स्तम्भकुम्भादीनां परस्परव्यतिरेकरूपत्वान्नावस्तु, घटो हि घटसंस्थानादिव्यतिरेकापेक्षस्वरूप एवाभावशब्दवाच्यः, समस्तवस्तुनश्च तथाविधत्वाभ्युपगमाद् वस्त्वेव भवतीतरेतराभावः ३; न चात्यन्ताभावः कश्चिदनुपाख्योऽस्ति सर्वप्रकारमनुपाख्यायमानस्वरूपानधिगमात्, शशविषाणादेर्वस्त्ववस्थान्तरत्वादुपलब्धिविषयत्वम् , शशविषाणाभावो हि मौण्ड्यं समतलमस्तकस्वरूपोपलब्धिर्नात्यन्ताभावः, विषाणसद्भावादन्यत्र शशमस्तकसद्भावाच्चेतरेतराभाव एव, समवायसम्बन्धप्रतिषेधमात्रत्वाद् वा अन्यत्र च तस्य सत्त्वान्नात्यन्ताभावः, नामकर्मपरिणामवशाच्चापत्यवत्त्वे निषेधे हेतुमाह-प्रागभावो हीति, हि यतः, प्रागभावो घटस्य प्रागभावः। मृत्पिण्डः पिण्डितावस्थमृद्रव्यमेव घटप्रागभावः, एतेनाव्यवहितपूर्वपर्यायभावापन्नद्रव्यस्योत्तरपर्यायप्रागभावरूपता व्याख्याता । कथमेवमित्यपेक्षायामाह-प्राग्घटोत्पादादिति, पिण्ड एव मृत्पिण्ड एव । प्रध्वंसाभावोऽपीत्यपिना प्रागभावस्य भावरूपतासमुच्चयः । स च विनाशश्च । अवस्थान्तररूपत्वात् कपालाद्यवस्थोत्तरकालीनघटाद्यवस्थारूपत्वात् । वस्तुस्वभावं भावरूपताम् , उत्पादव्ययध्रौव्यात्मकतामिति यावत्। तथा चाव्यवहितोत्तरपर्याय एव पूर्वपर्यायस्य ध्वंसः, तथा च घटस्य घटात्मनोत्पाद एव कपालध्वंसो मृदूपेणावस्थितिश्चेति विनाशस्य घटरूपत्वे घटगतोत्पादव्यवध्रौव्ययुक्तत्वं तस्यापीति तद्रूपवस्तुखभावत्वमपि निर्बाधमेवेति । अथवा केनचिद्रूपेण विनाशेऽपि अनुगामिद्रव्यावस्थानं समस्त्येवातोऽनुगामिरूपत्वमेव वस्तुखभावं न जहातीत्यर्थः। अत्रैवानुगुणं दृष्टान्तद्वयमाह-वर्णकविरचनेत्यादि, वर्णकविरचना रामरावणाद्यनुकारिखरूपपरिकल्पना । मात्रपदोपसन्दानात्वखरूपामना नटस्यानन्यत्वं गम्यते, एवमग्रेऽपि । अन्योन्याभावस्यापि भावरूपत्वं स्पष्टमाख्याति-इतरेतराभावोऽपीति, उक्तमर्थमेव भावयति-घटो हीति, घटस्य यत्संस्थानादि पृथुबुध्नोदराद्याकारस्तद्रूपो यो व्यतिरेकः पटादितो वैलक्षण्यं तदपेक्षस्वरूप एव घटः । अभावशब्दवाच्यः पटाद्यन्योन्याभावव्यपदेशभाक् । न च घटादेरेव प्रतिनियतस्य वस्तुनो भावाभावोभयरूपत्वमपि त्वशेषस्य जगत एव भावाभावोभयरूपत्वमित्याह-समस्तवस्तुनश्चेति, तथाविधत्वेति, परस्परव्यतिरेकरूपत्वेत्यर्थः । अत्यन्ताभावोऽपि तादात्म्यपरिणामनिवृत्त्यात्माभावभूताधिकरणस्वरूप एव, न तु तद्व्यतिरिक्तस्तुच्छरूप इति । तस्याप्यधिकरणगतोत्पादादियोगाद्वस्तुत्वमेवेत्याशयेनाह-न चात्यन्ताभाव इति, अनुपाख्यस्तुच्छरूपः । तस्यानुपाख्यत्वेऽधिगतिविषयत्वमेव न सम्भवतीत्याह-सर्वप्रकारमिति, न च शशविषाणादीनामनुपाख्यखरूपाणां यथाऽसत्ख्यात्यात्मकाधिगतिविषयत्वं तथाऽत्यन्ताभावस्यापि तथाविधस्य तत्त्वम्भविष्यतीति व्याच्यम्, शशविषाणप्रतीतिर्हि नाखण्डस्यालीकस्य प्रतीतिस्तथा सति गगनकुसुमादिप्रतीतितो विषयकृतवैलक्षणस्य तत्रानुभूयमानस्यापलापप्रसङ्गादलीके खरूपादिवैलक्षण्यस्य वक्तुमशक्यत्वात् , किन्तु विषाणे शशीयत्वस्य शशे वा विषाणसम्बन्धस्य प्रतीतिरेवं सति शशीयत्वमप्यन्यत्र प्रसिद्ध विषाणसम्बन्धोऽपि चान्यत्र प्रसिद्ध इत्युक्तविशिष्टप्रतीतिर्विपरीतख्यातिरेव न त्वसत्ख्यातिः। एवं शशविषाणं नास्तीत्यन्ताभावप्रतीतिरपि नासत्प्रतियोगिकाभावविषयिणी, किन्तु शशे विषाणसम्बन्धाभावावलम्बनैवेत्यनुरोधेनाप्यसत्ख्यातिर्न सिद्धिपथमुपगच्छतीत्याशयेनाह,-शशविषाणादेरिति, आदिपदाद्गगनकुसुमादीनां परिग्रहः । वस्त्ववस्थान्तरस्वात, शशोऽपि पुद्गलपरिमाणत्वाद्वस्त्ववस्थान्तररूप एवं विषाणमपि । ततश्चोपलब्धिविषयत्वम्, विपरीतख्यातिविषयत्वम् । मौण्ड्यमित्यस्यैव विवरणम्-समतलमस्तकस्वरूपोपलब्धिरिति, उपलब्धिरिति प्रमाणोपन्यासाय, तथा चोपलभ्यमानसमतलशशमस्तकखरूपमेव शशविषाणाभावः, नात्यन्ताभावः, न तु तुच्छरूपोऽसावभावः। अयं याभावोऽन्योन्याभावखरूप इत्यावेदयितुमाह-विषाणसद्धावादन्यत्रेति । नन्वन्योन्याभावस्थले प्रतियोग्यनुयोगिवाचकपदयोस्समानविभक्तिकत्वं तन्त्रमतो नोक्तस्यान्योन्याभावविषयकत्वमत आह-समवायेति, समवायश्चात्र कथञ्चित्तादात्म्यलक्षणाविश्वम्भावः, तथा च शशे तादृशसम्बन्धेन विषाणस्याभावो विषाणे वा शशस्य ताशसम्बन्धस्याभावो वा विषयो नैतावता तुच्छरूपात्यन्ताभावविषयत्वं, किन्तु अधिकरणस्वरूपात्यन्ताभावविषयत्वमेवेति भावः । तस्य, समवायसम्बन्धस्य । एवं वन्ध्यापुत्रोऽपि नात्यन्तमसन्नुपलब्धिगोचर इत्युपपादनायाह-नामकर्मेति, काचित्स्त्री नाम्ना वन्ध्याऽपि स्यात्पुत्रवत्यपि स्यात्तस्याः पुत्र एव

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150